सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ।। २९ ।। धर्मादर्थः भवति धर्मात्प्रभवते सुखम् । धर्मेण लैभते सर्वे धर्मसारमिदं जगत् ।। ३० ।। आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयततः ॥ प्राप्यते निपुणैर्धर्मो न सुखालभ्यते सुखम् ॥ ३१ ॥ नित्यं शुचिमतिः सौम्य चर धर्म तपोवने ॥ सैर्व हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥ ३२ ॥ स्रीचापलादेतदुदाहृतं मे धर्म च वतुं तव कस्समर्थः ।। विचार्य बुद्या तुं सहानुजेन यद्रोचते तत्कुरु मा चिरेण ।। ३३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अारण्यकाण्डे नवमः सर्गः ॥ ९ ॥ दशमः सर्गः ॥ १० ॥ ३३

रामेणसीतांप्रतिसश्लाघंशरणार्थिषुमुनिजनेषुरक्षोहननस्यखेनप्रतिज्ञानत्वोक्तयाप्रतिज्ञापालनस्यप्राणादिभ्योपिगरीयस्त्वेन दुस्त्यजत्वोक्तिपूर्वकंरक्षोवधेनमुनिजनरक्षणस्यावश्यंकर्तव्यत्वोक्तिः ॥ १ ॥ वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥ १ ॥ लुष्येतेत्यत्राह-पुनरिति ।॥ २८ ॥ तपोमात्रकरणे | ।। ३३ । इति श्रीगोविन्द्राजविरचित श्रीमद्रामा फलान्तरमप्याह-अक्षयेति । यद्वा सर्वदा क्षत्रधर्म |यणभूषणे रन्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्यक्त्वा मुनिवृत्तिराश्रीयतामित्याह-अक्षयेति । तुः | नवमः सर्गे ॥ ९ ॥ समुचये । अकलुषा बुद्धिश्च ते भवेदित्यर्थः । श्वश्रूश्व शुरयोः कैकेयीदशरथयोः ।“श्वश्रुरः श्वश्रवा ?” इत्ये-| एवं रामः सत्यप्रतिज्ञो निवैरंच रक्षोवर्धनकरिष्य कशेषाभाव आर्षः ॥ २९ ॥ केवलधर्मानुष्ठानस्य |ति । तथाच मद्वियोगेन रक्षेोवधेन भवितव्यं । मद्विरहं सर्वश्रेयोमूलत्वमाह-धर्मादित्यादिना।सर्वमुक्तिमपि |च न सहिष्यते । संकटमिदमुपस्थितमित्याकुलचित्ता ज्ञानद्वारा लभत इत्यर्थः ।। ३० ॥ धर्मार्थज्ञानप्रका- | वैदेही पतिप्रेमान्धा रक्षेोवधान्निवर्तयितुमुपक्रान्ता । रमाह-आत्मानमिति । िनयमैः चान्द्रायणादिव्रतैः।|रामस्तुसीताविरहं सोद्वापि तन्मूलवैरेण रक्षांसि निहत्य आत्मानं शरीरं ।३१ । त्रैलोक्यं त्रिलोकभवं पुरु- | प्रतिज्ञा निर्वोढव्येति समाधत्ते दशमे-वाक्यमेत षार्थतत्साधनतदङ्गकलापं ॥ ३२ ॥ स्रीचापलात् | त्वित्यादि । भर्तृभक्तयेत्यनेन भर्तृप्रेमपारवश्येन पूर्व स्रीत्वप्रयुक्तचापलात्। मे मया। मा चिरेण विचारस्य |मुक्तमिति ज्ञायते । धर्मेस्थित इत्यनेन सीताविरहछे विलम्बो मा भूत् । अत्र सार्धत्रयस्त्रिशच्छोकाः | शमङ्गीकृत्यापि प्रतिश्रुतनिर्वहणपरता द्योत्यते । यद्यपि ति० यतः शस्रसेवनौतू कदर्याणां कृपणानामिव कलुषाबुद्धिजीयतेधर्मानुष्ठानविरोधिनी । अतः शस्रसेवनं वने नकर्तव्यमिति ध्वनिः ॥ २९ ॥ ती० श्वश्रूश्वशुरयोः अक्षयाप्रीतिर्भवेत् वनवासोचितधर्मानुष्ठाने श्वशुरस्यखर्गलाभजा प्रीतिः । पुत्रस्य युद्धा दिलेशराहित्येन श्वश्रवाःकौसल्यायाः प्रीतिरित्यर्थः । स० श्वश्रूश्वशुरयोः वैकल्पिकत्वात्रैकशेषः ॥ २९ ॥ ति० अत्रेदं गूढंसी तातात्पर्य । यदि सकलरक्षःक्षयेण सकलत्रिभुवनवत्र्यार्तरक्षणमनपराधिपीडांविहाय कर्तुशक्यं तदा क्षात्रधर्मेचर नोचेच्छुद्धतपो धर्मचरेति “धनुषाकार्यमेतावदार्तानामभिरक्षणं” इत्यनेनेदं ध्वनितं । “क्षत्रियाणांतुवीराणां वनेषुनियतात्मनां ?” इति पूर्वार्धस्य वनेष्वपिवसतांक्षत्रियाणांवीराणामुत्तराधेत्क्तमावश्यकमिति गूढतात्पर्य ॥ स० पूर्व खस्यत्रियाः प्रकृतत्वेपि कस्समर्थइति पुंनि दंशेन स्त्रीपुरुषसाधारण्येनसमर्थोनास्तीति सूचयति । यद्वा कूटस्थोक्षरइति रमायाः पुंशक्तिमत्वेन पुंलिङ्गशब्दवाच्यत्वात्कस्सम र्थइति वक्री खस्य तत्वंसूचयामासेत्यवसेयं । अनुजेनसहविचार्येति लोकानुकरणार्थ ॥ ३३ ॥ इतिनवमस्सर्गः ॥ ९ ॥ स० आपाततोऽधर्मत्वेनप्रतिपादितहिंसांसीतासंमयैवधर्मत्वेनोदाहरति-वाक्यमिति । ति० संवर्धितइतिपाठेसंवर्धि [पा० ] १ क. ख. ग. ड-ट. राज्यंहिसंन्यस्य २ ख. ग. घ. प्रभवते. ३ ग. ज. लभ्यते. ४ ड. झ. ट. लभते ५ क. च. ज. अ. सम्यक्चर . ६ ड्- ज. अ. ट. सर्वतु ७ च. छ. ज. अ. त्रैलोक्येयद्धिवर्तते. क. त्रैलोक्येयद्विवर्तते ८ ख. ग. सहलक्ष्मणेन. ९ च. अ. धर्मस्थितो. १० क. ख. ग. डु-ट. जानकीं. ऋा, रा. ९२.