सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । तैपखिनां रणे शत्रून्हन्तुमिच्छामि राक्षसान् । पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ॥ २५ ॥ दैत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन । तपोधनैश्चापि संभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षष्ठः सर्गः ॥ ६ ॥ सप्तमः सर्गः ॥ ७ ॥ [ आरण्यकाण्डम् ३ रामेणसीतालक्ष्मणाभ्यांसहसुतीक्ष्णाश्रममेत्यतदभिवादनपूर्वकंतंप्रतिस्वावासस्थलप्रदर्शनप्रार्थना ॥ १ ॥ सुतीक्ष्णेन रामंप्रतिस्वाश्रमस्यवासोपयोगिगुणवत्ताकथनपूर्वकंमृगगणप्रलोभनरूपदोषोत्कीर्तनेरामेणतंप्रतिस्वस्यतत्रवासानभिरोचनो क्तिः ॥ २ रोमस्तु सहितो भ्रात्रा सीतया च परंतपः ॥ सुतीक्ष्णस्याश्रमपदं जगाम सैह तैद्विजैः ॥ १ ॥ सै गत्वाऽदूरमध्वानं नदीस्तीत्व बहूदकाः ।। ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ २ ॥ ततस्तदिक्ष्वाकुवरौ संर्ततं विविधैदुमैः ॥ काननं तौ विविशतुस्सीतया सह राघवौ ॥ ३ ॥ प्रविष्टस्तु वनं घोरं बहुपुष्पफलदुमम् ।। ददशश्रममेकान्ते चीरमालापरिष्कृतम् ॥ ४ ॥ तत्र तपसमासीनं मलपङ्कजटाधरम् ।। रामस्सुतीक्ष्णं विधिवैत्तपोवृद्धमभाषत ॥ ५ ॥ वासो महाफलो भविष्यति ।। २४ । तदेवफलमाह | तैद्विजैः वैखानसादिभिः ॥१॥ अदूरमितिच्छेदः। पूर्व -तपखिनामिति । तपखिनां शत्रून् रणे हन्तुमि- | शरंभङ्गेण “इह राम महातजाः” इति सुतीक्ष्णाश्रम च्छामि इतीदं प्रोवाचेवत्यन्वयः ।। २५ । अभयमिति | स्यादूरत्वोक्तर्नदीरिति बहुवचनमेकस्या एव मन्दा छेदः । धृतात्मा निश्चलमना: । तपोधनैः ऋषिभिश्च | केिन्याः बहुप्रदेशेष्वावृत्त्या । बहूदका: विपुलोदकाः । सभाज्यवृत्तः पूज्याचार: ।। २६ । इति श्रीगोविन्द-|नैौतार्यत्वानुत्तेः शैलं शैलसंबन्धिवनं काननमित्यनु राजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | वादात् । तस्येदमित्यण । महामेघमिवेति यामिका आरण्यकाण्डव्याख्याने षष्ठ:सगोः ॥ ६ ॥ यामुपमा ।। २ । दुमैः संततं व्याप्त । इक्ष्वाकुवरौ राघवावित्युभयथा धैर्यमूलेोक्ति ।। ३ । चीरमालया अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादिदुष्टरा- | वल्कलपङ्कया परिष्कृतं अलंकृतं ।। ४ । मलपङ्कजटा क्षसनिरासःसप्तमे । आश्रमपदं उद्दिश्येति शेषः । !धरं नित्यनिश्चलतपोयोगेन वा वार्धकेन वा मलपङ्क च्छामीति पारोक्ष्यनिर्देशेन पश्यन्खितिपारोक्ष्येण निर्देशस्संभवति ॥ २४ ॥ २५ ॥ शि० आयैदत्तः आयै सर्वश्रेष्ठं अच लमित्यर्थः दत्तंदानं यस्यसः ॥ स० आर्यवृत्तः आर्याणांवृत्तंयस्यसः । आर्यवृत्तंयस्येतिवा । सुतीक्ष्णं तन्नामकमृषिं ।.सुती क्ष्णं राक्षसानां तीक्ष्णेयथाभवतितथा जगामेल्यथोवा ॥ २६ ॥ इतिषष्ठस्सर्गः ॥ ६ ॥ स०.तैर्द्धिजैस्सह । यद्वा हृतैः राक्षसैर्हतप्रायैः । स रामः ॥ १ ॥ ति० विमलं पवित्रं । महामेघमिवेतिपाठे स्थितमिति शेषः । नैल्यस्थौल्याभ्यां सादृश्यं । उन्नतमिति खरूपकथनं ।। स० महामेरुमिव स्थौल्येनेत्यर्थः । उन्नतं अनेकपक्षिभिध्र्वनितं । ‘णमुप्रहृत्वेशब्देव' इत्युक्तेः ॥ २ ॥ रामानुजीयं । तदित्यनेन प्रस्तुतस्यकाननस्यपरामर्शः । प्रथमं शैलस्यप्रस्तुतखात्त स्यकाननमपि प्रस्तुतमेवेति ॥ ३ ॥ स० पूर्वे त्रयाणांप्रस्तुतत्वेप्युत्तरत्र प्रश्रप्रतिवचनयोरामैककर्तृकत्वतदेकविषयत्वाभ्यां प्रविष्टइत्येकवचनमुपपद्यते । अमुमेवविशेषंद्योतयति तुशब्दः ॥ ४ ॥ ती० मलपङ्कजटाधरं मलंनाम उद्वर्तनादिसंस्काराभा [पा०] १ ड. छ. तपखिनो. २ क. ग.-ट. दत्वावरं. ३ क. च. छ. ज. अ. सतापसानांधर्मप्रधानःसह. ४ ख ग. च. छ. अ. सहायेवृत्तः. ड. झ. ट. सहायेदत्तः. क. महानुभावः. ५ च. छ. ज. अ. रामश्च, ६ क. घ. च. छ, ज. अ सहितोद्विजैः. ट. सहितैद्विजैः. ७ घ. ते. गला. ८ घ. ददृशुर्विपुलं. ख. ग. ड.-ट, ददर्शविमलं . ९ क. ग. ड.-ट महामेरुं. १० झ. सततं. ११ ख. ग. प्रविष्टस्स १२ क. च. छ. ज. अ. रामो. १३ ख. ग बहुमूलफल. १४ छ तावत्समासीनं. १५ ड. झ. ट. पङ्कजधारिणं. १६ ख. ङ. झ. ट. तपोधनं