सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् उदयन्तं दिनकरं दृष्टा विगतकल्मषाः.॥ सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमबुवन् ॥ ४ ॥ सुखोषितास्म भगवंस्त्वया पूज्येन पूजिताः ॥ आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥५॥ त्वरामहे वयं द्रष्टुं कृत्स्रमाश्रममण्डलम् ॥ क्रूषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ ६ ॥ अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः ॥ धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ॥ ७ ॥ अविषह्यातपों यावत्सूर्यो नाति विराजते । अमार्गेणांगतां लक्ष्मीं प्राप्येवान्वयवर्जितः ।। ८ ।। तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ॥ वैवन्दे सहसौमित्रिस्सीतया सैह राघवः ।। ९ ।। तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः । गाढमॉलिङ्गय संखेहमिदं वचनमब्रवीत् ॥ १० ॥ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ।। सीतया चानया सार्ध छाययेवानुवृत्तया ।। ११ ।। पैश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ १२ ॥ संप्राज्यफलमूलानि पुष्पितानि वनानि च ॥ शस्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥ फुलुपङ्कजर्षण्डानि प्रसन्नसलिलानि च ॥ कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ १४ ॥ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।। रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥ गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ॥ ऑगन्तव्यं त्वया तात पुनरेवाश्रमं मम ॥ १६ ॥ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्संहँलक्ष्मणः ॥ प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ १७ ॥ पूजाकथनायतपस्विशरण इत्युक्तं । उद्यन्तं उद्यन्तं । (अमार्गेणान्यायेनागतां लक्ष्मीं ऐश्वर्यं । प्राप्य अनेन होमानन्तरमादित्योपस्थानोक्तया अनुदितहोम- | अन्वयवर्जितः साधुसमागमवर्जितो दुष्प्रभुरिवाविष पक्षसूचनात् कात्यायनसूत्रक्रमेण राघवाणामनुष्ठान- | ह्यातप इत्यन्वयः । तावदिच्छामहे गन्तुमित्यनेन मितिगम्यते । ३-४ । सुखोषिता इत्यादित्रिश्लो- | रावणवधत्वरा व्यज्यते । अतो न हीनोपमादोषोपि क्येकान्वया । आपृच्छामः आपृच्छामहे । परस्मै - |॥ ८-१० ॥ अरिष्टं अनुपद्रवं. ।'रिषे : * तीषस पद्मार्ष । अभ्यनुज्ञातुमिति भावेतुमुन् । त्वत्कर्तृकं |ह-' इति भावे निष्ठा। अनेनापि रावणविजयाभ्य गमनानुज्ञानं प्रार्थयामहे इत्यर्थः। मुनयः सहवासयो- |नुज्ञा सूच्यते ।। ११ । तपोवनपदार्थान् कृतार्थयि ग्याइत्याह-धर्मनित्यैरित्यादि । धर्मनित्यैः नित्य- | तुमाह-पश्येत्यादि । १२ । प्राज्यं अद्भ्रं । * प्र धर्मः । तपोभिर्दन्तैः निगृहीतेन्द्रियैः । तपो हीन्द्रि-|भूतं प्रचुरं प्राज्यमद्भ्रं बहुलं बहु” इत्यमरः ॥ १३॥ यनिग्रहहेतुः । विशिखैः विगतज्वालै । “ आर्चर्हतिः | कारण्डवो जलकुकुट: । * मदुः कारण्डवः पूवः शिखास्रियां'इत्यमरः । गुप्तमाहात्म्यैरित्यर्थः ।। इत्यमरः ।। । रमणीयत्वादिना विशेषयितुं पुन ५ | १४ असह्यातपः सन् | रष्याह-रमणीयानीति । मयूराणामभिरुतानि येषु वन्नातिविराजते नात्यन्तमुद्रच्छति । कथमिव । तानि ॥ १५ ॥ गम्यतां त्वयेति शेषः । भवानिति टीका० त्वरयन्तिमामितिपांठान्तरं । मुनयस्त्वभियन्तिमामित्यनेनचित्रकूटमारभ्यमार्गप्रदर्शनव्याजेनपञ्चवटीप्रवेशपर्य न्तरामेणसहमुनयस्समागताइतिगम्यते ॥ ५ ॥ ति० अभ्यनुज्ञातुमिच्छामः त्वत्कर्तृकंगमनानुज्ञानंप्रार्थयामः । विशिखैः विधूमैः । स० पावकैः शुचित्वादिनातत्समैः ॥ ७ ॥ स० नातिविराजते नर्तापयति । अन्वयवर्जितः अकुलीनः ॥८ ॥ शि० अश्रमपदं श्रमनिवर्तकंस्थानैपश्य आश्रमपदमितिजातावेकवचनं ॥ १२ ॥ ति० शान्तपक्षिगणत्वं परस्परविरोधाभावात् । स० । ति० ‘ शान्तपक्षिगणानि मरन्दतुन्दिलत्वादितिभावः ॥१३॥ शि० अत्रस्रोतोरहितानितटाकानि तत्सहितानिसरांसीतिनपौनरुक्तयं ॥१४॥ [पा०1 १ ज. इच्छामहे. २ घ . तदनुज्ञातुं. ३ क. च. ज.ज. सत्तमैः. ४ क. च. छ. ज ववन्दतुस्तावेकाग्रंौसीतयास हराघवौ. ५ घ. चैव. ६ घ. संस्पृशन्तौच. च. छ. ज.'संस्पृशन्तावुत्थाप्यचरणौ. ७ क. ख. ग. ड -ट. माश्लिष्य ८ च. छ. ज. तंराममिदं. ९ क. ख. ग. पश्याश्रममिदं. १० ग. पुण्यं. ११ क. च. छ. ज. राम. १२ क. ख. घ. ट सुप्राज्य. १३ क .-घ. प्रशान्तमृग. १४ ड. च. छ. झ. ज. खण्डानि. १५ ग. गन्तव्यंच. ड. झ. आगन्तव्यंचतेदृष्ट्रा. ट. आगन्तव्यंचतंद्दछू. १६ ड. झ. ट. प्रति. १७ क. च. छ, ज. . सहसीतयाँ, १८ क. च. छ. ज. ज, प्रदक्षिणमृषिं