सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९] ततः शुभतरे तूणी धनुषी चायतेक्षणा ।। ददौ सीता तयोभ्रात्रोः खङ्गौ च विमलौ ततः ॥ १८ ॥ आबध्य च शुभे तूणी चापौ चादाय सस्वनौ । निष्क्रान्तावाश्रमाद्भन्तुमुभौ तौ रामलक्ष्मणौ।॥१९॥ श्रीमन्तौ रूपसंपन्नौ दीप्यमानौ खतेजसा । स्थितौ धृतचापौ तौ सीतैया सह राघवौ ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टमस्सर्गः ॥ ८ ॥ श्रीमद्रोविन्द्रराजीयव्याख्यासमलंकृतम् । ना ॥ १ ॥ सीतयादृण्डकारण्यप्रस्थानसमये आयुधधारिणंरामंप्रतिदृष्टान्ततयापुरावृत्तकथनपूर्वकमायुधधारणेदोषोत्यातष्यसनप्रार्थ नवमः सर्गः ॥ ९ ॥ सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ।। १ ।। अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् ॥ निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह ॥ २ ॥ राम उच्यते आश्रमं प्रतीति शेषः ॥१६-१७ ॥ | स्यात् तेनावयोर्विश्लेषः स्यात् तेन भवतो महान्छेशाः ततः प्रस्थानोपक्रमानन्तरं । विमलौ तत इति । ततः | स्यात् अतो निधायायुधं वनेस्माभिर्गन्तव्यमित्याह धनुरादिदानानन्तरमित्यर्थः । ततः शुभतरे इत्यादिना- | नवमे-सुतीक्ष्णेनेत्यादि । अभ्यनुज्ञातं “अरिष्टं गच्छ यमर्थोऽवगम्यते । आश्रमप्रवेशे किमस्माकमायुधैरिति | पन्थानमिति ? रावणवधाभिप्रायेणानुज्ञातं । हृद्यया मन्यमाना सीता आयुधानि मुनिगृहे कुत्रचिन्निहित- |युक्तियुक्तत्वेन हृदयंगमया । रुिनग्धया स्रोहप्रवृत्तया । वती । अथ अमार्गेणेत्यादिरामवाक्येन अरिष्टं गच्छे- | अनेन वक्ष्यमाणवचने स्रोह एव मूलमित्युक्तं । रामेण त्यादिमुनिवाक्येन च तयोर्टद्यं विदित्वा स्वयमेवा- | ऋषिभ्यः प्रतिज्ञाकरणं रामप्रतिज्ञाया दुरावरत्वं च दाय पुनर्दत्तवतीति । अत एवोत्तरसर्गे स्वाशयं वक्ष्यति |बहुशो दृष्टवत्यपि राक्षसैवरे भर्तुः स्खविरहद्वारा ॥१८-२०॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा | महान्छेशो भवेदिति प्रेमान्धतया तथोक्तवतीति भावः यणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने ||१ । किं तदुक्तं तत्राह--अयं धर्म इति । महानयं अष्टमः सर्गः ॥ ८ ॥ धर्मः त्वयाऽनुष्ठीयमानो मुनिधर्मः । सुसूक्ष्मेण वि अथ सीता वीरपत्रीत्वेन धनुर्मुष्टिप्रहणविशेषेण |धिना मार्गेण । प्राप्यते.धर्मकामैरिति शेषः । सूक्ष्म सायुधतया सन्नद्धं पतिमालोक्य यदि त्वं सायुधो राक्ष- | विधिमेवाह-निवृत्तेनेति । इह वने । कामजात् सभूयिष्ठ देशे प्रविष्टः स्या: तार्ह तैः साकं विरोधः | इच्छाकृताव्यसनान्निवृत्तेन पुरुषेणायं धर्मः शक्यः ति० चापे चापशब्दोद्विलिङ्गकः ॥ १९ ॥ इत्यष्टमस्सर्गः ॥ ८ ॥ टीका० अथ “केवलेनात्मकार्येण प्रवेष्टव्यंवर्नमया । 'विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमं” इतिमुनीनां राक्षसवधप्रतिज्ञां कुर्वाणंभर्तारंप्रति सीता “अहिंसापरमोधर्म'इतिन्यायंमनसिनिधाय हिंसांनिवर्तयितुं लोकदृष्टान्तेनवत्कुमारभते--यस्तुधर्मइ त्यादिना । महान् उत्कृष्टः । योधर्मः सुतीक्ष्णेनमुनिना विधिना शास्त्रोक्तप्रकारेण प्राप्यते । अयंधर्मः । इहलोकेकामजाद्यसना निवृत्तेनपुरुषेण त्वयेतिवा शक्यः आचरितुंशक्यइतियोजनां । अधर्मतुसुसूक्ष्मेणेतिपाठेतु महान् महात्मायद्यपिभवान् । तथापि सुसूक्ष्मेणविधिना सूक्ष्ममार्गेणविचारणेसति अधर्मप्राप्यते । आपश्छान्दसइत्यन्वा कर्तरियग्वा छान्दसः । अधर्ममेवप्राप्तोति [पा०] १ च. छ. ज. अ. कनकत्सरू. ख. ग. विमलौशुभौ. २ क. च. छ. ज. ज. न्वापेचादायसुखनै. ख. ग. ड. झे चापेचादायसंखने. ३ क. च. छ. ज. ज. वाश्रमपदात्तावुभौ ४ ड. झ. ट, शीघ्रतौ. ५ क. ख. ग. ड ट. सपन्नावनुज्ञा तौमहर्षिणा. ६ ड. झ. अ. ट. प्रस्थितैौधृतचापासी. ख. ग. संप्रस्थितौभहावीरौ. ७ ख. राघवौसहसीतया. ' ८ क. वैदेही . ९ ड. झ. अधर्मतुसुं. ख. ग. अंथधर्मः, च. छ, ज. ज. यस्तुधर्मः. ट, योधर्मस्तु. १० ड, झ. ट. निवृत्तेनच