सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७ ] २५ रामोऽहमसि भगवन्भवन्तं द्रष्टुमागतः । त्वं माऽभिवद् धर्मज्ञ महर्षे सत्यविक्रम ॥ ६ सै निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् । समाश्लिष्य च बहुभ्यामिदं वचनमब्रवीत् ॥ ७ ॥ स्वागतं खेलु ते वीर राम धर्मभृतां वर । आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव सांप्रतम् ॥ ८ ॥ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः देवलोकमितो वीर देहं त्यक्त्वा महीतले ।। ९ चित्रकूटमुपादाय राज्यभ्रष्टोसि मे श्रुतः इहोपयातः काकुत्स्थ देवराजः शतक्रतुः । उपागम्य च. मां देवो महादेवस्सुरेश्वरः संवलोकाञ्जितानाह मम पुण्येन कर्मणा ।। ११ । जटानां धरं । विधिवत् क्रमवद्यथा भवति तथा त्वदागमनं काङ्कमाण इत्यर्थः । देवलोकं नारोहे अभाषत । मीलितनयनत्वेन स्वाभिवादनापरिज्ञाना तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलं’ इति तस्य मा अभिवादयन्तं मां अभिवाद् | मोक्षविरोधित्वादिति भाव ९ । मदागमनं कुतो प्रत्यभिवादनं कुरु सत्यविक्रम अमोघतपःप्रभाव | वगतं तत्राह-चित्रकूटमिति ६-७ सन्नाथइव सन्नाथएव यद्वा सर्वेदा | चित्रकूटगमनमारभ्य । राज्याद्वष्टः प्रच्युत इति मे त्वया सनाथत्वेपि पामराणां सनाथत्वप्रतिभेदानीं | मया श्रुतोसि ।। १ रोहणस्य कः प्रसंङ्ग जातेत्यर्थ स्वस्य मोक्षापेक्षां व्यञ्जयति इत्यत्राह-इहेतेि उपयातः शरभङ्गार्थमागत प्रतीक्षमाण इति । त्वामेव प्रतीक्षमाणः प्रतिपालयन् | मामुपागम्याह । तर्हि तादृशमहाफलं किमिति त्यक्तः वाच्छरीरजन्यं । पङ्कोनाम वनसंचाराच्छरीरलझमितिभेद कतक० मलपङ्कजधारिणं मलस्यसर्वाघस्य शान्तये पङ्कजे पद्मासने स्थित्वा धारणशीलं । यद्वा कपङ्कजे हृदयपङ्कजे धारिणं ऐश्वरयोगधारणशीलामित्यर्थः । अत्र ततस्तदिक्ष्वाकुवरौ इत्या दिश्लोकत्रयंप्रक्षिप्तं । स० मलपङ्कजधारिणं मलं शारीरमलं पङ्कजाः पङ्कोद्रताः कणा तान्धर्तुशीलमस्यास्तीतेि.मलपङ्कज धारी तं तापसं । यद्वा तापसमासीनमित्येकंपदं । तापेषु पञ्चामितापेषु सम्यगासीनं । ति० विधिवत् उपगम्येतिशेषः ॥ ५ ॥ स० मा मा वद अनेन ऋषेर्मेनंसूच्यते ॥ ६ ॥ स० धीरः धीषुरमणकर्ता ति० सनाथइव सखामिकइवं अत्रायमाश्रमः ब्रह्मचर्याद्याश्रमव्यवहार्योऽयंदेहः । त्वया जीवरूपेणाक्रान्तोपि सांप्रतं अद्य बहिश्चक्षुषानुभवन् सनाथइव मायया सचिदानन्दयैवैवंशरीररूपेणप्रतिभासमानस्येदृशस्यत्वपस्य दर्शनेन चित्तशुद्या पूर्वेजीवाभेदेनाहमितिप्रतीत्यागृहीतस्य । तद्वैल क्षण्येनेदानींग्रहाद्रेदनिबन्धनसनाथत्वव्यवहारः । इवेन जडानामप्यतिरिक्तत्वाभावस्सूचितइति ध्वनिः ॥ स० पूर्व मयासनाथ इव सांप्रतं त्वयासमाक्रान्तइति सनाथ स० अहं देवलोकं सत्यलोकं । नारोहे नगच्छेयं । यद्वा हेदेव महीतले देहंत्यक्त्वा इतः परं लोकं देहान्तरं नरोहे इत्यान्तरङ्गिकार्थः ॥ ९ ॥ ति० नंनु कात्र मदागमनसंभावना तत्राह-चित्रेति यदा राज्यभ्रष्टः चित्रकूटं उपादाय प्राप्य स्थितोसि तदाप्रभृति मे मया श्रुतोसि ॥ आश्रमोयमित्यस्य व्यङ्गयार्थेतु चित्रं विचिः त्रफलहेतुकूटं दुरवगाहखात्संसारं प्राप्य राज्यभ्रष्टो विद्यासंसर्गेणखाराज्यात् नित्यशुद्धबुद्धमुक्तखरूपातू भ्रष्ट तद्योगात्सं. सारंप्राप्तस्वमेव मया श्रुतिवाक्येभ्यश्श्रतोसि । अतस्तत्प्रतीक्षया नदेवलोकं गतइति व्यङ्गयोर्थ नन्विदानीं कते देवलोकारोहणप्रसक्तिस्तत्राह--इहेति । शरभङ्गाह्वानानन्तरमिहाप्यागतइत्यर्थः । ति० पुण्येनकर्मणाजितानिल्यनेन श्रवणसंप त्तावपि निदिध्यासनसंपत्त्यभावोस्योक्तः । पूजावचनेषु पौनरुक्तयं नदोषाय । देवादिपदानां प्रवृत्तिनिमित्तभेदस्य स्पष्टत्वान्नपौन रुक्तयमितिकेचित् ॥ स० महादेवः महेनउत्सवेन आदेवः अतिकान्तिमान् सुरेश्वरः सर्वान वितान प्राप्तानाहेत्यन्वयः आहेत्यनेन तन्निदिध्यासितब्रह्मलोकादिज्ञानं तस्यास्तीति तत्र साक्षित्वेनेन्द्रवचवसउपयोगइति कविस्सूचयति । त निदिध्यासनाभा वोस्योक्तइति नागोजिभट्टीयंव्याख्यानं “यंलोकंमनसासंविभाति “यंवापिस्मरन्भावं' इत्यादिश्रुतिस्मृतिविरुद्धत्वादसंगततर [ पा०] १ घ. भद्रंखां. २ क. च. छ. ज. आगतपाहिधर्मज्ञ. ग. ड. झ. ट. तन्माऽभिवद. ३ क. च. ज. संनिरीक्ष्य ४ ख. ग. ड. झ. ट. ततोधीरो. क. च. छ. ज. अ. तदारामंवीरं. ५ क. वर ६ क. बाहुभ्यांवचनंचेदं तेरघुश्रेष्ठ. क. च. ज. अ. तेनरश्रेष्ठ- ८ ड. झ. ट. सल्यभृतां. ९ क. इति. ग. इह. १० ख. ग. महीतलातू. ११ क. ख च. छ. ज. अ. मनुप्राप्तो. १२ क. छ. अ. भ्रष्टोमयाश्रुतः. च. ज. भ्रंशोमयाश्रुत १३ क. छ. ज, अ. उपगम्य, १४ गा घ. ङ. झ. ट. मेदेवो. ख. देवेशो. १५ छ. सर्वलोकानू वा. रा. ९१