सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० श्रीमद्वाल्मीकिरामायणम् । थलीप्राये वनोद्देशे पिप्पलीवनशोभिते । बहुपुष्पफले रम्ये नानाशकुनिनादिते ।। ४० ।। पद्मिन्यो विविधास्तत्र प्रसन्नसंलिलाः शिवाः ॥ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ ४१ ॥ तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ।। दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ ४२ ॥ तंत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।। रमणीये वनोद्देशे बहुपादपसंवृते ।। ४३ ।। रंस्यते तत्र वैदेही लक्ष्मणश्च संह त्वया ।। स हि रम्यो वनोद्देशो बहुपादपैसंकुलः ।। ४४ ॥ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अछैव गमने बुद्धिं रोचयख मैहायशः ॥ ४५ ॥ इति रामो मुनेः श्रुत्वा सह भ्रात्राऽभिवाद्य च । प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ।। ४६॥ पश्यन्वनानि रैम्याणि पर्वतांश्चाभ्रसन्निभान् । सरांसि सरितचैव पंथि मार्गवंशानुगाः ॥ ४७ ॥ सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ॥ इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।। ४८ ।। एतदेवाश्रमपदं नूनं तस्य महात्मनः । अगस्त्यस्य मुनेभ्रतुर्डश्यते पुण्यकर्मणः ॥ ४९ ॥ यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ॥ सैनताः फलभारेण पुष्पभारेण च दुमाः ॥ ५० ॥ पिप्पलीनां च पकानां वनादस्मादुपागतः ॥ गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ ५१ ।। तत्र तत्र च दृश्यन्ते संक्षिप्तः काष्ठसंचयाः ।। लूनाश्च पैथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥ ५२ ।। एतच वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ॥ पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते ।। ५३ ।। विविक्तेषु च तीरेषु तस्राना द्विजातयः ॥ पुष्पोपहारं कुर्वन्ति कुसुमैः खयमैर्जितैः ॥ ५४ ॥ योजनानि अभियाहीति शेषः । ततस्तत्र अगस्त्यभ्रा ।। ४७-४८ । नूनमिति वितर्क । । यदाश्रमपदं सुराश्रमो वर्तते । आश्रमाद्दक्षिणेनत्यत्र “एनपा द्विती- | दृश्यते एतन्मुनेर्तृनमित्यन्वयः ॥ ४९ ॥ उत्क्तर्थे हेतु या ? इंति द्वितीयाऽभाव आर्षः ।। ३९ । स्थलीप्राये |माह--यथाहीति । यथाहि मे पथि चिह्नतया वनंश्रुतं स्थलीप्रचुरे ॥ ४० ॥ कारण्डवाः सारसाः ॥ ४१ ॥ | तथैवास्य वनस्य फलभारण पुष्पभारेण च संनता तत्रं अगस्त्यभ्रात्राश्रमे रंजनीं व्युष्य रात्रिमतिवाह्य दुमाः सहस्रशो मया ज्ञाताः ज्ञायमाना वर्तन्ते॥५०॥ वनषंडस्य वनसमूहस्य पाश्र्वतः दक्षिणां दिशंiआस्थाय | अंसाधारणोपदिष्टलिङ्ग चानुभूयत इत्याह-पिप्प उद्दिश्य। निर्वणदेशे योजनमन्तरं योजनावकाशं गत्वा | लीनामित्यादि । पकानां पिप्पलीनामिति तत्फलाना अगस्त्याश्रमपदं गम्यतामित्यन्वयः ।। ४२-४५ । । मित्यर्थः । कटुकस्य कटुरसस्य उद्योभिव्यक्तिरानुमा इति एवंप्रकारेण । मुनेःसकाशाच्छुत्वा ॥ ४६ ॥ |निकी येन स तथा गन्धः उपागतः ।। ५१-।। ५२ अंभ्रसन्निभान् मेघसन्निभान् । मार्गवशानुगाः मार्ग-|कृष्णाभ्रशिखरोपमं नीलमेघाम्रोपमं ।। ५३ । विवि वशेनानुगम्यमानाः । रामइति पूर्वश्रेोकादनुकृष्यते | तेषु पूतेषु विविक्तौ पूतविजनौ प्राग्दुहितरमुपयेमेदृढव्रताम् । यस्यांदृढच्युतोजातइध्मवाहात्मजोमुनिः” इतिभागवतेज्येष्ठत्वादुहितृसमायामिध्मवाहभार्यायां देवरात्सुतोत्पत्तिन्यायेन दृढच्युतमपल्यमगस्त्योलेभइतिभावः ॥ ३९ ॥ स० “ स्थलीप्राये अकृत्रिमस्थलबहुले ।“जानपद-' इ त्यादिनाडीष् ॥ ती०“स्थलप्रायेवनोद्देशेपिप्पलीवनशोभिते ?” इतिमार्गप्रदर्शनार्थमुत्तं। स्थलप्राये स्थलं प्रायः प्रायेणयमिस्तथा । शिं० स्थलीं अकृत्रिमभूमिखं प्रैति प्राम्रोति तस्मिन् । किंच स्थल्याः अकृत्रिमभूमेः प्रायः नित्यंस्थितिर्यमिस्तस्मिन् ॥ ४० ॥ [पा०] १ ग.च. छ. ज. अ. स्थलप्राये. झ. स्थलीप्रायवनोद्देशे. २ ड. झ. ट िवहगनादिते. ३ ड. झ. ट. सलिलाशयाः. घ सलिला:शुभाः. ४ क. च. छ. ज. अ. चक्रवाकैरलंकृताः. ५ क रजनीमुष्य. ६ ड. च. छ. झ. अ. ट खण्डस्य. ७ क. च. छ.ज. अ. ततोऽगस्त्या.८ ड. झ. ट. . ९ ड. झ. ट. खयासह. १० ख. ग.सतु. ११ ड. झ. ट शोभिते संयुतः. १२ ड. चव. ज.-ट. महामते. १३ क-ट. सहसीतया १४ ख. ग. ड. झ. ट. चित्राणि. १५ क. च. छ. ज. ल सानूनि िवविधानिच.१६ ड. झ. ट. वशानुगान्. १७ क.ख.ग. ड.च.१८ख.छं.ज.ज.जाताः. १९ ज. झ. अ. यथाहिमे. . च ख. संसक्ताः. २० ख. ड. झ. ट. परिदृश्यन्ते. २१ झ. त्र.वैदूर्य.२२ ख. ड .-झ.ट. तीर्थेषु.घ. देशेषु.२३ ख: ग.च. छ. कृत स्राता. २४ च. ज. . महर्षयः. २५ ड. झ. पुण्योपहारं, क. च. छ. ज. . पुष्पोपहारान्, २६ ड. च.झ. . ट. मर्जितैः [ आरण्यकाण्डम् ३ ( {