सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् अपरत्राधिकं मासादप्यर्धमधिकं कचित् । त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ॥ २७ तेथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।। रमतश्चानुकूल्येन ययुः संवत्सरा दश ।। २८ पॅरिवृत्य च धर्मज्ञो राघवः सह सीतया । सुतीक्ष्णस्यौश्रमं श्रीमान्पुनरेवाजगाम ह ।। २९ स तमाश्रममांसाद्य मुनिभिः तिपूजितः । तत्रापि न्यवसद्रामः किंचित्कालमरिंदमः ।। ३० । अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् । उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥३१॥ अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः वसतीति मया नित्यं कथाः कथयतां श्रुतम् ।। ३२ ॥ न तु जानामि तं देशं वनस्यास्य महत्तया । कुंत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ॥ ३३ ॥ प्रसादात्तत्र भवतः सानुजः सह सीतया ॥ अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ।। ३४ । मनोरथो महानेष हृदि' मे परिवर्तते । यदहं तं मुनिवरं शुश्रूषेयमपि स्खयम् ।। ३५ इति रामस्य सै मुनिः श्रुत्वा धर्मात्मनो वचः सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥३६॥ अहमप्येतदेव त्वां वतुकामः सलक्ष्मणम् ॥ अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३७ ॥ दिष्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम् । अहमाख्यामिते वत्स यत्रागस्त्यो महामुनिः॥३८॥ योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः दक्षिणेन महाञ्छूीमानगस्त्यभ्रातुराश्रमः कचिदितिपाठे अध्यर्ध अर्धधिकं अर्धमासाधिकमि- | त्यर्थः । त्रीन्मासानष्टमासांश्चेत्यत्र त्रयोदश मासान् त्यर्थः । अधिकं पूर्वोक्तपादमासात्मकाधिकं तथाच | अष्टादश मासांश्चेत्यर्थे तथाच विंशत्युत्तरशतमासा त्रिपाद्मासमित्यर्थः । कचित्रीन्मासान् न्यवसत् कचि- | लब्धा इति । तस्मिन्पक्षे प्राथमेिककचित्पद्मासपदान दृष्टमासान् न्यवसत् । एवं षष्टिमासाः सिद्धा र्थक्यं पूर्वग्रन्थविरोध इत्यादि द्रष्टव्यम् ॥२६-२७ चिदाहुः परिदशान् दशाधिकानिति । वक्ष्यमाणे तथाचाश्रममण्डले दश संवत्सराः संवृत्ता इत्याह ष्वष्टसुस्थानेष्वन्वेति । तथाचायमर्थ एवं संवत्सरं | तथा संवसत इति । इयमेवाश्रमवाससंख्या । पूर्वा कचिदित्यत्र द्वाविंशतिमासानित्यर्थः । कचिच चतुरो | परसंख्यातु किष्किन्धाकाण्डे वक्ष्यते ॥ २८ ॥ परिवृत्य मासानित्यत्र चतुर्दश मासानल्यथ एवमाश्रमं सवे परिक्रम्य ।। २९-३१ । कथा: रान् कचिदित्यत्र कचित् पञ्चदश मासान् कचित् | नानाकथाः । कथयतां कथयत्सु ।। ३२-३३ । तत्र षोडशमासानित्यर्थः । अपरानधिकं मासाद्प्यर्धमधिकं | वने अगस्त्यमभिवादयितुमभिगच्छेयमित्यन्वय कचिदित्यत्र प्रथमाधिकशब्दोर्धमासरूपाधिकांशपर । ३४ । तं मुनिवरं शुश्रूषेयमिति यत् एष मनोरथ तथा च अपरान्परिदशान्मासान् अधिकं चेत्यन्वये | अभिलाषो मे हृदि परिवर्तत इत्यन्वयः । शुश्रेषयमिति अर्धाधिकदशमासानित्यर्थः । मासाद्प्यर्धमित्यादेरय- | परस्मैपद्मार्ष ।। ३५-३६॥ अहमिति । अगस्त्यम मर्थः । कचित्परिदशान्मासान् तदुपरिमासादधिक भिगच्छेत्येतद्वतुकामोस्मीत्यन्वय ३७-३८ ।। मंर्धमपि चेति । तथाच अर्धाधिकैकादशमासानि- | अस्मादाश्रमाद्दक्षिणेन । तथेति हस्तेन निर्देशः । चत्वारि ति० परिदशान् दशखसंख्यांपरिगतान् दशसंख्यानित्यर्थ २६ ॥ ति० योजनादाश्रमादस्मादभिचखारिवैतत इति कतकपाठे अस्मादाश्रमाद्योजनादभि अधिकं चखारियोजनानीत्यर्थः । स० अगस्त्यभ्रातु इध्मवाहस्य अगस्य [ पा० ] १ क. ड ट, अपरत्राधिकान्मासानध्यधे २ कः ख. घ. च. छ. ज• अत्र, ततः. ड. झ. ट, तत्र ४ क. ख. झ. परिसृत्यच. च. ज. अ. परिवृत्यस. ५ ड. ट. स्याश्रमपदंपुन:. ग. स्याश्र ट. मागमय ७ क. च. छ. ज. ल. पूजितस्तदा. ख.-ड. झ. ट. परिपूजित तदाश्रमस्थो. च. ज. अथाश्रमस्थं ९ क घ. च. ज. भगवानू. १० क. च. छ. ज. ल. नहेि. ११ क. च. छ. ज. अ यत्राश्रमं. ग. यत्राश्रमपंदं. ख.-च. ज. झ. कुत्राश्रमपद १२ ड. ज. झ. अ. रम्यं १३ ख. गं. ड. छ. झ. ट प्रसादार्थभगवत १४ ख. ग ड. ट. संपरिवर्तते. १५ घ. यद्यहं. १६ क. च, छ. ज, तच्छुखाधर्मात्मामुनिसत्तम १७ च इ. ट, राम. १८ ख. डः ट. न्याश्रमात्तातयाह्नि (१८४