सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७ इहैव सह वैदेह्या मुहूर्त तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्त क एष द्युतिमात्रथे ॥ १८ ॥ तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ।। १९ ।। तैतः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ॥ शरभङ्गमर्नुप्राप्य विविक्त इदमब्रवीत् ।। २० ।। इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नैयतु तावतु ततो मां द्रष्टुमर्हति ।। २१ ।। [ तावद्भच्छामहे शीघ्र यावन्मां नाभिभाषते ॥ २२ ॥ ] र्जितवन्तं तार्थे च दैष्टाऽहमचिरादिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम् ।। निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥ २३ ॥ इँति वज्री तमामन्त्र्य मैनयित्वा च तापसम् ।। रथेन हरिर्युक्तेन ययौ दिवमरिन्दमः ।। २४ ।। प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम् । अग्हिोत्रमुपासीनं शरभङ्गमुपागमत् ।। २५ ॥ तस्य पैदौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्समनुज्ञाता लब्धवासा निमत्रिताः ॥२६॥ ततः शक्रोपयानं तु पैर्यपृच्छत्स राघवः । शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ।। २७ ॥ तथा किल देवा इति योजना ॥ १७ ॥ रथे इत्यनेन | पश्यतु ।। २१-२२ । भवांस्तं पश्यत्वित्यत्राह तदानीं रामं दृष्टा रथमारूढ इत्यवगम्यते । यावज्जा- | जितवन्तमिति । रावणं जितवन्तं अतएव कृतार्थ नामि ज्ञास्यामि । “यावत्पुरानिपातयोर्लट्’इति लट् । कृतदेवप्रयोजनं इममहमचिराद्रष्टा द्रष्टास्मि । दर्श व्यक्त अनुमितिं विना स्पष्टं प्रत्यक्षेण ज्ञास्यामीत्यर्थः | नसंभाषणाभ्यां देवत्वप्रकटने का हानिरित्यत्राह ॥ १८ ॥ विरहांसहिष्णुतया अनुव्रजन्तं लक्ष्मणं |कर्मेति । हि यस्मादन्यैर्देवैर्गुष्करं महत्कर्म रावणव पुन: प्रदिश्य जगामेत्याह--तमेवमिति ।॥ १९ ॥ | धादिकं । अनेन मानुषवेषेण कर्तव्यं तस्मादित्यर्थ : अनुप्राप्य एकान्तवचनश्रवणाय समीपमागत्य । | ।। २३ । इति उक्तप्रकारेण तापसं तापसवेषं। मान विविक्त रहसि । वक्ष्यमाणस्यातिगोप्यत्वात् ।। २० ॥ |यित्वा बहुमान्य । तं शरभङ्गमामन्त्र्य । हरियुक्तन असौ रामः इह मत्समीपे । उपयाति । उपयानसौ | अश्वयुतेन रथेन दिवं ययौ ।। २४ । प्रयाते त्विति यावति काले मां नाभिभाषते तावत्स्वप्रतिज्ञां निष्ठां | रामागमनोद्योगकाल एवेन्द्रस्य प्रयातत्वात् । सपरि समाप्ति नयतु। “निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः । | च्छदं स्रीभ्रातृरूपपरिवारसहितं यथा भवति तथा । मया एव असंभाषमाण स्वप्रतिज्ञां निर्वर्तयतु मया | अग्निहोत्रं वहिं । उपासीनं तत्रप्रवेशार्थमुपतिष्ठन्तं संभाषणेऽस्यदेवत्वप्रकटनं स्यादिति भावः । संभाषणा- | शरभङ्गमुपागमत् ॥२५॥ समनुज्ञाताः आसनाय कृता भावेपि दर्शनमस्त्वित्यत आह--तत इति । ततः |नुमतिका । लब्धवासाः मुनितो लब्धासनाः । ततो स्वप्रतिज्ञानिष्ठानयनानन्तरं । मां द्रष्टुमर्हति स मां । निमत्रिताः सत्कृताश्च सन्त: निषेदुः ॥२६॥ शक्रो पद्मरागसदृशवसमाः ।। टीका० शोणाश्वसनाइतिपाठे शोणा अश्वा वसनानिच येषांते ॥ १५ ॥ ति० अनुज्ञाप्य गमनाय कृतानुमतिर्ककृत्वा ॥ २० ॥ ति० यावदसौ मां नाभिभाषते तावन्मां निष्ठां स्थानान्तरं खर्गवा नयत मयासहगच्छत । ततो वनचारित्वाद्धेतोः मा मां अद्रष्टुमर्हति द्रष्टुं नार्हतीत्यर्थः । अइतिनिषेधार्थमव्ययं पृथक्पदं । विपदीवस्थितेन एवंवैभवस्य दर्श नमनुचितमितिभाव ॥ २१ ॥ ति० कृतार्थ निस्तीर्णविपदं । तदावैभवयुक्तमिमं द्रक्ष्यामीतिशेषः । कतकस्खेतत्पद्य प्रक्षिप्तमित्या ह। तदृथैव मद्रीत्याव्याख्यान सर्वसामञ्जस्यात् । शि० जितवन्तं कृतरावणवधमित्यर्थः । अहं द्रष्टास्मीतिशेषः । एतेन रामसंभाषणे सति रावणः कोपंकर्तेतीन्द्रस्यभीतिव्यञ्जिता ॥ स० जितवन्तमिति । अनेन रामेण अन्यैस्सुदुष्करंकर्म रावणहननरूपंकर्तव्यं । जितवन्तं तत्कर्मप्राप्तिमन्तं । जि:प्राप्यर्थकः । खर्जितइत्यादौ तथात्वात् । कृतार्थ पूर्ण ॥२३॥ स० सपरिच्छदः धनुर्वाणसहि [ पा०] १ ख. ततस्तमभि. २ क.-ट. मनुज्ञाप्यविबुधानिदं. ३ क .-ट. नयत. ४ इदमर्ध क. च. छ. ज पुस्तकेषुदृश्यते. ५ ध. जीवितंच. ६ ड. झ. ट. कृतार्थहेि. ७ ड. झ. ट. तदाहं. क. च. छ. ज. अ. दिष्याद्रक्ष्याम्यहंहरिं ८ ख. ग. मन्यैदुरासदं. ९ ड. झ. ट. थ. १० घ. मानयिखातु. ११ ड. झ. ट. हययुक्तेन. १२ ख. घ. ड. झ. नं. ट सपरिच्छदः. क. च. छ. ज. सपरिच्छदे. १३ क. पादौतु. १४ क. ड. च. ज.-टं. स्तदनुज्ञाताः. १५ क. ख. च. छ. ज. अ. यानतत्तू, १६ ध. श. पर्यपृच्छत वा. रा. ९