सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

णम् । कथ न्यवः मामेष, वरदो राम ब्रह्मलोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापंमकृतात्मभिः २८ ।। अह ज्ञात्वा नरव्याघ्र वतमानमदूरतः ब्रह्मलोकं न गच्छामि त्वामदृष्टा प्रियातिथिम् ।। २९ । त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं देवैसेवितम् ।। ३ अक्षया नरशार्दूल मया लोका जिताश्शुभाः ब्राह्मयाश्च नाकपृष्ठयाश्च प्रतिगृह्णीष्व मामकान् ॥३१॥ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ।। ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ।। ३२ ॥ अहमेवाहरिष्यामि सर्वलोकान्महामुने । आवासं त्वहमिच्छामि दिष्टमिह कानने ।। ३३ राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ३४ ।। पयानं इन्द्रागमननिमित्तं २७ क्रमेण तथा भविष्यतेि आजितकर्म द्यदित्यत्राह-मामिति । सर्वेषां वरं ददातीति वरदः | फलानि प्रथममनुभवेत्यत आह-अक्षया इति एष इन्द्रः मां ब्रह्मलोकं निनीषति नेतुमिच्छति नाकपृष्ठया: स्वर्गलोकभवा ब्रह्माज्ञयेति शेषः ॥ २८ ॥ तर्हि किमथै न गतोसी- | अक्षयाः चिरकालस्थायिन ये लोकाः भोगभूमय त्यत्राह-अहमिति । हे नरव्याघ्र अदूरतो वर्तमानं | मया आर्जिताः तान्मामकान् प्रतिगृह्णीष्व मत्कृतानिस मनसि सदा सन्निहितं त्वां योगतो ज्ञात्वा प्रियातिथिं | वर्षाणि सुकृतानि त्वदर्पितानि सन्त्विति भाव त्वामदृष्टा त्वदनुभवानन्दं विहाय ब्रह्मलोकं आब्रह्म- | तिथिसत्कारः प्रातीतिकोर्थः । कर्मणां भगवदर्पणं नाम भवनालोकाः पुनरावर्तिन इत्युक्तलोकं न गच्छामि | फलसंङ्गत्यागकर्तृत्वत्यागपूर्वेकं । २९ । तर्हि केन साधनेन कं लोकं गमिष्यसीत्य ३१- ३२ तदिदमङ्गीकुर्वन् तस्य वाचिककैङ्कर्य त्राह-त्वयेति । धार्मिकेण धर्मखरूपेण। स्वार्थे ठक् । | नियमयति-अहमेवेति । आहरिष्याम्येव स्वीकरि महंात्मना सत्यसंकल्पेन त्वया समागम्य त्वत्कटाक्ष- | ष्याम्येव । सर्वलोकान् त्वया मय्यर्पितान् । इह विषयो भूत्वा । देवसेवितं “यत्र पूर्वे साध्याः सन्ति | कानने प्रदिष्टं त्वया निर्दिष्ट आवासं त्विच्छामि देवाः' इत्युक्तरीत्या नित्यसूरिसेवितं । त्रिदिवं त्रिपा- । तुशब्देन त्वदभिमतदेश एव वास इत्युच्यते । “सा द्विभूतिं ब्रह्मलोकादुत्कृष्टं । गमिष्यामि ब्रह्मलोकं न | काशीति न चाकशीति भुवि साऽयोध्येति नाध्यास्यते’’ गच्छामि । त्रिदिवं गमिष्यामीत्यनेनायमर्थोवगम्यते । इत्यादिकमिहानुसंधेयम् ।। ३३ महाप्राज्ञ इत्यनेन २५ ॥ ति० रामस्तस्यपादैौसंगृह्योति । रामस्येश्वरावतारखेपि क्षत्रियरूपणावतीर्णत्वात् “ यद्यदाचरतिश्रेष्ठ इतिन्यायेन क्षत्रियमर्यादांप्रवर्तयतीतिसूचितं । ती० हेनरव्याघ्र पुरुषोत्तम अदूरतोवर्तमानं बहुकालंमनसाध्यातं अधुनाममभाग्यवशेन बाहोप्यदूरेवर्तमानं प्रियातिथिं प्रिया अतिथयोभक्तायस्यतं वामदृष्टा ब्रह्मलोकं नगच्छामि नगमिष्यामीत्यर्थः । स० प्रियातिथिमित्य नेन ब्रह्मलोकापेक्षया रामदर्शनस्यानश्रेष्टसाधनखंद्योतयति ॥ २९ ती० महात्मना महान् जगदाधारः आत्मा मूर्तिर्यस्य तेनल्वया ॥ ति० वत्समागमश्च सकृदपिसंवृत्तः एतावत्कालपर्यन्तानुष्ठितोपासनातोऽधिकफलदइतिभावः ॥३०॥ तनि० ब्राह्मया ब्रह्मलोकभवाः भोगप्रदेशविशेषाः । नाकपृष्ठयाः खर्गलोकभवाः भोगप्रदेशविशेषाः । उभयत्र “दिगादिभ्योयत्” इतियत् । प्रतिगृ हीष्वमामकानेिति सर्वेश्वरेफलसमर्पणाभिप्रायेणोक्तं अतिथिसत्कारविवक्षा प्रातीतिकी । उत्तरत्र मत्प्रसादात्सभार्यस्त्खं विहरख सलक्ष्मणः” इतीदमपि फलसमर्पणाभिप्रायमेव । ति० तान्प्रतिगृह्णीष्व खकृतखेनाङ्गीकुरुष्व अनेन सर्वकर्मणां भगवदर्पणमकरोदितिसूचितं कामतोकामतोवापियत्करोमिशुभाशुभम् । तत्सर्वखयिसंन्यस्तत्वत्प्रयुक्तःकरोम्यहम् । नाहंकर्ता सर्वमेतद्रौवकुरुतेतथा । एतद्रह्मार्पणंप्रोक्तमृषिभिस्तखदर्शिभिः” इतिकैौर्मोक्तिः यैर्जिताः भवत्कृपया खप्राप्तियोग्याः कृतास्ता न्मामकॉोकान् खंप्रतिगृह्णीष्व खकीयखेन जानीहि । एतेन तलोकेरघु नाथागमनंप्रार्थितमितिसूचितं ॥३१॥ ति० अहमे वेति तपसेत्यर्थः खद्दत्तप्रतिग्रहे नाहमधिकारीत्यापातंतोर्थः । वास्तवस्तु ऋषेः परमभक्तस्यानुग्रहाय तदर्पितधर्माङ्गीकारमाहभगवान् अहमेवेति ॥ मयिन्यांसखेनस्थापितानिमांस्खदर्जितान्सर्वलोकॉस्तुभ्यमहमेवाहरिष्यामि प्रापयिष्यामीत्युक्त्वेतरजरनप्रतारणा याह-आवासंत्विति । तनि० अहमेवाहरिष्यामि संपादयामि प्रदास्यामीत्यर्थ इष्टापूर्तबहुधाजातंजायमानंविश्वंबि [पा०]१ ख. ध. मजितात्मभिः. २ घ. खांदृष्टाच. ३ ड. झ. ट. चावरंपरं. ४ क. ड-ट. जितालोकामयाशुभा ख. मयालोकाःशुभाजिताः. ५ ग. ब्राह्ययौस्तु. ६ ग. रामतानू. ७ च. छ. ज.ज. शास्त्रविदांवर ८ ख. गः खयंलोकानू. झ-ट, सवालोकानू. ९ ख. निर्दिष्टमिह. १० क. बलेनतु [ आरण्यकाण्डम् ३ ब्राह्वया ४४ वे