सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ।। श्रीमद्वाल्मीकिरामायणम् । श्रीमद्वेोविन्दराजीयव्याख्यानसमलंकृतम् । तिलकप्रभृत्यनेकापूर्वव्याख्यानोट्टतैः गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् । आरण्यकाण्डम् ३. एतच कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण टी. आर्. श्रीनिवासाचार्येण च अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य मुबापुया तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३३ विरोधकृन्नाम संवत्सरे ।