सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः ॥ यो हरेद्वलिषड्भागं न च रक्षति पुत्रवत् ॥ ११ । युञ्जानः खानिव प्राणान्प्रॉणैरिष्टान्सुतानिव । नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः ॥१२॥ प्राप्तोति शाश्वतीं राम कीर्ति स बहुवार्षिकीम् । ब्रह्मणः स्थानमासाद्य तैत्र चापि महीयते ॥१३॥ यत्करोति परं धर्म निर्मूलफलाशनः तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ।। १४ सोयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद्राम राक्षसैर्बध्यते भृशम् ।। १५ एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।। हँतानां राक्षसैर्षोंरैर्बहूनां बहुधा वने ॥ १६ ॥ पैम्पानदीनिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ।। १७ {{ श्रीमद्वाल्मीकिरामायणम् । स्वविषये रामेण रक्षणं स्वाभाविकमिति दर्शयिष्यन्त १२-१३ । यस्तु करप्रदानासमथी। औपाधिकलौकिकरराजरक्षणप्रकारंदर्शयन्ति द्रक्षणं कुत इत्यत्राह--यदिति । यद्धमे तत्र धर्मे राज्ञ 1 । यः प्रजाभ्यो बलिषड्भागं हरति | चतुर्भागः चतुर्थाशोभवति ।॥ १४ ॥ एवं धर्माय हृत्वा च ताः न रक्षति तस्य महानधर्मः । बलिः |प्रजारक्षकस्य फलमुक्त्वा धर्मानपेक्षे रामे, शरणाग करः भागधेय:करोबलि:7 इत्यमर षष्टो | तिरेव रक्षणहेतुरित्याहु षड्भाग: लुप्तपूरणो निर्देशः बलिश्चासौ | पूर्वोक्तवैखानसादिरूप ब्राह्मणाः . भूयिष्ठा षड्भागश्च बलिषड्भाग ११ । एवमरक्षणे | अधिकाः यस्मिन् स ब्राह्मणभूयिष्ठः । क्षत्रियवैश्य प्रत्यवायमुक्त्वा रक्षणेऽभ्युदयमाहुः-युञ्जान इति । | व निप्रस्थसंभवाद्राह्मणभूयिष्ठ इत्युक्तं । यद्वाब्राह्मणा युञ्जानो यतमान: । नित्ययुक्तो नित्यावहितः । सर्वान् | ब्रह्मविद । “तदधीतेतद्वेद’ इत्यण् । वानप्रस्थान स्वविषयवासिनः स्वकीयान् प्राणानिव प्राणैः | तृतीयाश्रमिणां गणः त्वं नाथो यस्यासौ त्वन्नाथ प्राणेभ्योपि । इष्टान् सुतानिव च यो रक्षति स मही- | अनाथवद्वाध्यते ।। १५ बाधामेव दर्शयन्ति पतिः बहुवार्षिकीं बहुकालस्थायिनीं । शाश्वतीं अनु- | एहीत्यादिना । दूरे सम्यङ् नदृश्यत इत्यत एहि पश्ये मुहुःपुनःपुनः शश्वत् इतिबाण त्युक्तं । भाविताल्मनां ध्यातात्मनां । बहुधा छेदनभेद भवार्थेण । : तोडीप् । कीर्ति प्राप्तोति । ब्रह्मण नभक्षणादिभिः ।। १६ हतानां बहूनामित्युक्तं स्थानमासाद्य तत्र ब्रह्मणा महीयते पूज्यते च । विवृणोति-पम्पेति । अनुमन्दाकिनीमपीति अनुर्ल विश्रतमिति विपरिणामेनान्वयः । यद्वा हेपितृव्रत त्वं विश्रुत इत्यन्वय स० बलयश्चते षट्च बलिषण्णांभागो यस्य षष्ठांशमितियावत् । पूरणार्थकप्रत्ययलोपोवा ॥ ११ ॥ स० शाश्वतीं बहुकालसंबन्धिनीं । बहुवार्षिकीं बह्वीचसा वार्षिकीच रक्षकसंबन्धिनीं तां कीर्ति प्राप्तोतीलयन्वय वार्षिकंत्रायमाणस्याद्वर्षाकालभवेऽन्यवत्' इतिविश्वः । शि० बहुवार्षिकी भारता हृद्यनेकखण्डसंबन्धिनीं । शाश्वतीं नित्यां १३ ॥ ती० ननु कचित्षष्ठोभागउच्यते अत्र चतुर्थोभागोभण्यते कचिद्वितीयोभाग पठ्यते तत्कथमितिचेदुच्यते उपवासिभिक्षाहारजनकृतधमात्षष्ठोभाग राजपरिपालितदेशसंभूतफलाशिनोधर्माच्चतुर्थोभाग तदन्नपानपुष्टाङ्गजनस्य धर्माद्वितीयोभागं यस्यान्नपानपुष्टाङ्गःकुरुतेधर्मसंचयम् इतिस्मरणात् । ति० यदिति सामान्ये नपुंसकं । प्रजाः वानप्रस्थप्रजाः । स० स्याद्धर्ममस्त्रियां' इत्यमरात् यद्धर्ममिति संभवति ॥ १४ ॥ तनि० सोयंब्राह्मणभूयिष्ठइत्यनेन क्षत्रियवैश्यवानप्रस्थाश्च केविदिह संतीति व्यज्यते । यद्वा ब्रह्मविद्राह्मण ब्राह्मणखादिपरमैकान्तिकधर्मनिष्ठइत्यर्थः । अतएव खन्नाथइत्येकंपदं । खमेव नाथोयस्य सः । तेनानन्यशेषत्वमुक्त नाथनीयत्वेनानन्यसाधनत्वानन्यभोग्यत्वे कथिते । अतएव महान् निरतिशयमहिमयुक्तः । तथाविधोप्यनाथवदयं वध्यते । अ स्मत्पराभवोनाथ नतेऽनुरूपइतिभावः । स० त्वां नाथत इतिवा प्रार्थयतइत्यर्थ १५ ॥ तनि० मुनीनां सर्वेश्वरमननपराणां भावितात्मनां निदिध्यासननिष्ठानां हतानांशरीराणिपश्येति कारुण्यातिशयोत्पादनायोक्तं । बहुधाहतानां अङ्गप्रत्यङ्गशस्त्रभिन्नानाम स्माकं शरीराणि पश्येतिव्यज्यते । स० बहुधा खङ्गादिनानाशत्रेण ॥१६॥ ति० सकलदण्डकारण्यपीडामाहुः-पंपेत्यादि [ पा०] १ ड ट. अधर्मस्सुमहान्नाथ. २ ड ट. तस्यतुभूपतेः. ३ ग. प्रजाःखानिवचप्राणान्खसुतानिवनित्यश ४ च. छ. अ. न्प्राणिनःखान्सुतानिव झ. तत्रापिच. ६ क घ. च. छ. ज. अ. यः:करोति. ७ क. च. छ ज. अ. पर्णमूल. ८ ग. रक्षितुं. ९ क घ. च. ज. ल. र्वध्यते. ड. झ, ट. हन्यते. १० घ. भीतानां. ११ क. ख. ग पंपावननिवासानां (१८ ४४ अध [ आरण्यकाण्डम् ३ ४४

तस्यव