सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । मुनयः सलिलाहारा वायुभक्षास्तथा परे । आकाशनिलयाचैव तथा स्थण्डिलशायिनः ॥ ४ ॥ त्रैतोपवासिनो दान्तास्तथाऽऽपटवाससः । सजपाश्च तपोनित्यास्तथा पश्चतपोऽन्विताः ।। ५ ॥ सर्वे ब्राह्मया श्रिया जुष्टा दृढयोगाः समाहिताः ॥ शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ ६ ॥ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ॥ ऊचुः परमधर्मज्ञमृषिसङ्काः समाहिताः ।। ७ ।। त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ । प्रधानश्चासि नाथश्च देवानां मघवानिव ।। ८ ।। विश्रुतत्रिषु लोकेषु यशसा विक्रमेण च । पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ।। ९ ।। त्वामासाद्य महात्मानं धर्मज्ञ धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच नः क्षन्तुमर्हसि ॥ १० ॥ वर्षवातातपादिष्वप्यनावृतदेश एव वर्तमानाः ।। ३ ॥ | पृथिव्याश्च नाथः । प्रथमे दृष्टान्त:-देवानामिति । सलिलंहाराः सलेिलमात्राहाराः । वायुभक्षाः वायु- | यथादेवन्द्र इति शक्रस्य नाम तथा रघुपतिरिति तव मात्रभक्षाः । आकाशे वृक्षाग्रादौ निलीयन्तइत्याकाश-|नामेत्यर्थः ।। ८ । यशसा शरभङ्गानुग्रहकीत्र्या । निलयाः । स्थण्डिले कुशाद्यास्तृतभूतले शेरत इति | विक्रमेण विराधनिरसनेन च त्रिषु लोकेषु भूर्भुवःसु स्थण्डिलशायिन ॥ ४ ॥ व्रतोपवासिनः व्रतोपवास- | वलोकेषु । विश्रुतः प्रसिद्धः । पितृभक्तिस्त्वयि पुष्कला निरताः । सर्वाहारशून्या इत्यर्थः । आद्रपटूवाससः | तद्वचनेन लब्धस्यापि राज्यस्य त्यागात् सत्यं सत्यव आद्रेपटवसनशीला : । सजपाः सदाजपशीला । चनं च । त्वयि पुष्कलं भरतप्रार्थनयापि प्रतिज्ञात तपोनित्या: “स्वाध्यायमधीते तपएव तत्तप्यते तपो स्याभञ्जनात् । धर्मेश्ध त्वयि पुष्कलः शरभङ्गानुग्रहात्। हेिखाध्यायः” इत्युक्तसदास्वाध्यायपारायणरूपतपो निष्ठाः पश्वान्निमध्यस्थाः |॥ । पश्चतपोन्विता: ग्रीष्मे ९ । धर्मज्ञ धर्मवत्सलमित्युक्तानुवादः । आर्थिनो ॥ ५ ॥ ब्राह्मया श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मव- |याचकास्तेषां भावोर्थित्वं याच्येत्यर्थः । सा च रक्षो चैसेसन । दृढः परिपकः योगो यमनियमाद्यष्टाङ्गयोगो | निरसनविषया तया त्वां किंचिद्वक्ष्यामः तत् क्षन्तु येषां ते दृढयोगाः । समाहिताः योगैकाग्रचित्ताः । |मर्हसि आर्ततया त्वद्ग्रगमनमेव कार्यसाधनं आत्यंति एवंभूतास्तापसाः राममभिजग्मुरित्यन्वयः । मुनिवै- | शयेन विज्ञापनं तु क्ष्मखेत्यर्थः । एतेन उपायत्वाध्य विध्योक्तिर्दर्शनीयत्वाय । अत्राभिजग्मुरित्यनेन शर- | वसाय एव चेतनस्य कृत्यं प्रार्थनं तु न कर्तव्यं । णागतिरुक्ता ॥ ६-७ । इक्ष्वाकुकुलस्य प्रधानः । हठात्कृतेपि क्षमापणं कर्तव्यमित्युक्तं भवति ।। १० ।। । व्याघ्रचर्मादीनि शय्या येषांते ॥३ ॥ ती० आकाशनिलयाः आकाशएष वायुधारणबलेन ये निलीयन्ते तेतथा ॥४॥ ति० ऊध्र्ववा. सिनः गिरिशिखराध्र्वप्रदेशे नित्यंवासशालिनः ॥५॥ स० दृढयोगसमाहिताः दृढंयोगस्समाहितोयेषु । यद्वा दृढंयोगाः अणिमादः योवा समाहितायेषु। यद्वा दृढयोगाः अत्यन्तसंबन्धवन्तःपुत्रादयोबान्धवा श्च । तैस्समाः अहिता येषांते । “सुहृन्मित्रार्युदासीन इत्यादेः समबुद्धयइतियावत् ॥ ६ ॥ ती० त्वमित्यादिश्लोकद्वयस्य प्रातीतिकार्थस्पष्टः । वस्तुतस्तु देवानांमघवानिव इक्ष्वाकुकु लस्य इक्ष्वाकुकुलमात्रस्य पृथिव्याश्च पृथिवीमात्रस्यच प्रधानोनाथस्वमितिकाकुः । किंतु जगद्धारणपोषणकर्ता । अतएव निरव धिकेनयशसा विक्रमेणच त्रिषुलोकेषु सर्वलोकेषु विश्रुतः सकललोकाधीश्वरइतिशेषः । तथापि क्षत्रियरूपेणावतीर्णखालोकशिक्षार्थ पितृव्रतत्वं पित्रर्थव्रतंयस्यपितृव्रतः तस्यभावस्तत्त्वं पितृवचनपरिपालकत्वमितियावत् । सत्यं सत्यवचनखं । पुष्कलं अधिकोधर्मश्च त्वय्यस्तीत्यर्थः । ति० किंच खयिस्मृते धर्मश्चपुष्कलः अङ्गहीनोपि सकलाङ्गपूर्णो भवतीत्यर्थः । “प्रमादात्कुर्बतांकर्मप्रच्यवेता ध्वरेषुच । तद्विष्णोस्मरणादेवसंपूर्णस्यादितिश्रुतिः” इतिस्मृतेः । स० यशसा विक्रमेणच विश्रुतः । यशखी विक्रमीचेति प्रसिद्धः इत्यर्थः । त्वयि विक्रमेणापि विरुद्धः क्रमः कनिष्ठराज्यप्रदानरूपस्तेनापि त्यागहेतौसल्यपीतियावत् । पितृव्रतखं पित्रनुत्रतत्वं [ पा०]१ क. च. ज, अ. मासोपवासिनो. ख. घ. तथोपवासिनो. ग. ड. झ. तथोध्र्ववासिनो. २ ड. झ. ट. तपो निष्ठाः . ३ ड. झ. अ. ट. युक्ताः. ४ ड. झ. अ. ट. योगसमाहिताः. छ. ज. योगाःसहस्रशः. ५ घ. अभिजग्मुश्च. ६ घ. ड. अ. ट. समागताः. क. सहस्रशः. ७ क. इक्ष्वाकूणांकुलस्यास्य. ८ क. ड.-ट. महारथः. ९ घ. ड. झ. ट. श्चापि १० ग. विश्रुताः. घ. विश्रुतं. ११ क. ख. ड. ट. पितृव्रतखं. १२ घ. धर्माश्चपुष्कलाः