सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुखागतमित्युवाच ह ।। ४४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चमः सर्गः ॥ ५ ॥ षष्ठः सर्गः ॥ ६ ॥ शरभङ्गाश्रमेमुनिगणैःश्रीरामंप्रतिराजधर्मकथनपूर्वकंस्वेषांराक्षसकृतपीडानिवेदनेनतद्वधप्रार्थनम् ॥ १ ॥ रामेणसबहुमा नंतेभ्योऽभयप्रदानपूर्वकंसुतीक्ष्णाश्रमंप्रतिप्रस्थानम् ॥ २ ॥ शरभङ्गे दिवं याते मुनिसङ्काः समागताः ॥ अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ।। १ वैखानसा वालखिल्यास्संप्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्राहाराश्च धार्मिकाः ।। २ ।। दन्तोलूखलिनचैव तथैवोन्मज्जकाः परे ॥ गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥ ३ ॥ अत्र पितामहशब्दोपि सविग्रहपरमात्मपरः । सर्वमिदं | वालास्ते वालखिल्याः” इत्युक्तरीत्या भगवन्नखरोम शरभङ्गस्य रामसान्निध्यप्रतीक्षया व्यज्यते । अस्मिन्सर्गे | जाता'ऋषय: । सदाशरीरं संप्रक्षालयन्तीति संप्रक्षा चतुश्चत्वारिंशच्छूोकाः । ४४ ॥ इति श्रीगोविन्दरा-|लाः । मरीचींश्चन्द्रसूर्यादिकिरणान् सदा पिबन्तीति जविरचिते श्रीमद्रामायणभूषणे रन्नमेखलाख्याने |मरीचिपाः । सदाऽन्तःकिरणान् प्रवेशयन्तः विवृता स्या इत्यर्थः । अश्मभिरात्मशरीराणि कुट्टन्तीत्यश्मकु ट्टाः । पत्राहाराः पर्णाशनाः । २ । दन्ता एवोलूखलं एवं खरवधार्थिमुनिजनशरणागतिं वतुं तदुप- | तदेषामस्तीति दन्तोलूखलिनः दन्तैरेव व्रीह्यादितुषनि योगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ |मकंकृत्वा भक्षयन्तइत्यर्थः । उन्मज्जकाः शिरोमा तच्छरणागतिं वक्तुमुपक्रमते-शूरभङ्ग इत्यादि । |त्रमुद्धृत्य सदा जलावगाढाः । गात्रमेव शय्या येषां ते शरभङ्गे दिवं यात इति कालप्रदर्शनं सुतीक्ष्णादीनां | गात्रशय्या:। उरसि पृष्ठेऽसयोर्वा शिरः कृत्वा शयाना विद्यमानत्वात् । समागताः संमिलिता ॥ १ ॥ | इत्यर्थः । अतो न स्थण्डिलशायिन इत्यनेन पुनरुक्ति । वैखानसा इत्यादि । “ये नख्खास्त वैखानसाः ये- ! अशय्याः अन्नम्रगात्रा इत्यर्थः । अभ्रावकाशकाः ति० पितामहं ब्रह्मादित्रयसमष्टिरूपं ॥ ४४ ॥ इतिपञ्चमस्सर्गः ॥ ५ ॥ ती० मुनिसंघाः काकुत्स्थं ककुत्स्थान्वयेऽवतीर्णे । रामं “ रमन्तेयोगिनोऽनन्ते ?' इतिश्रुतेः परंब्रह्म । अभ्यगच्छन्त द्रष्टुं किञ्चिद्विज्ञापयितुंचेतिशेषः । अयंभावः-खप्रकाशंपरंब्रह्मव ककुत्स्थान्वयेऽवतीर्ण सद्भाग्यवशेनास्मदृष्टिगोचरोऽभूत्। अतोस्मत्तपो दानादिकमद्य फलितमिति दर्शनानन्देन कृतार्थीभवितुं निर्धनस्यधनलाभेयथा तद्वदानन्दनिर्भरामुनिसंघा नानादिग्भ्यस्समागताइति ॥ १ ॥ ती० वैखानसादयस्तपोविशेषलब्धसंज्ञास्तापसविशेषाः । यद्वा विखनसमुनिनाप्रोक्तसूत्रमधिकृत्य तन्मार्गानुसारिणो वैखानसाः । वालखिल्यास्तु नवेऽन्नेलब्धे पूर्वसंचितल्यागिनः । संप्रक्षालातु भगवतःश्रीपादप्रक्षालनजाता महर्षयः । यद्वा प्रत्यहं जीवनसाधनंसंपाद्य संवैतद्विनियुज्यवर्तन्ते ये ते वा संप्रक्षालाः । अश्वस्तनिकाइत्यर्थः । अश्मकुट्टास्तु भक्षणार्थप्रियंग्वादीनश्मन्ये वकुट्टयन्तीतितथा अपककुट्टितान्नभक्षकाः ॥ स० विखनसःप्रजापतेर्जातावैखानसाः । विखनसाप्रोक्तंसूत्रमधी । अश्मकुट्टाः यन्ते वैखानसाइतिवा । “तेनप्रोक्त'मित्यणन्तात् “तदधीते -' इत्यणि तस्य “प्रोक्तालुक्” इतिलुक् अनुशतिकादिनिवेशादुर्भ यपदवृद्धिः । संप्रक्षालाः निरन्तरं भक्षप्रक्षालितोदकोपजीविनोवा संप्रक्षालितपात्रावा अश्वस्तनिकाइतियावत् । अश्मकुट्टकाः कुट्टिताश्मभक्षकाः ॥ २ ॥ ती० उन्मत्तकाइतिपाठे उद्भतः मत्तोमात्सर्ये येषां ते तथा । खार्थेकः । ज्ञानिनः बालोन्मत्तपि यद्वा शाचवदितिस्मरणात्तथा । ये कदाचिदपि नशेरते ते । अभ्यवकाशिनइतिपाठे अभ्यवकाशिनः । अशय्याः सदाजाग्रत्खभाविनः स० उपदेशादिनेतरमज्जकावा । अनवकाशकाः सर्वदाभगवदुपासनेनेतरव्यासंगार्थमवकाशरहिताः । उन्मज्जकाः सदास्रानपराः ति० अनवकाशिकाः एकपादस्य स्थिस्यवकाशदानरहिताः । एकपादस्थितिमन्तइतियावत् । शि० गात्रशय्याः गात्रावयवानि [ पा० ] १ ड भुवने. २ घ. झ. मित्युवाच. ३ क ४ ग. घ. ड. छ. झ. ट. तापसाः. ५ घ गतशय्याश्चआर्याश्च. ६ड, झ. ट. तथैवानवकाशिकाः