सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।। रामो धनुष्मान्सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ।। २३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे दशमः सर्गः ॥ १० ॥ एकादशः सर्गः ॥ ११ ॥ दण्डकारण्यंगच्छतारामेणपश्चाप्सरोनामकेकचनतटाके अन्तर्जलेगीतवादित्रध्वनिश्रवणेनादर्शनेनचवाद्यवादकादीनां विस्म यात्सहचरंकंचनमुनिंप्रतितत्तत्वकथनप्रार्थना ॥१॥ तस्मान्मुनिवरात्तत्तटाकादिवृत्तान्तंशृण्वतैवगच्छतारामेणदण्डकारण्येमुनि गणाश्रममण्डलदर्शनम् ॥ २ ॥ तथासीतालक्ष्मणाभ्यांसहतत्रतत्राश्रमेषुत्रिचतुरादिमासक्रमेणनिवासेनदशवर्षपरिमितका लयापनम् ॥ ३ ॥ पुनरपिसुतीक्ष्णाश्रममुंपागतवतारामेणतंप्रतिस्वस्यागस्त्यावलोकनौत्सुक्यनिवेदनेनतदाश्रममार्रप्रश्नः ॥४॥ तेनतंप्रत्यगस्यभ्रातुराश्रममार्गलक्षणकथनपूर्वकंतत्रैकरात्रिवासेनतेनैवपथाऽगस्त्याश्रमगमनचोदना ॥ ५ ॥ अगस्त्यभ्रात्राश्र मसमीपंगतेनरामेणलक्ष्मणंप्रतिवातापील्वलनिघूदनरूपागस्यचरितानुवर्णनपूर्वकंसायाहेतङ्कातरमेत्यतदभिवादनादिपूर्वकं तत्रतद्वात्रियापनम् ॥ ६ ॥ प्रभातेऽगस्त्याश्रममुपगतेनरामेणलक्ष्मणंप्रतिविन्ध्यगिरिनिरोधकत्वाद्यगस्त्यप्रभाववर्णनपूर्वकम गस्त्यायस्वागमननिवेदनचोदना अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ १ ॥ तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च । नदीश्च विविधा रम्या जग्मतुः सीतैया सह ॥२॥ सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ॥ सरांसि च सपद्मानि युक्तानि जलजैः खगैः ।। ३ ।। यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः । महिषांश्च वराहांश्च नागांश्च दुमवैरिणः ।। ४ ।। ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ ५ ॥ न्नापराध्यति” इति हि तव प्रकृतिः । तथापि त्वं से | अनेन श्लोकेन प्रणवार्थ उक्तः । तौ पश्यमानाविल्या प्राणेभ्यो गरीयस्यपि सधर्मचारिणीभव मया यो.धर्मः | दिना नारायणपदार्थः । माण्डकर्णिवृत्तान्ते नम.इत्य संकल्पितस्तत्रैव त्वयापि संकल्पयितव्यमिति भावः | स्यार्थः । ततः परं विरोधिनिवृत्तिः सूच्यते । एवं ॥ २२॥ महात्मा महाधृतिः । प्रियां मैथिलराजपुत्रीं । मूलमन्त्रार्थानुसंधानमेव परमा गतिरित्युच्यते ।। १ ।। इतीति उक्तधर्मद्वयानुवादः ॥ २३ ॥ इति श्रीगोवि- | पश्यमानौ पश्यन्तौ । शैलप्रस्थान् शैलसानूनि ॥ २॥ न्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | सारसान् हंसविशेषान् । पुलिनं सैकतं । जलजै आरण्यकाण्डव्याख्याने सर्गः ॥१०॥ दृशम खगैः जलपक्षिभिः ॥ ३ ॥ यूथबद्धान् यूथतयाबद्धान् समूहीभूतानित्यर्थः । पृषतान् बिन्दुमृगान् विषाणिन अथ कर्माणि सापायानि रामसेवैका निरपायेति | इति महिषादिविशेषणं । नागान् गजान् ।। ४ ।। दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनि- 1 लम्बमाने अस्तमयोन्मुखे । योजनायतं चतुर्दिशि जनाश्रममण्डलसंचरणमेकादशे—अग्रत इत्यादि । | योजनप्रमाणविस्तारं । पद्मपुष्करसंबाधं पौः पुष्करैः नहिलङ्कागमनमन्तरा संग्रामाय विभीषणस्य रावणसहगमनं. निवारणार्हमिति तात्पर्ये ॥ स० सधर्मचारिणी समानोधर्मस्सधर्मः । सधर्म चरितुं शीलमस्या अस्तीति सधर्मचारिणी ॥ २२ ॥ इतिदशमस्सर्गः ॥ १० ॥ तनि० अनेनश्लोकेन प्रणवार्थःप्रकाशितइति संप्रदायः । तत्र अग्रतइति अवर्णप्राथमिकत्वं । अप्रतः प्रययावित्यर्थप्राथम्यं । रामइति सत्तासंपादनरक्षणादिना रमयतीति कारणलेखेरक्षकत्वेच रमासंबन्धिखेन श्रीशखंच । सुमध्यमेति प्रणवद्वितीयवर्णश्च । मध्यइतितस्यवर्णद्वयमध्यवर्तिखं । सीतामध्येइति लक्ष्म्याः पुरुषकारखं । लक्ष्मणइति मनज्ञानेइति धातोः असाधारणधर्मवत्खं । धनु प्पाणिरिति निरन्तरकैङ्कर्यवत्वं । अनुजगामेति अहंकारममकारविरहेणानुसरणं । पदान्तमकारेण प्रणवतृतीयवर्णश्च व्यज्यतइतिसं क्षेपः । तौपश्यमानाधिल्यादिना नारायणपदार्थःप्रकाशितइतिसंप्रदायः ॥ स० मध्ये रामलक्ष्मणयोर्मध्ये जगाम । मध्येकटिप्रदेशे [पा० ] १ ड. झ. ट. सुशोभना. २ क-ट, सहसीतया. ३ च. छ, झ. अ. ट. युतानि.४ क. ख. ग. ड-ट. गजांश्च