सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] ीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३७ पद्मपुष्करसंबाधं गजयूथैरलंकृतम् । सारसैईसकादम्बैः संकुलं जलचारिभिः ॥ ६ ॥ प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे ॥ गीतवादित्रनिंघषो न तु कश्चन दृश्यते ॥ ७ ॥ ततः कौतूहलाद्रामो लक्ष्मणश्च मेहाबलः ॥ मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८ ॥ इदमत्यदुतं श्रुत्वा सर्वेषां नो महामुने ।। कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ।। ९ ।। वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो ।। १० ।। तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ॥ प्रभवं सरसः कृत्स्रमाख्यातुमुपचक्रमे ॥ ११ ॥ इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ॥ निर्मितं तपसा राम मुनिना मौण्डकार्णिना ॥१२॥ स हि तेपे तपस्तीत्रं माण्डकर्णिमहामुनिः ।। दशवर्षसहस्राणि वायुभक्षेो जलाश्रयः ॥ १३ ॥ ततः प्रव्यथिताः सैर्वे देवाः सान्निपुरोगमाः । अबुवन्वचनं सर्वे परस्परसमागताः ॥ १४ ॥ । अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ॥ इति संविग्रमनसः सर्वे ते त्रिदिवौकसः ॥ १५ ॥ तैत्र कर्तु तपोविझै "देवैः सर्वैर्नियोजिताः । प्रधानाप्सरसः पञ्च विद्युचलितवर्चसः ॥ १६ ॥ अप्सरोभिस्ततस्ताभिर्मुनिष्टपरावरः । नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १७ ॥ तैौचैवाप्सरसः पञ्च मुनेः पतीत्वमागताः । तटाके निर्मितं तैसाममिन्नन्तर्हितं गृहम् ।। १८ ।। तैथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ।। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ।। १९ ।। संपैश्च संबाधं निबिडं। * वाद्यभाण्डमुखे सर्षे कारण्डे | इत्यन्वयः ।। ८-१० । प्रभवं उत्पत्ति । कृत्स्र पुष्करं स्मृतं” इति विश्वः । सारसैः “सारसो मैथुने गीतवादित्रमूलं चेत्यर्थ ।। ११ । पश्चाप्सर:क्रीडा कामी गोनर्दः पुष्कराह्वयः” इत्युक्तः । हंसैः राजहं- |साधनत्वात् पश्चाप्सरो नाम । सार्वकालिकं सर्वकाले सैः । कादम्बैः कलहंसैः । * कादम्बः कलहसश्व | भवं । “कालाटुञ्’ उभयपदवृद्धिः । सर्वेस्मिन्नपि हंसः स्यादूसरच्छदः” इत्युक्तः ।। ५-६ । गीतेति | काले अशुष्यदित्यर्थः ।। १२ । उक्तार्थे इतिहासमा गीतानि षडूजादिस्वरनिवद्धप्रबन् धा: । वादित्राणि | ह—स हीत्यादिना । जलाश्रयः स्खनिर्मितंतटाकजला ततघनसुषिरानद्धभेदेन चतुर्विधानि तेषां निघष । |वगाढः ॥ १३ । सान्निपुरोगमाः अग्निना पुरःसरेण अत्र यादवः । * वादित्रं वादितं वाद्यमातोयं तचतु- | सहिताः । क्रियाभेदात्सर्वशब्दावृत्तिः ।। १४ । अ र्विधम् । ततं वीणादिकं वाचं तालं तु विततं घनम् | | स्माकं मध्ये । संविग्रमनसः भीतमनस्काः ॥ १५ ॥ वंशादिकं तु सुषिरमानद्धं मुरजादिकं ?’ इति कश्चन | तत्र तदा । विद्युचलितवर्चसः विद्युतइव तरलतेजसः वादयिता । न दृश्यते नादृश्यत ।।७। धर्मभृतं सहा - | चलितविद्युद्वर्चस इति वार्थ: ।। १६ । दृष्टपरावरः गतेषु मुनिष्वन्यतमं। कथ्यतामित्येवं प्रष्टुं समुपचक्रम | दृष्टपरमात्मजीवस्वरूपः ।। १७-१८ ॥ तपोयोगात् सुशोभनेत्यपि द्योत्यते ॥ १ ॥ ती० पद्मानां रक्तपङ्कजानां । पुष्कराणां पुण्डरीकाणां ॥ कतक० पद्मानां पुष्करेजले संबाधोनै बिड्यं यत्र तं ॥ स० पद्मानि कमलानि । पुष्कराः पक्षिणः । तेषां संबाधः संमर्दो यस्मिस्तं । “पुष्करः । औषधद्वीपविहगेषु इति िवश्वः । जलजातिभिः । जलेषु जातिर्जन्म येषां तैर्मत्स्यादिभिः ॥ ६ ॥ ती० सर्वप्रव्यथिता अभूवन् । सर्वे अबुवन्नितिन्व सर्वशब्दद्वयस्यनिर्वाह ॥ ॥ प्रधानाप्सरसः पचेत्यनेन तत्परिचारिका अन्याअपि सन्तीत्यवगम्यते ॥ १६ ॥ ति० दृष्टपरावरः १४ [ पा० 1 १ घ. च. छ. कारण्डैः. २ ड-ट. जलजातिभिः. ३ क. च, छ. निघॉषस्तत्रकश्चिन्नदृश्यते. ४ क. ग कुतूहलात्. ५ ख-ड. झ. ट. महारथः. ६ क. च. छ. ज. अ. दृष्टा. ७ छ. ज. किमेतत. ८ क. ख. घ. ड. च. ज-ट . प्रभावं . ९ च. छ. ज. सार्वकामिकं. १० क. ग. माण्डुकर्णिना. ११ ख. र्महातपाः. १२ क. ख. ग. च. छ. ज. ज. जलाशयः. ड. झ. ट. जलाशये. १३ क. देवास्सर्वे १४ क. ख. ग. ड- झ. सर्वेतत्र. १५ क- ट. तत १६ ख ग. ड. ट. सर्वैर्देवैः. झ. सर्वदेवैः, १७ ग. विद्युत्सदृश. १८ ड-ट. देवानां. १९ ख. तस्यैवा. २० क. ग-ट . तासांतस्मिनू. २१ ख. ग. ड-ट. तत्रैवा