सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवं वयं न मृष्यामो विप्रकारं तपखिनाम् ॥ क्रियमाणं वने घोरं रक्षोभिंभीमकर्मभिः ।। १८ ।। ततस्त्वां शरणार्थ च शरण्यं सैमुपस्थिताः ॥ परिपालय नो राम वध्यमानान्निशाचरैः ॥ १९ ॥ परा त्वत्तो गतिवरि पृथिव्यां नोपपद्यते । परिपालय नः सर्वात्राक्षसेभ्यो नृपात्मज ॥ २० ॥ एतच्छूत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपखिनः ॥२१॥ नैवमर्हथ मां वत्कुमाज्ञप्तोऽहं तपस्विनाम् ।। केवलेनात्मकार्येण प्रवेष्टव्यं मैया वनम् । विप्रकारमपाक्रटुं राक्षसैर्भवतामिमम् ॥ २२ ॥ पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् । भवतामर्थसिद्यर्थमागतोहं यदृच्छया ॥ २३ ॥ तस्य मेऽयं वने वासो भविष्यति . महाफलः ।। २४ ॥ । क्षणे कर्मप्रवचनीयः । मन्दाकिनीं शरभङ्गाश्रमवाः - |। २१ ॥ शरणागत्यैवाऽऽज्ञप्तोहं परिपालयेत्यादिकं हिनीं । मन्दाकिन्यास्तटवासिनामित्यर्थः । कदनं हिंसा | वतुं नार्हथ। केवलनात्मकार्येण केवलात्मप्रयोजनत्वेन । ॥ १७ ॥ शरीराण्युपेक्ष्य तपस्यतां किं हिंसाभयेने- राक्षसैः क्रियमाणं भवतामिमं विप्रकारं अपाक्रष्टुं त्याशङ्कय न वयं स्वशरीरपीडातो भीताः किंतु महत्सु | निवर्तयितुं । मया वनं प्रवेष्टव्यं प्रविष्टं । “तयोरेव गरायस्सु क्रियमाणं कदनं न मृष्याम इत्याहुः- | कृत्यत्तकखलथाः ’ इति कर्मणि तव्यप्रत्ययः । स्वती एवमिति । विप्रकारं निकारं । “निकारोविप्रकार:- | मत्प्रयोजनरूपं भवद्विरोधिनिरसनं कर्तुमेवेदं वनं स्यात्' इत्यमरः । स्वजनपीडा दुःसहेति भावः ॥ १८॥ |प्रविष्टोस्मीत्यर्थ शेषभूतरक्षणस्य शेषिप्रयोजनत्वा शरणार्थ रक्षणार्थ । समुपस्थिताः प्रपन्नाः । “गत्यर्था- |दिति भावः ।। २२ । पितृवाक्यपरिपालनाय वनं कर्मक-' इत्यादिना कर्तरि क्तः ॥ १९ ॥ त्वत्तः | प्रविष्टोसीति किंवदन्त्या:का गतिरित्यत्राह-पितुरिति । परा अन्या । गतिः उपायः नोपपद्यते । पृथिव्यामिति | अहं भवतामर्थसिद्धयर्थमागतोस्मि यदृच्छया सर्वभुवनोपलक्षणं । तथाच श्रुतिः । “नान्यः पन्था |दैवगत्या । पितुर्निर्देशकरः वनमिदं प्रविष्टोस्मि । अयनाय विद्यते” इति । इत्यूचुरिति पूर्वेणान्वयः | पितृवाक्यकरणव्याजेन भवदर्थसिद्धयर्थमेवागतोस्मी ।। २० । तपस्विनां प्रशस्ततपसां । तापसानां मुनीनां । तेिभाव ।। २३ । भवत्कार्यार्थमेवागतस्य . मे वने। पंपा च नद्यश्च तत्रनिवासो येषांतेषां । पंपारूपा नदीवा । अनुमन्दाकिनीमपीति । मन्दाकिन्या अत्रत्यपुण्यनद्यास्तीरवासिनाँ । मन्दाकिन्याविस्तीर्णप्रवाहत्वाड्रवगाहतयापृथगुक्तीराघवाख्याने । स० मन्दाकिनीमित्यनेनास्यास्खर्णदीत्वं पंपादीनांचभूनदीत्वं सूच्यते ॥ १७ ॥ तनि० शरण्यमितिनिरुपपदेन सर्वलोकशरण्यत्वमुक्तं । तेन तदुपयुक्तगुणास्वामित्वादयः पूर्वखण्डनारायण पदोक्तास्मारिताः । शरणार्थे उपायान्तरस्थाने निवेशयितुमित्यर्थः । समुपागताः विश्वासाद्यङ्गसंपत्तिपूर्वकरक्षाभरसमर्पणं नःपरिपालयेति गोमूत्ववरणोक्तिः । उत्तरार्धनानिष्टनिवृत्तिरूपफलप्रार्थना पर्यवसिता ॥ १९ ॥ तनि० उत्तरख ण्डविवरणमाकिंचिन्यमाह--परेति । त्वत्तः सिद्धोपायात्परा । गतिः । यद्वा “नान्यःपन्थाअयनायविद्यत”इति श्रुत्यर्थ मन सिकृखाह--परेति । पृथिव्यांनोपपद्यते यस्मात्परिमितंफलमित्याद्युक्तबहुदोषदुष्टत्वादितिभावः । नस्सर्वानिति आत्मात्मीयसर्व संग्रहः । राक्षसेभ्यइति सर्वानिष्टोपलक्षणं । स० यतोतइतिशेषः । यतस्त्वत्तः परागतिः पृथिव्यांनोपपद्यते अतः परिपा लयेल्यन्वयः । २० । स० एवं क्षन्तुमर्हसीत्यादिरूपेण । आज्ञाप्यः नियोज्यः । केवलेन मुख्येनखकार्येण चतुर्दशवर्ष वनवासरूपकार्येणेत्यर्थ ॥ २२ ॥ स० भवतां विप्रकारमपाकष्टं पितुर्निर्देशकरश्च वनंप्रविष्टइत्यन्वयः । तुना मद्वनगमनं पितृनिर्देशकरणभवद्विप्रकारापाकरणरूपप्रयोजनवदिति विशेषस्सूच्यते । ति० यदृच्छयाऽऽगतएवाहं भवतामर्थसिध्यर्थमपि भविष्याम्येवेतिशेषः ॥ २३ ॥ पितुस्त्वित्यनेनोक्तएवार्थः कविना श्लोकान्तरेण वण्र्यते । इयमपिशैली कवेरिति कतकतीथौं । यतश्शत्रून्हन्तुमिच्छामि अतस्तस्य यदृच्छया वनमागतस्य मेऽयं वनवासो महाफलोभविष्यतीति खगतोविचारः । अथ ऋषिधैर्याय प्रकाशंप्रतिजानीते–पश्यन्त्विति । तनि० तस्य भवत्कार्यार्थमेवागतस्य मे वनवासः तपखिनांमहाफलः अत रणे तपखिनांशत्रून्हन्तुमिच्छामीति योजनीयं । महाफलं नाम अनिष्टनिवृत्तिपूर्वकेष्टप्राप्तिरूपं । स० तपखिनांशत्रून्हन्तुमि [पा०] १ ख. एवंविधं. २ क. च. छ. ज. अ. भीमविक्रमैः. ३ घ. समुपागतान्, ४ क.-ट. माज्ञाप्योहं. ५ क. ड: च. छ. झ. अकेवलेनखकार्येणकेवलेनचकेवलेनैव. ६ क . ट. . ज. . ख. ग. घ. ट. वनंमया. ७ घ. महोदयं