सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ यत्र गच्छत्युपादातुं मूलानि च फलानि च ॥ न विना याति तं खङ्गं न्यासरक्षणतत्परः ॥ २० ॥ नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः ॥ चकार रौद्रीं खां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥२१॥ ततः स रौद्रेऽभिरतः प्रमत्तो धर्मकर्शितः । तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥ २२ ॥ एवमेतत्पुरा वृत्तं शस्रसंयोगकारणम् ॥ २३ ॥ अन्निसंयोगवद्धेतुश्शास्त्रसंयोग उच्यते । स्रोहाच बहुमानाच सारये त्वां न शिक्षये ॥ २४ ॥ न कथंचन सा कार्या गृहीतधनुषा त्वया ॥ बुद्धिवैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् ।। अपराधं विना हन्तुं लोकैान्वीर न कामये ॥ २५ ॥ क्षत्रियाणां तु वीराणां वनेषु निरंतात्मनाम् । धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ २६ ॥ कू च शस्र क च वनं क च क्षात्रं तपः कं च । व्यांविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ २७॥ तैदार्य कलुषा बुद्धिजयते शस्रसेवनात् । पुनर्गत्वा त्वैयोध्यायां क्षत्रधर्म चरिष्यसि ॥ २८ ॥ विचरति व्यचरत् ॥ १९ ॥ एतदेवोपपादयति- | त्याह-अपराधमिति । लोकान् प्राणिनः ॥ २५ ॥ यत्रेति ॥ २० ॥ परिवहन् रक्षन् । रौद्रीं हिंसापरां । यद्येवं तर्हि क्षत्रियधर्मो धनुर्धारणं निरवकाशं स्यादि स्वां शस्रधार्यसाधारणां ।। २१ । रौद्रे हिंसारूपक- | त्याशङ्कयाह-क्षत्रियाणां त्विति । वीराणां क्षत्रियाणां र्मणि। अधर्मेण कर्शितः पीडितः । संवासात्संपर्कात् |धनुषा कार्य कर्तव्यं । वनेषु निरतात्मनां आर्तानां पी ॥ २२ ॥ शस्रसंयोगकारणं पुरावृत्तं उक्तमिति शेषः |डितानां रक्षणं बाधकोत्सारणमिलेयतावदेव । तुरवधा ॥ २३ ॥ पुरावृत्तफलितमर्थमाह-अमीति। अन्निसं- | रणे ॥ २६ । ननु रक्षणार्थ वा धनुर्धार्यमेवेत्याशङ्कय योगो यथा वस्तुनो विकारहेतुः एवं शस्रसंयोगोपि | तदपिनेदानीमुचितं किंतु राज्यपालनकाल इत्याह शंस्रिणो विकारहेतुर्भवति । रुन्नेहात् त्वद्विषयन्नेहात् । | कचेत्यादिना। क्षात्रं क्षत्रधर्मः । किंशब्दाभ्यांग्गम्यमा बहुमानात् मद्विषये त्वत्कृतबहुमानात् । स्मारये |नमर्थमाह--व्याविद्धमिदमिति । शस्रवने क्षात्रतपसी भवद्विज्ञातार्थमेव स्मारयामि । न शिक्ष्ये नापूर्वमर्थ च । परस्परविरुद्धमिदमस्माभिर्न पूज्यतां । किंतु दे मुपदिशामि ।। २४ । गृहीतधनुषा त्वयावैरं विना | रॉक्षसान् हन्तुं सा रौद्री बुद्धिः । कथंचन केनापेि | शधर्मस्तपोवनधर्मःपूज्यतां । क्षात्रशस्र विहाय वनवा प्रकारेण । न कार्या न कर्तु । त्वत्प्रकृत्यननु- | सतपश्चरणे एव क्रियतामित्यर्थः ।॥ २७ ॥ व्यत्ययो योग्या गुणत्वादिति भावः । इयं बुद्धिर्मत्प्रकृतेरप्यननुगुणे- | वा किं न स्यादित्यत्राह--तद्भार्येति । तर्हि वर्णधर्मे ति० लेहात् भवद्विषयात् । बहुमानातू त्वत्कर्तृकान्मद्विषयात् । किंच बहुमानोनाम मदीयोऽयंभर्तेत्येवमभिमानः । स्मारये पुरावृत्तमितिशेषः । अत्र नहोहेतुः । बहुमानाच त्वां तु शिक्षये इत्यर्थः । तदेवशिक्षर्णकरोति । नकथंचनेति । यतुतीर्थः स्मारयेत्वांनशिक्षये इतिपठति व्याचष्टेच ततूत्तरवाक्ये करिष्यमाणशिक्षणेन व्याहतमिति कतकः ॥ २४ ॥ तनि० अपराधंविनेति । निरपराधहननमेवात्रप्रतिषिध्यते नतु तपखिषुसापराधराक्षसहननं । तेन सापराधं सम्यगालोच्य तत्राप्यप राधक्षालनोपायान्तराभावे हन्तव्यमितिभावः । लोकान्हन्तुमिति । “अकुर्वन्तोपिपापानि शुचयःपापसंश्रयात्” इत्युक्तन्यायेन एकापराधिलक्षीकरणेनप्रवृत्तहनने अनपराधिनामपि बाधा यथा नभवति तथा कार्यमितीहार्थः । ति० हन्तुं राक्षसानिति शेषः । नमंस्यते तवयन्नमौचित्येनेतिशेषः ॥ लोकान्वीरनकामये इति पाठे लोकान्हन्तुंनेच्छामि राक्षसवधवदितरप्राणिवधस्याः प्येवंसति प्रसङ्गादितिभावः ॥ शि० नमंस्यते प्रशस्तत्वेनननिश्चेष्यतिकश्चिद्विद्वानितिशेषः ॥ २५ ॥ शि० निवृत्तानांतु प्राकृत क्षत्रियाणामपि शस्रधारणमनुचितमित्याह-कवेति । क्षात्रं क्षत्रियसंबन्धि शस्त्रंक तपश्वक । इदं धर्मद्वयखीकारः व्याविर्द्ध विरुद्धं अस्माभिर्निश्चीयतइतिशेषः । अतोदेशधर्मः प्राकृतविलक्षणायोध्योवितरीतिः सद्वारकाद्वारकपालनं पूज्यतां क्रियतां ॥२७॥ [ पा० ] १ ड. तां. २ ग. नित्यतां. ख. निष्ठतां. .३ क. घ. ड. च. ज-ट. रौद्राभिरतः. ४ क. धर्मदर्शने. घ धर्मवर्जितः. ५ ड. झ. खांतुशिक्षये. ६ ड. झ. लोकोवीरनमंस्यते. ट. लोकेवीरनमंस्यते. क. वीरलोकान्नकामये. ग. लोकान्वी रान्नकामये. ७ क. ख. ग. वनेतु. ८ ड. च. ज. अ. नियतात्मनां. ९ ग. धार्य. १० ग. कचित्. ११ क. च. छ. ज अ. मस्माकंदेश, १३ क. ड, झ. ट. कदर्यकलुषा. १३ क. खयोध्यांवै