सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । तमेवमुक्त्वा वरदं रामस्संध्यामुपागमत् ।। २२ ।। अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥२३॥ ततश्शुभं तापसभोज्यमन्त्रं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ॥ तैाभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रंजनीमवेक्ष्य ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तमः सर्गः ॥ ७ ॥ अष्टमः सर्गः ॥ ८ ॥ २७ प्रभातेकृताङ्गिकेनरामेणसुतीक्ष्णंप्रतिस्वस्यदण्डकारण्यदर्शनोत्कण्ठानिवेदनेनतद्मनाभ्यनुज्ञाप्रार्थनम् ॥ १ ॥ मुनिमा कृताभ्यनुज्ञेनरामेणतत्प्रदक्षिणीकरणपूर्वकंदण्डकारण्यंप्रतिप्रस्थानम् ॥ २ ॥ रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र भाते प्रत्यबुध्यत ।। १ ।। उत्थाय तु यथाकालं राघवः सह सीतया । उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ।। २ ।। अथ "तेऽत्रिं सुरांश्चैव वैदेही रामलक्ष्मणौ ॥ कैल्यं विधिवदभ्यच्र्य तपस्खिशरणे वने ।। ३ ।। कृतापराधोभवः आश्रमसंबन्धित्वादितिभावः । ततः | महात्मा तत्र परमपुरुषत्वज्ञानवान् । सन्ध्यानिवृत्तौ किमित्यत्राह--किंस्यात्कृच्छ्तरं तत इति । ततः भव - | सन्ध्याकमर्मावसाने । रजनीमवेक्ष्य ददौ रजनीभक्ष्या दभितापात्। कृच्छूतरं कष्टतरं । किं न किमपीत्यर्थः । |नुसारं ददावित्यर्थः । सीता तु रामभुक्तशेषं भुक्तवती तस्मादेतस्मिन्नाश्रमे चिरं तद्दर्शनपर्यन्तं । वासं न | त्याशयः ।। २४ । इति श्रीगोविन्दराजविरचिते समर्थये नेच्छामि । इह वासे मृगसङ्कपीडां सोढ़ा |श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड स्थातव्यं । हत्वावस्थाने स्वाश्रममृगाणां स्वसन्निधौह- | व्याख्याने सप्तमः सर्गः ॥ ७ ॥ नने तव वैमनस्यं स्यात् । तच ममानिष्टं अतोन्यत्र त्वद्सन्निधाने मृगान् हनिष्यामीत्यर्थः । इत्युवाचेति | अथ सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलं प्रांत पूर्वेणान्वयः ।। २१ । वरदमित्यनेन मुनिस्तथैवानु-|प्रस्थानमष्टमे-रामस्त्वित्यादि । परिणाम्य अतिवाह्य । ज्ञातवानिति गम्यते । सन्ध्यामुपागमत् सन्ध्यामु-|प्रभाते उषःकाले ॥ १ ॥ सह सीतयेत्यनेन पूर्वमेव द्दिश्य सरस्तीरं गतवानित्यर्थः । २२ । पश्चिमां सौमित्रिः इति व्यज्यते । उपास्ट्रशत् | रुन्नात रुपात सन्ध्यामन्वास्य । अत्यन्तसंयोगे द्वितीया । यावत्स - | वान् । “ रुन्नानाचान्त्योरुपस्पर्शः ? इति बाणः । न्ध्यं जलतीरे जपन् स्थित्वेत्यर्थः । तत्राश्रमे वासम- | सुशीतेनेत्युष्णोदकव्यावृत्तिः । उत्पलगन्धिनेत्यनेन कल्पयदित्यनेन प्रातर्जिगमिषा जातेति व्यज्यते । | तटाकरुन्नानं सूच्यते।। २ । अन्निमित्येकवचनेन एका अन्यत्र गत्वा मृगनिरासश्च रावणं प्रति मारीचानुवा- |न्नित्वावगमान्न त्रेतान्निरिदानीमिति गम्यते । सुरान् दाद्वगन्तव्य: ।। २३ । शुभं भक्तयुपनीतत्वेन | नारायणं । * सहपत्या विशालाक्ष्या नारायणमु पावनं तापसभोज्यं फलमूलादि । अन्न अद्नीयं । स्वयं |पागमत्’ इत्ययोध्याकाण्डोक्तः । परिवारापेक्षया बहुव नतुशिष्यमुखेन । सुसत्कृत्य अध्यैपाद्यादिना संपूज्य । | चनं । काल्यं यथाकालप्राप्त यथा तथा । देशानुगुण थशपथे स्यादाक्रोशे पराभवे ' इति िवश्वः ॥ २१ ॥ ति० उपरमं उपरम्य । ऋचिदुपरम्येत्येवपाठः । शि० उपरमं अतिनिवृत्त चित्तं । तं महर्षेि ॥ २२ ॥ इतिसप्तमस्सर्गः ॥ ७ ॥ [पा०] १ ड. झ. ट. मुक्त्वोपरमं. क. घ. मुक्त्वावचनं. २ क. ख. ग. मुपाविशत्. ३ क. च. छ. ज. ज. रामः ख. ग. पुण्ये. ४ ड. झ. ट. योग्यमन्नं. ५ क. च. छ. ज. अ. सत्कृत्यताभ्यांप्रददौ. ६ क. ख. ग. ड. झ. ट. रजनींसमीक्ष्य च. छ. ज. अ. रजनींनिरीक्ष्य. ७ क. च. छ. ज. ज. प्रत्यूषे. ८ ड. झ.ट. उत्थायच, ९ ख. ग. च. छ. ज. अ. उपस्पश्यतुशी तेन. ड. झ. ट. उपस्पृश्यसुशीतेन. १० ड .-ट. तोयेनोत्पल. ११ क, छ. ज. अ. तेऽमीन, १२ क. ट. काल्ये