सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणेम् । [ आरण्यकाण्डम् ३ तेषु देवर्षिजुष्टषु जितेषु तपसा मया ॥ मत्प्रसादात्सभार्यस्त्वं विहरख सलक्ष्मणः ॥ १२ ।। तमुग्रतपसा युक्तं महर्षि सैत्यवादिनम् । प्रत्युवाचात्मवान्रामो ब्रह्माणमिव कॅश्यपः ॥ १३ ॥ अहमेवाहरिष्यामि खयं लोकान्महामुने ॥ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ १४ ॥ भवान्सर्वत्र कुशलस्सर्वभूतहिते रतः ॥ आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ १५ ॥ एवमुक्तस्तु रामेण महर्षिलोकविश्रुतः ॥ अब्रवीन्मधुरं वाक्यं हर्षेण महताऽऽश्रुतैः ।। १६ ।। अयमेवाश्रमो राम गुणवात्रम्यतामिह ।। ऋषिसङ्कानुचरितस्सदा मूलफलान्वितः ॥ १७ ।। इममाश्रममागम्य मृगसङ्गा महायशः । अटित्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः । नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ॥ १८ ॥ तच्छुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः । उवाच वचनं धीरो विकृष्य सशरं धनुः ॥ १९ ॥ तानहं सुमहाभाग मृगसङ्कान्सँमागतान् ॥ हन्यां निशितधारेण शरेणैशनिवर्चसा ॥ २० ॥ भवांस्तत्राभिषज्येतं किं स्यात्कृच्छ्तरं ततः ॥ एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ २१ ॥ वानसीत्युत्ते तारतम्यज्ञानादिति भावः ॥ ११-१४॥ | दोषोत्र नास्तीत्यवेहीत्यर्थः । इति वाक्यमब्रवी गौतमेन गौतमवंश्येन ।। १५ । हर्षेण महता प्लुतः | दिति पूर्वेण संबन्धः ।। १८ । तत् मृगभयविष मोक्षानुग्रहेण परमानन्दभरितः ।। १६-१७ । |यकं वचनं । विकृष्य सशरं धनुरिति खोत्साहप्रकट गुणमुक्त्वा दोषमाह निरसनीयत्वाभिप्रायेण -इम- |नं ॥ १९ ॥ हन्यामिति प्राप्तकाले लिङ् । वधकाले मिति । आश्रमं तपोवनं । अविद्यमानं कुतोपि भयं | प्राप्त सकलमृगहननं कुर्यामित्यर्थः । प्राप्तकालश्च तद्द येषां ते . अकुतोभयाः सन्तः अटित्वा इतस्ततः | शैनकाल : ॥ २० ॥ तच हननमिह स्थित्वा न कर्तु परिप्लुत्य । लोभयित्वा समाधिभङ्ग जनयित्वा । | शक्यमित्याह-भवानिति । तत्र मृगसङ्कवधविषये । विचित्रतरवेषैरिति शेषः । प्रतिगच्छन्ति प्रतिया-|भवान् मया अभिषज्येत अभिभूयेत । अभिपूर्वात् न्ति । अत्र वने । मृगेभ्योन्यत्र मृगान्विनाऽन्यो |षजेः कर्मणि लिङ् । “अभिषङ्गः परिभवे सङ्गाक्रो दोषो न भवेदिति विद्धिः मृगप्रलोभनरूपदोषाद्न्यो | शनयोरपि’ इति बाणः । तादृशमृगहनने मया त्वं मिति द्रष्टव्यं ॥ ११ ॥ ती० वस्तुतस्तु मत्प्रसादात् मय्यनुग्रहात् । तेषुविहरखेत्यपि तान्विशेषेण हरखखीकुर्विति भगवति कर्मफलसमर्पणबुच्चा मुनिनोक्तं ॥ १२ ॥ स० आहरिष्यामीत्यनेन त्वया तपसासंपादितांलोकांस्तुभ्यं दास्यामीति रामस्य खातत्रयंद्योत्यते । प्रदिष्टमित्यनेन मयैव पूर्वेतुभ्यंप्रदिष्टमिति भावमाविष्करोतिदेव इत्यवगमयति कविः । ति० अहमेवेति । तपसेत्यर्थः । त्वत्तःप्रतिग्रहे नाहमधिकारीत्यापाततोर्थः । वास्तवतु तद्दत्तपुण्याङ्गीकारेणानुगृह्णाति भगवान्-अहमेवेति । न्यासत्वेन त्वयास्थापितं तुभ्यंप्रापयिष्यामि । अहमेवेत्यनेन सर्वकर्मफलदाता सर्वोपासनाखहमेवेति सूचितं । अथ लोकदृष्टयेत रजनप्रतारणायावासमिति । प्रदिष्टं । त्वयेतेिशेषः ॥ १४ ॥ टीका० मृगेभ्यइति हेतुगर्भितं । मृगरूपधारिणोराक्षसाएवागल्य तपोभङ्गकुर्वन्तीत्यर्थः । ति० महीयसः अतिशयितंमहत्ववतोपि अहत्वा हननमकृत्वा लोभयित्वारूपकान्तिगतिविशेषैश्चित्तक्षेो भंकृत्वा. गच्छन्तीत्यर्थः । अनेन भावी मारीचवृत्तान्तस्सूचितः । स० एतन्निवेशिनांपशूनामपि नद्वेषबुद्धिः किमु मनुष्याणा मित्याह-इममिति । महीयसः महीयांसः । अहखा विरोधिनमितिशेषः । लोभयित्वा खस्थावलोकान् सखाकाङ्कान्कृत्वा । अकुतोभयाः मुक्ताः तइव ॥ स० अन्यत्र मदाश्रमातिरिक्त । अत्र दण्डकारण्ये । मृगेभ्योऽन्योदोषोनास्ति मृगाएवदोषाः । भयकारिणइति यावत् । अतएव पूर्वश्लोके इममितीममर्थ ज्ञापयति ॥ १८ ॥ स० तत्रभवानभिषज्येत शपथंवा आक्रोशंवा कुर्यात् मृगहननं नकुर्विति । अतः भवदाक्रोशात् शपथाद्वा। कृच्छूतरं कष्टतरं किमु । हातुं हन्तुं नशक्रोमीतिभावः ॥ “अभिषङ्गो [पा०]१ क. त्सभायैस्तु. २ क. ख. ग. ड.-ट. मुग्रतपसंदीप्त. ३ छ. सत्यविक्रमः. ४ क. ड. ट. वासवः अहमेवहरिष्यामि. ६ ड. झ. ट. आख्यातं. ७ ड. झ. ट. युत ८ ड. झ. ट. मितेि. ९ . क .--घ. च. छ. फलायुतः. ड. झ. ट. फलैर्युतः. १० ड. झ. ट. महीयसः. ११ ड. झ. ट. अहवा. ग. अभितः. १२ क, च. छ, ज. ज . रामो. १३ ड. झ. ट. विगृह्य. १४ ग, सहागतान्, १५ ड, झ. ट, शरेणानतपर्वणा. १६ ग. स्यादुःखतरं. १७ च. छ. ज