सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ १२ श्रीमद्वाल्मीकिरामायणम् । ु हितमुक्तं त्वया देवि न्निग्धया सदृशं वचः ।। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ।। २ ।। किंतु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । ३ । मैं सीते स्खयमागम्य शैरण्याः शरणं गताः ॥ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।। ४ ।। वसन्तो धर्मनिरता वने मूलफलाशनाः ॥ न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ ५ ॥ कलेि काले च निरता नियमैर्विविधैर्वने' । भक्ष्यन्ते राक्षसैर्भमैर्नरमांसोपजीविभिः ॥ ६ ॥ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः । अस्मानभ्यवपैद्येति मामूचुद्विजसत्तमाः मया तु वचनं श्रुत्वा तेषामेवं मुखाच्युतम् ॥ कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ।। ८ ।। प्रसीदन्तु भवन्तो मे हीरेषं हि ममातुला । यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः । किं करोमीति च मया व्याहृतं द्विजसंनिधौ ।। ९ ।। सैवरेतैः समागम्य वागियं समुदाहृता ॥ १० ॥ राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ॥ अर्दिताः स दृढं राम भवान्नेस्तत्र रक्षतु ॥ ११ ॥ खरवध एवदण्डकारण्यवासिभिरार्थतो रामेण प्रतिज्ञा- | चेतष्वपराधो मदपराध इत्याशयेनाह-मामित्यादि । तश्च । तथापि खरवधो रावणवधमूलमिति खरवध अत्रत्यविशेषणैरात्मनः शरणागतपक्षपातं स्फोरयति द्वारा रावणवधोप्यार्थित एवेति सीतयोक्तमुपपन्न ॥१ ॥ | ॥ ४-५ । काले काले सर्वकालष्वित्यर्थ ।। ६ ।। निग्धया अनुरक्तया कुलं व्यपदिशन्त्या स्वमहा- |. अभ्यवपद्य । अनुगृहाणेत्यर्थः लोण्मध्यमपुरुषेकवचनं कुलीनत्वं प्रख्यापयन्त्या । त्वया सदृशं. अनुरागकुल- | आर्ष परस्मैपदं । अभ्यवपत्तिः अनुग्रह ।। ७ ।। सदृशं हितमुक्तं । हितोक्तौ हेतुः-धर्मज्ञ इति । कुल चरणशुश्रूषां पाद्वन्दनं ।। ८ । प्रसीदन्तु मद्पचारं व्यपदेशे हेतुः-जनकात्मज इति ।। २ । यदि मया हितमुक्तं तर्हि तथैव क्रियतामिति चेत्तत्र वक्ष्यामि । | ह्रीः क्षमंन्तां । लज्जा । अतुला अधिका । तत्रहेतुमाह तदेवाह-त्वयैवेति । क्षत्रियैर्धार्यते चापो नार्तशब्दो |-यदिति । उपस्थेयैः अभिगन्तव्यैः । उपस्थितः भवेदितीदं वचनं त्वयैवोक्तं खलु । मुनयश्चार्ताः | अभिगतः । किं करोमीति लोडर्थे लट् । किं करवा तस्मात्तद्विरोधिवधः कर्तव्य एवेति भावः ।। ३ । | णीत्यर्थः ।। ९-१० । अर्दिताः पीडिताः । तत्र ननूत्तं विरोध्युत्सारणेनार्तरक्षणकर्तव्यं नतु निरपरा - | तेभ्यः रक्षत्विति अभ्यवपद्येत्यत्र सामान्येनानुग्रह धवध इत्याशङ्कय तेषां शरणागतत्वेन मत्प्राणभूतत्वा- | प्रार्थितः । इह तु तद्विशेषे पृष्ट विशेष उक्तः ।। ११ ।। ततेजाः ॥ १ ॥ ती० कुलंव्यपदिशन्या क्षत्रियाणांहिवीराणामित्यादिना क्षत्रियकुलधर्मप्रकाशयन्येत्यर्थः ॥ १ ॥ ती० हेदेवि किंनुर्वक्ष्यामि किंचिदपिमयानवक्तव्यं । तत्कुतः स्वयैवोक्तमिदंवचः ॥ ३ ॥ स० संशितव्रताः सम्यक् तीव्रफलजनकव्रतवि शिष्टाः । संसितव्रताइतिपाठे सम्यक् सितंबद्धं व्रतंयेषांतेतथा । राक्षसोपद्रवादननुष्ठितसद्यापाराइतिभावः ॥ ४ ॥ ति० काल कालेषु सर्वकालेष्वित्यर्थः । राक्षसैरित्यस्य वध्यमानाइतिशेषः ॥ ५ ॥ ती० वचनशुश्रूषां वचनानुष्ठानलक्षणशुश्रूषामित्यर्थः । कृत्वा मनसिकृत्वेत्यर्थः ।। ८ ॥ ति० उपस्थितः रक्षणार्थमितिशेषः । एषा ममह्रीः अकीर्तिः । अतःप्रसीदन्त्वित्यर्थ स० उपस्थेयैः अस्माभिरुपगम्यसंरक्षणीयैः ॥ तनि० स्तोत्रादिनाचेतस्संकोचनं ह्रीः “ वीतरागस्यस्तोत्रायैश्चतस्संकोचनं त्रीडा ' इतिलक्षणात् ॥ ९ ॥ स० तत्र तत्कृतपीडावस्थायां । यद्वा तांस्रायतइति तत्रः । तस्यसंबुद्धिः हेतत्र । एतावत्काल [ पा०] १ क• चव. छ. ज. ज. जनकस्यमहात्मन २ क. ङ-झ. ट. किंनु ३ क. ग. घ. धार्यतेक्षत्रियैश्चापो ४ अस्मिञ्श्लोकेपूर्वोत्तरार्धयोःपौर्वापर्य क-ट. पुस्तकेषुदृश्यते. ५ घ. ड. झ. ट. शरण्यं. ६ ड. झ. ट. वसन्तःकालकालेषु ७ ग. वनमूल ८ क, ख, ग. डः ट. भीरु. ९ ग. भीमकर्मभि १० क. ख, च. छ. ज. अ. सर्वकालेषुनिरताः. ग सर्वकालेऽभिनिरताः ११ क. च. छ. ज. अ. र्युताः. ख. वृताः. १२ क. च. छ. ज. अ. तैर्भक्ष्यमाणा. १३ घ. ड. झ. ट पदैते. १४ क. ख. घ. च. छ. ज. अ. तेषामेव. १५ क. ग. डः -ट. वचनशुश्रूषां. १६ ग. घ. झ. हीरेषातु. ख. श्रीरेषातु क. हीरेषाच. १७ च. छ. ज. रुपस्थेयैरहँवीरैरुपस्थितः. क. रहँवीरैरुपस्थेयैः. १८ क. च. छ. ज. अ. मुनिसंनिधौं. १९ क ट. सवैरेव. २० ख. अर्दितान्सुदृढं. घ-ट, अर्दितास्मभृशं. २१ क. च. छ. ज. . नस्रातुमर्हसि [ आरण्यकाण्डम् ३