सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् । प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ॥ ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ॥ १० ॥ एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ॥ प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ।। ११ ।। ततस्त्वां प्रस्थितं दृष्टा मम चिन्ताकुलं मनः।। त्वद्वत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥१२॥ न हि मे रोचते वीर गमनं दण्डकान्प्रति । कारणं तैत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ १३ ॥ त्वं हि बाणधनुष्पाणिभ्रात्रा सह वनं गतः ॥ दृष्टा वनचरान्सैर्वान्कचित्कुर्याश्शरव्ययम् ॥ १४ ॥ क्षत्रियाणां च हि धनुहुंताशयेन्धनानि च । समीपतस्थितं तेजो बलमुच्छ्यते भृशम् ॥ १५ ॥ पुरा किल महाबाहो तपस्वी सैत्यवाक्छुचिः ॥ कमिश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥ १६ ॥ तयैव तपसो वित्रं कर्तुमिन्द्रश्शचीपतिः ।। खङ्गपाणिरथागच्छदाश्रमं भटरूंपधृत् ॥ १७ ॥ तसिस्तदाश्रमपदे निर्शितः खङ्ग उत्तमः ।। स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ १८ ॥ स तच्छस्त्रमनुप्राप्य न्याससरक्षणतत्परः । वने तं विचरत्येव रक्षन्प्रत्ययमात्मनः ।। १९ ॥ । कथमुद्युक्तमित्यत्राह-प्रतिज्ञात इति ॥ १० ॥ न |त्तत्पक्ष स्थूणादिखननन्यायेन द्रढयितुं पक्षान्तरमाह केवलमृष्यभ्यर्थनया प्रतिज्ञातं प्रथमसंकल्पश्च तव |–नहीति । मम मत्तः ।। १३ । शरव्ययं शरमोक्षं । तथैवेत्याह--एतन्निमित्तमिति । दण्डका इतिविश्रुतं | कचिदिति कामप्रवेदने ।। १४ ॥ तर्हि शरव्ययं न वनं प्रति त्वं भ्रात्रा सह धृतबाणशरासनः सून् |करोमीत्यत्राह-क्षत्रियाणामिति । क्षत्रियाणां समी प्रस्थितः । “ केवलेनात्मकार्येण ?' इत्यादिना भवतै-|पतःस्थितं धनुः तेजोरूपं बलं भृशं उच्छूयते वर्ध वोक्तत्वादिति भावः ।। ११ । ततः किमित्यत्राह-- |यति। हुताशस्य समीपस्थितानीन्धनानि च तेजोबलमु --ततस्त्वामिति । प्रस्थितं त्वां दृष्टात्वदृत्तं सत्यप्रति- |च्छ्यन्ते । दृष्टान्तालंकार ।। १५ । उक्तार्थे ऐतिह्य ज्ञत्वखदारैकनिरतत्वादिकं च दृष्टा। त्वन्निःश्रेयसं तव |माह-पुरेत्यादि । रतमृगद्विजे संतुष्टमृगपक्षिके । सौख्यं हितं तत्साधनं च चिन्तयन्त्या मम मन- | तपस्वी कश्चिद्भवदित्यन्वयः ।। १६-१७॥ स इति श्चिन्ताकुलं भवेद्वै भवतिहि । भवान् सत्यप्रतिज्ञत्वेन | खङ्गविशेषणं । न्यासविधिना न्यासप्रकारेण । रक्षेोवधान्न निवर्तेत निवैरं परहिंसनं च न करोषि । |* राजचोरादिकंभयाद्दायादानां च वश्वनात् । स्था यस्य कस्यचिद्वैरमूलस्य करणे तदहमेव स्यां । मद्वि-|प्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्तितः ? इत्युक्तो रहं च त्वमेकदारव्रतनिरतो न सोढुमर्हसि । अतः |न्यासः । तिष्ठत: तस्येति शेषः । चतुथ्र्यर्थे षष्ठी कथमिदं संपत्स्यत इति भावः ।॥ १२ ॥ तर्हि क ।। १८। आत्मनः प्रत्ययं विश्वासस्थापितं वस्तु । “प्रत्य उपायस्ते प्रतिभातीत्यपेक्षायां रामपक्षस्यैव स्वपक्षत्वा- | योधीनशपथज्ञानविश्वासहेतुषु ? इत्यमरः । रक्षन्नेव जन्नाय ॥ १० ॥ स० दण्डकाइतीत्यस्य विवक्षाऽभावान्नसंधिः ॥ ११ ॥ ति० मममनश्चिन्ताकुलं भवेतू भवति । रक्षसांबल वत्वेन तेभ्योऽनिष्टसंभावनया ऐहिकसुखभङ्गोपि संभावितइतिभावः । शि० त्वदृत्तं राक्षसवधप्रतिज्ञावृत्तान्तं । चिन्तयन्त्यामम हितंनिश्श्रेयसं कल्याणं भवेत् । मत्प्रार्थनांखीकुर्वित्यर्थः । एतेन राक्षसमात्रवधप्रतिज्ञाश्रयणादनपराधिविभीषणादिवधविषय कसंशयो जातइति व्यञ्जितं । नच “तपखिनांरणेशत्रून्हन्तुमिच्छामिराक्षसान्’ इति प्रतिज्ञावाक्ये तपखिशश्रुत्वविशिष्टराक्षस वधप्रतिज्ञया विभीषणादिव्यावृत्तिस्सिद्वैवेति संशयस्यनावकाशइति वाच्यं । शत्रुभ्रातृत्वादेशत्रुत्वाभासस्य संशयबीजत्वात् । नच प्रतिज्ञावाक्ये रणइतिसप्तम्यन्तस्योपादानाद्रणे आगतात्राक्षसान्हन्तुमिच्छामीत्यर्थात्कथंविभीषणादिसंग्रहसंशयइति वाच्यं । रणेविद्यमानोऽहं हन्तुमिच्छामीत्यर्थस्यापि संभवातू विभीषणानुयायिनामपि बहूनां रावणाधीनत्वाद्रणागमनसंभवाच्च यत्नांवशे षमन्तरा विभीषणागमनस्यापि दुर्वारत्वाचेतिदिक् ॥ १२ ॥ [ पा०] १ ट. तद्वत्तं. २ क. घ. तवनिश्रेयसंहित. ३ क. छ. ज. तव. ४ च. बने. ५ क. च. छ. ज. ज. न्घोरान् ६ क. च. छ. ज. अ. क्षत्रियाणामपि. ड. झ. ट. क्षत्रियाणामिह। ७ क-डं. छ. झ. आ. ट. सत्यवाञ्शुचि ड, छ. ज. अ. ट. रूपधृकू. ९ ड, छ. झ. ट. निहितः. १० क-ट, भनेतु. ११ ख, ग. ड. ट. विहरत्येव. क. विहरयेवं. च. विचरत्येवं