सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्यावोक्यं परमकं तसादुरुतरावुभौ । परदाराभिगमनं विना वैरं च रौद्रता ॥ ३ मिथ्यावाक्यं न ते भूतं न भविष्यति राघव । कुतोभिलाषणं स्त्रीणां परेषां धर्मेनाशनम् ॥ ४ ॥ तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन ॥ मैनस्यपि तथा राम् न चैतद्विद्यते कचित् ।। ५ खदारनिरतस्त्वं च नित्यमेव नृपात्मज ॥ धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः ॥ ६ सत्यसन्ध महाभाग श्रीमॅलक्ष्मणपूर्वज ॥ त्वयि सत्यं च धर्मश्च त्वयि सर्व प्रतिष्ठितम् ॥ ७ तच सर्व महाबाहो शक्यं धतुं जितेन्द्रियैः । तैव वश्येन्द्रियत्वं च जनामि शुभदर्शन ।। ८ तृतीयं यदिदं रौद्रं परमाणाभिहिंसनम् ॥ निवैरं क्रियते मोहात्तच ते समुपस्थितम् ॥ ९ ॥ संपाद्यः । व्यसनमिति जायेकवचनं ।॥२॥ किंतळद्य- | परदारेषु मनसा संकल्पेनापि न विद्यते । अनेन सनं तत्राह-त्रीण्येवेति । अत्र लोके । उत अत्यथै । भविष्यत्कालेपि नास्तीत्युक्त। तथेति समुच्चये। चोवधा कामजानि रागकृतानि । त्रीण्येव व्यसनानि भवन्ति उक्तव्यसंनद्वयाभावे बहून्हेतून्दर्शयति कानि तानि त्रीणीत्यत्राह-मिथ्यावाक्यमित्यादि स्वदारयादिना । हे नृपात्मज त्वं नित्यमेव स्वदा मिथ्यावाक्यं परमकं प्रथममित्यर्थः । सर्वेभ्यो व्यस- | रनिरतः धर्मिष्ठश्च । अतएव सत्यसन्ध: सत्यप्रतिज्ञ नेभ्यः श्रेष्ठमित्यर्थः । स्वार्थकः । तस्मादपि व्यसनात् | तत्र निदर्शनं-पितुर्निर्देशकारक ६ । उक्तानुवाद् गुरुतरावुभौ व्यसनविशेषौ तावाह-परदारेत्यादिना । |पूर्वकं भर्तारं स्तौति-सत्यसन्धेति । महाभाग महा परदाराभिगमनं परदाराभिमर्शनं वैरं विनारौद्रता |धर्मन् । श्रीमान् निरवधिकैश्वर्य। लक्ष्मणपूर्वज वैराग्ये हिंसकता चेति ॥ ३ । एवं सामान्येन व्यसनरूप लक्ष्मणादप्यधिक । त्वयि सत्यं प्रतिष्ठितं । धर्मश्चप्रति मुक्त्वा प्रकृते परिहार्यत्वेन वक्तव्यं व्यसनं दर्शयितु-|ष्ठितः। अन्यत्सर्वमैश्वर्यवैराग्यादिकं च त्वयि प्रतिष्ठितं मितरपरिशेषमाह-मिथ्येत्यादिना । अत्र भूतभवि- | सुस्थिरं ॥ ७ ॥ तृतीयव्यसनसद्भावं वक्तुमुक्तव्यसन कुत इति परेषां संब- | द्वयाभावं खानुभवसिद्धत्वेन द्रढयति--तचेति । हे न्धिनीनां स्त्रीणां धर्मनाशनं अधर्मकरं च । अभिला- | महाबाहो जितेन्द्रियैः धर्तु शक्यं तत्पूर्वोक्तं धर्मिष्ठ षणं अभिलाषः । कुतः असंभावित इत्यर्थः । धर्म- | त्वादिकं सर्वं तव वश्येन्द्रियत्वं च जानामि शुभदर्श नाशनशब्देन गुरुतरशब्दोक्तातिशयो दर्शित न तत्सद्भावं तवद्शनमव प्रमाण । रूपमेवास्यैतं मिथ्यावाक्यमधर्मकरं इदमुभयकरमि ति भावः ॥४॥ | न्महिमानं व्याचष्टे’ इति श्रुते कुत इत्यादिना परदाराभिलाष एव नास्ति कुतस्तद्- | नद्वयरहितेन त्वया तृतीयव्यसनमपि कथंचित्परिह भिगमनमित्युक्तं कालत्रयेपि तदभाव इति विशेषयति | र्तव्यमित्याशयेनाह--तृतीयमिति निवैरं यथा तवेति । मनुष्येन्द्रेति हेतुगर्भ संबोधनं । तव पर- भवति तथा परप्राणाभिहिंसनरूपं यदिदं रौद्रं रौद्रा दाराभिलाषणमिदानीं नास्ति । कदाचन ते तन्नाभूत् । |ख्यं । तृतीयं महद्यसनं पामरैः क्रियते । तच ततु हे राम.एतत् अभिलाषणं । ते कचित्सुन्दरेष्वपि | ते समुपस्थितं त्वया कर्तुमुद्युक्तमित्यर्थ भवानित्यर्थः ॥२॥ शि० परमं परा अत्युत्कृष्टा मा अर्थाभावेपिमनोहारिका संपत्तिर्यमिस्तत् मिथ्यावाक्यं । स० परदाराभि गमनं विनावैरंचरौद्रता । इतीतिशेषः । उभावित्यन्वयः ॥ ३ ॥ स० परेषांस्रीणामित्यन्वय अभिलषणं इच्छापूर्वकसंबन्घ कुतः कुतश्चित्कारणादपिनास्ति । कदावन नचाभूदित्यर्थः । अथवा मूलरूपे तवपरस्त्रीसंबन्धाभावेपि भूमौ किंनस्यादित्यत आह कुतइति । भूसंबन्धादपीत्यर्थः ॥ ४ स० खदारनिरतः खदारेषुमयि निरतः ॥ ६ ॥ स० रक्षणार्थाय रक्षणाभिन्नप्रयो [ पा० ] १ क. ग. ड-ट. व्यसनान्यद्य २ ग. वादपरमक. ड. झ. ट. वाक्यतुपरम. घ. वाक्यंगुरुतरं. ३ ख. ग दुरुतरेशुभे. ४ घ. ड. च. झ. अ. ट. कुतोभिलषणं. ग. कुतोहिधर्षणं. ५ ख. मनसापि. ६ ङ. झ. ट. निरतचैव. ७ क ८ ख. ग. महाबाहो ९ क. ख. ड-ट. खयिधर्मश्वसत्यंच. ग. वेत्सिधर्मचसत्यंच. घ. वेत्सिसत्यंचधर्मच १० ग, घ. ड़, छ-ट, वोढं. ख. च. बोर्ड. ११ ज. तच. १२ ड. झ. ट. भूतानां {{ यस