सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये धर्मात्मा सते श्रेयो विधास्यति ॥३५॥ सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तैपस्विनम् ।। रमणीये वनोद्देशे स ते वासं विधास्यति ।। ३६ ।। इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज । नदीं पुंष्पोडुपवहां तत्र तत्र गमिष्यसि ॥ ३७ ॥ एष पन्था नरव्याघ्र मुहूर्त पश्य तात माम् । वजहामि गात्राणि जीर्णा त्वचमिवोरगः ।। ३८॥ तैतोत्रिं सुसमाधाय हुत्वा चाज्येन मैत्रवित् । शरभङ्गो महाँतेजाः प्रविवेश हुताशनम् ।। ३९ ।। तस्य रोमाणि केशांश्च देंदाहान्निर्महात्मनः । जीर्णा त्वचं तथाऽस्थीनि यच मांसं सशोणितम्।॥४ रामस्तु विमितो भ्रात्रा भार्यया च सहात्मवान् ॥ ४१ ॥ स च पावकसंकाशः कुमारः समपद्यत । उत्थायाचैियात्तस्माच्छरभङ्गो व्यरोचत ।। ४२ ।। स लोकानाहिताग्रीनामृषीणां च महात्मनाम् ।। देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥४३॥ मृगरूपमारीचनिरसनं मनसि कृतवानिति सूचयति | शरभङ्गः अत्रिं सुसमाधाय परिस्तरणादिभिरलंकृत्य । ।। ३४ । धार्मिकः धर्मचारी । धर्मात्मा धर्मबुद्धिः । | आज्येन ब्रह्ममेधमत्रैर्हत्वा हताशनं प्रविवेश । अत्र वसति अदूर इति शेषः ।। ३५-३६ । मन्दाकि- |विधिः “यद्युत्कण्ठा तदावाप्तौ ब्रह्ममेधानलं ब्रजेत्। ना नीशब्दः पुण्यनदीमात्रे मुनिभिरुपचर्यते । अतएव भिवक्रात्मगानग्रीनवरोप्य यथास्थलम् । संस्कारयेत्” चित्रकूटेप्युक्तं । प्रतिस्रोतामिति टाबार्षः । प्रतिस्रोतसं इतेि ।। ३९-४१ । अथास्य देवयानमार्गेण ब्रह्मलो कृत्वाऽनुस्मृत्य ब्रज नद्यां पूर्ववाहिन्यां पुरुषेण पश्चिमा -| भिमुखतया गमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहां | कप्राप्ति दर्शयति-सचेत्यादिना । कुमारलक्षणमुक्तं उडुपः प्रवः | रत्राकर “बालोथ पाकारपुष्पचयावहामित्यर्थः। नदीं तत्र पञ्चदशभित्रिंशद्भिस्तु कुमार तत्र गमिष्यसीत्यनेन कचिन्नदीतीरे कचिद्वयवहिते | कः'इति ।। ४२ । ब्रह्मलोकं “तेर्चिषमभिसंभव च मार्ग इत्युच्यते ।। ३७ । अनयोक्तया सुतीक्ष्णा -|त्यार्चिषोहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडु श्रममार्गे हस्तेन निर्दिश्यते । अथ मुनिः स्वदेहत्याग-| दृङ्गेति मासांस्तान्मासेभ्य: संवत्सरं संवत्सरादादित्य कालेरामसन्निधानमर्थयते-मुहूर्त पदंश्य तात मामिति |मादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः तात सर्वलोकजनक ॥३८॥ मन्त्रवित् ब्रह्ममेधमत्रवित् । स एनान्ब्रह्म गमयति” इत्युक्तं ब्रह्मात्मकं लोकं ॥४३॥ भर्तिभुवनस्यनाभिः ” इतिश्रुतेः । “ लभतेचततःकामान्मयैवविहितान्हितान्” इति भगवदुत्तेश्च ॥ ३३ ॥ ति० मन्दाकिनीं तामिवपुण्यां तन्नामिकांवा चित्रकूटस्थेयमेव । पुष्पवछघूडुपवहां ॥ स० पुष्पाणिच नौकादीनिच वहतीति तां ॥ शि० प्रति स्रोतां देवादिभिः प्रतिस्रोतस्त्वंप्रापितां पश्चिमाभिमुखं वाहितामित्यर्थः । मन्दाकिनीं तदवयवभूतामल्पधारां नदीं ॥ ३७ ॥ ती० तात जगजनक मांपश्य अयंकृतार्थोभवखिति करुणाकटाक्षेणेतिशेषः । गात्राणीत्यवयवाभिप्रायेण । वृद्धश्शौचक्रियालुप्तः प्रत्याख्यातभिषकूियः । आत्मानंघातयेद्यस्तुभृग्वग्न्यनशनादि(म्बु)भिः ॥’ इति वचनाच्छरभङ्गस्याग्निप्रवेशस्समञ्जसइति ॥ स० जुहोमि अन्नावितिशेषः ॥ ३८ ॥ ति० वह्निः ददाहेतिशेषः । ४० ॥ ति० आहिताग्लिोकाः कर्मणा पितृलोकइति श्रुताश्चन्द्रप्रदक्षिणाः ऋषिलोकाः । “विद्ययादेवलोकः” इति श्रुतास्सूर्यप्रदक्षिणाः । देवानां आजानदेवानां ब्रह्मविष्णुरुद्राणांच लोकाः यान्धुवःप्रदक्षिणीकरोति । ततोब्रह्मलोकंतुये । व्यरोहत आरूढवान् । स० ऋषीणां कश्यपादीनां । ब्रह्मलोकं भगवद्दा रखेनेत्यर्थः । “खगतिंतथादात्' इत्याचार्योत्तेः ॥ ४३ ॥ [ पा० ] १ क. महाप्राज्ञः. २ ङ. झ. ट. नियतः. ३ ख. ग. वासं. ४ घ. शुचिदेशे. ५ क. छ. तपखिनां. ६ क. च छ. ज. अ. मभित्रज. ७ ख. पुष्पोत्करवहां. ८ क.ख. ग.ज.-अ. ततस्तत्र. ९ क. छ. ज. पश्यतांतु. १० ठ. यावज्जुहोमि ११ क. ख. ग. ड. झ. ठ. ततोऽसि. छ. ज. अ. ततोचहिंसमाधाय १२ ग. ड. इ. अ. ट. मन्त्रवत्तू. १३ क. च छ. ज. ७. महाप्राज्ञ १४ ड. झ. ट. तदावह्निः १५ क, ग. च. छ. ज. अ. खचवमथा. झ. लवचंतदस्थीनि. १६ ध. झ मांसंच. १७ क. चितातू. १८ ग. च्छरभङ्गोप्यरोचत. १९ क. च, छ. ज. आ. च. सुकर्मणां. ख, ग. भावितात्मनां