सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ ( { श्रीमद्वाल्मीकिरामायणम् । तासां संक्रीडमानानामेष वादित्रनिःस्वनः ।। श्रूयते भूषणोन्मिश्री गीतशब्दो मनोहरः ।। २० ।। आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ।। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ २१ ॥ एँवं कंथयमानस्य दर्शाश्रममण्डलम् । कुशचीरपरिक्षिप्त ब्राह्मया लक्ष्म्या समावृतम् ॥ २२ ॥ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ॥ उवास मुनिभिः सवैः पूज्यमानो महायशाः ॥ २३ ॥ तैथा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले । उषित्वा तुं सुखं तत्र पूज्यमानो महर्षिभिः ॥२४॥ जगाम चाश्रमांस्तेषां पर्युयेण तपस्विनाम् ॥ येषामुषितवान्पूर्व सकाशे सै महास्त्रवित् ॥ २५ ॥ कचित्परिदशान्मासौनेकं संवत्सरं कचित् । कचि चतुरो मासान्पञ्च षट्चापरान्कचित् ।। २६ ।। तपोरूपोपायात् । यौवनमास्थितं । “ योग:सन्नहनो- । रामस्य शरो दृष्टभयः पुरा । समुद्धान्तस्ततो मुक्तस्ता पायध्यानसगतियुक्तिषु' इत्यमरः ।। १९ । संक्रीड- | बुभौ राक्षसौ हतौ' इति । एतदर्थमेव सुतीक्ष्णेनात्र मानानामिति “ क्रीडोनुसंपरिभ्यश्च' इत्यात्मनेपदं । गमनमनुज्ञातं ऋषिभिः कारितं च ॥ २४-२५ ॥ भूषणोन्मिश्रः भूषणघोषोन्मिश्रः वादित्रनिःस्वनवि-|पूर्वमुषितवानित्युक्तवासक्रमं दर्शयति-कचिदित्यादि शेषणं । भूषणोन्मिश्रो वादित्रनिःस्वनो गीतशब्दश्च |ना।रांघवो रामः कविदाश्रमे परिदशान् परिगताः दश श्रूयत इत्यन्वयः ॥२०॥ एतत् पूर्वोत्तं वचनं । आश्च- | येषां ते परिदशाः । “संख्ययाव्यय-' इत्यादिना र्यमिति प्रतिजग्राह श्रुतवान् ॥ २१ ॥ कथयमानस्य | बहुव्रीहिसमासः । “बहुव्रीहौ संख्येयडजबहुग णात् कथयमाने तस्मिन्मुनौ । इतिपाठे एवं | इतिटच् समासान्त: । तान्मासान् त्रयोदशमासानि कथयमानःस संभाषमाणः स रामः ब्राह्वया ब्राह्मणसंबन्धिन्या । | त्यर्थः । अत्यन्तसंयोगे द्वितीया । सुखं यथा भवति लक्ष्म्या समृद्धया ब्राह्मणसंपूर्णमित्यर्थः । अाश्रममण्डल | तथा न्यवसत् । कांचदाश्रम एकं संवत्सरं सुखं द्रदर्श राघव इत्यनुषङ्गः ।। २२ । प्रविश्येति आश्र-| न्यवसत् । कचिदाश्रमे चतुरो मासान् सुखं न्यवसत् । ममण्डलमित्यनुषज्यते । सर्वेस्तदाश्रमवासिभिः पूज्य- | कचित् पश्च मासान् कचित् षण्मासान् कचिदपरान् मान: स्वस्वाश्रमे अध्यादिना अच्र्यमान : ।। ॥ | षडूभ्योन्यान् सप्त मासान् । सुखं न्यवसत् । पश्व २३ कियन्तं कालं तत्रोवासेत्यपेक्षायां कालपरिमाणं वतुं |षट् च तथा कचिदिति पाठे तथा पुन: कचित् रामस्याश्रमवासप्रकारंदर्शयति-तथेत्यादिश्लोकद्वयेन । | षण्मासानित्यर्थः । परिदशानित्यत्र चतुर्दशमासानि तथा उक्तप्रकारेण । तस्मिन्नाश्रममण्डले । सुखमुषित्वा | त्यर्थः । अपरत्राश्रमे मासादधिकं सुखं न्यवसत् । तत्र पूज्यमानः स राम इत्युक्तानुवादः। येषां सकाशे | अधिकशब्देनात्र मासचतुर्थाशो िववक्षितः । एकमासं पूर्वमुषितवान् तेषामाश्रमान् पर्यायेण द्वितीयपर्यायेण | मासपादं चेत्यर्थः । अपरत्राधिकं मासमिति पाठे मासं च एवमाश्रमवासप्रकार: । एकवारं सर्वेषा- | चेत्यर्थः । अपिशब्दः सर्वत्र मासानु जगाम । अधिकं तत्पादं माश्रमान्गत्वा पुनरपि वा तेषामेवाश्रमाञ्जगामेति -कर्षणार्थः । कचिदाश्रमे अर्धमधिकं च न्यवसत् । क्यार्थः । महास्रविदित्यनेन तत्रत्यराक्षसोपद्रवपरि-|पादोनमासमित्यर्थः । तथा चैतद्व्यवहितपूर्वाश्रमवा हाराय पुनर्गमनमिति सूचयति। वक्ष्यति हि मारीचः |सदिनैद्वैौ मासौ संवृत्तौ एकत्र सपाद्मासः अपरत्र तेन मुक्तास्रयो बाणाः' इत्यारभ्य “पराक्रमज्ञौ | पादानमास इत्याहत्यमासद्वयसभवात् । अध्यर्धमधिकं दृष्टहिकपारलौकिकधर्माधर्मः ॥ १७ ॥ ति० एवंकथयमानः आश्चर्यमित्येवं ती० कथयन् ॥ २२ ॥ तस्मिन्नाश्रममण्डले उषित्वा तत्रैव महर्षिभिःपूज्यमानइति तच्छब्दद्वयस्यसंबन्धः ॥ २४ ॥ ती० परिदशान् दशसमीपान् एकादशनववेत्यर्थः । [पा० ] १ क. भूषणैर्मिश्रो. २ ख. ग. आश्चर्यतरमयैतत्. ३ एवंकथयमानयेत्यर्धस्यस्थाने क. च. छ. ज. पुस्तकेषु. एर्वकथयमानस्यसहभ्रात्रामहामुनेः । अग्रतोरमणीयंचदशश्रममण्डलम् । इत्यर्धद्वयं दृश्यते. ४ ड. झ. ट कथयमानस्स. ५ . ६ क ग. घ. च. छ. ज. नानावृक्षसमाकुलं. राघवोंलक्ष्मणेनच. ७ ग. ऋषिभिः. ८ क. ख. ग. च छ. ज. महात्मभिः. ९ घ-. तदा. १० ग. ड. झ. ट. ससुखं. क. ख. घ. . ११ क. ख. ग. चाश्रमंतेषां. १२ क सुसुख परमात्रवित्. च. छ. ज. सुमहास्त्रवित्, १३ ड, झ. ट. नेकसंवत्सरं. १४ ध. ड. झ. षट्चपरान्नू, च, ज. षड रान्, छ [ आरण्यकाण्डम् ३