सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] (८ श्रीमद्भोविन्दराजीयव्यांख्यासमलंकृतम् । होमकालेषु संप्राप्ताः पर्वेकालेषु चानघ ॥ धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ १२ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ॥ गतिं मृगयमाणानां भवान्नः परमा गतिः ।। १३ ।। कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान् ॥ चिरार्जितं तुं नेच्छामस्तपः खण्डयितुं वयम् ॥१४॥ बहुवित्रं तपो नित्यं दुश्चरं चैव राघव । तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ।। १५ ॥ । तेंदमानात्रक्षोभिर्दण्डकारण्यवासिभिः ।। रैक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ।। १६ ।। मया चैतद्वचः श्रुत्वा कात्रुर्येन परिपालनम् ।। ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ।। १७ ।। संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् । मुनीनामन्यथा कर्तु सत्यमिष्टं हि मे सदा ॥१८॥ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥१९॥ तदवश्यं मया कार्यमृषीणां परिपालनम् । अनुत्तेनापि वैदेहि प्रैतिज्ञाय तु किं पुनः ।। २० ।। मम खेहाच सौहार्दादिदमुक्तं त्वयाऽनघे । परितुष्टोस्म्यहं सीते न ह्यनिष्टोऽर्नुशिष्यते ।। २१ ।। सदृशं चानुरूपं च कुलस्य तव चात्मनः ।। सधर्मचारिणी 'मे त्वं प्राणेभ्योपि गरीयसी ।। २२ ।। न केवलं पीडयन्ति यज्ञविन्ने च कुर्वन्तीत्याहुः-- | जीवितमपि जह्यां । “भ्राता स्खा मूर्तिरात्मन ” इत्युक्त होमेति। यज्ञविन्नकरं हन्यामिति मद्भोजननिवर्तनात्क : | लक्ष्मणमपि जह्यां। “अधों वा एष आत्मनो यत्पत्री परोपराध इति सीतायै सूचयितुमिदमनूदितं । होम-|इत्युक्तांत्वांवा जह्यामिति किमाश्चर्यं । संश्रुत्य यस्मै कालेषु अग्निहोत्रकालेषु । पर्वकालेषु दर्शपौर्णमासा - | कसैचित्किंचिद्यत्प्रतिज्ञाय तां प्रतिज्ञां न जह्यां । दियज्ञकालेषु । धर्षयन्ति अभिधावन्ति ।। १२। गतिं |ब्राह्मणेभ्य: ब्रह्मविद्भयः कृतां प्रतिज्ञां विशेषतो न रक्षक । मृगयमाणानां अन्वेषयतां ।॥१६॥ परमशब्द- | जह्यां ।। १९ । अनुत्क्तनापीति ऋषिभिरिति शेषः । व्यवच्छेद्य दर्शयति--काममिति ॥१४॥ उक्तं विवृणो- |उक्तरीत्या रक्षसां मदपराधित्वेन तद्वधस्य मत्कार्यत्वा ति-बह्विति ।॥१५॥ उपसंहरति--तदिति । त्वन्नाथा |दिति भावः ।। २० । एवं वदन्त्यास्तव हृद्यं च इति बहुव्रीहिः । इयं वाक् समुदाहृतेति पूर्वेणान्वयः |जानामीत्याह-ममेति । मम त्वयि स्रहात् तंव मयि ॥१६॥ कात्स्न्येन परिपालनं रक्षेोवधपर्यन्तपरिपालनं। सैौहार्दाचोत्तं । विरहो दुःसहो भविष्यतीत्युक्तमित्य संश्रुतं प्रतिज्ञातं । मदाश्रितविरोधिनो मद्विरोधित्वात् | र्थः । अनिष्टः अप्रियः पुरुषः ।। २१ । तव अात्मन्न मद्भोजनविघातकत्वाचेत्यर्थ ।। १७ ॥ जीवमान : | सदृशं तव कुलस्य चानुरूपमिदं वचः धर्मप्राधान्यो जीवन् । प्रतिश्रवं प्रतिज्ञां। अन्यथाकर्तु न शक्ष्यामि । |क्तिस्त्वत्कुलानुरूपा । “कर्मणैव हेि संसिद्धिमास्थिता तत्र हेतुः-सत्यमिष्टमिति । सत्यं सत्यवचनं ।। १८ ।। | जनकाद्य:’ इति हि त्वत्कुलपद्धति: । सापराधेष्वपि तह्यवयोर्विश्लेषो दुर्विषहः स्यात्तत्राह-अप्यहमिति । | निरपराधोक्तिस्तव सदृशी । * पापानां वा शुभानां आत्मानं सर्वदा रक्षेद्दारैरपि धनैरपि’ इत्युक्तं | वा वधाहणां एवंगम । कार्य करुणमार्येण न कश्चि पर्यन्तं राक्षससंरक्षक । स्वद्रक्षणभन्तरेण तेषांजीवनासंभवादितिभावः ॥ ११ ॥ स० तापसानां तपसइमे तापसाः अतीतकाली नतपस्काः तेषां । तपखिनां वर्तमानकालीनतपस्कानां । यद्वा तपखिनामिति निर्धारणेषष्ठी । तपखिनांमध्ये तापसानामित्यर्थः । अत्यन्ततपखिनामितिभावः । शि० तपखिनां परमात्मविचारशीलानां । तापसानां वेदशास्रसंपन्नानां ॥ १३ ॥ ति० चतुर्द शवर्षपर्यन्तं पित्राज्ञया राज्यत्यागेप्यग्रेरराज्यसंबन्धस्यावश्यकलाच्छरणागतरक्षणेऽस्त्येवाधिकारः । किंच क्षत्रजातेरेवात्राधिकारः नतुराज्यपदस्थयैवेतितात्पर्यं ॥ १७ ॥ शि० जीवमानः जीवेनसकलपालनेन मानः सत्कारोयस्य सोहं ।। सदेत्यनेन खाभा विकोधर्मस्यतुं नशक्यत इतिसूचितं ॥ १८ ॥शि० सधर्मचारिणी सहधमर्चरणशीला । खं मेप्राणेभ्योपिगरीयसी। असीतिशेषः । एतेन संसर्गप्राप्तानपराधिवधस्खयापेियत्नतस्याजनीयइतिसूचितं । तेन लङ्कागमनाय सीतामाज्ञापयामासेति ध्वनितं । पा० ] १ क. ख. ग. डः ट. कालेतुसंप्रासे. २ क. ख. ग. ड ट. धर्षयन्तिस्म. ३ ड. झ. ट, नचेच्छाम च. छ. ज. तद्धन्यमानान्. ५ क, छ. अ. वासिनः. ६ ड. झ. अ. ट. रक्षकस्त्वं. ७ क. ख. ग. छ. ज. प्रतिज्ञायाथकिं ड. झ. अ. ट. प्रतिज्ञायकथं. ८ क. मयि. ९ क. ख. ग. ड. च. छ. झ. अ. ट. त्वयावचः. १० झ. शास्यते. ख. शिक्ष्यते ११ क, चानुकूलं. १२ क-ट, शोभने. १३ ख. नित्यं ३५ ४ क