सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ।। दैदशदूरतस्तस्य तरुणादित्यसन्निभम् ॥ ७ ॥ पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभं ॥ अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।। ८ ।। चामरव्यजने चाग्ये रुक्मदण्डे महाधन । गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।। ९ ।। गन्धवमरसिद्धाश्च बहवः परमर्षयः । अन्तरिक्षगतं देवं वाग्भिरयाभिरीडेिरे' ।। १० ।। सह संभाषमाणे तु शरभङ्गेण वासवे ।। दृष्टा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।। रामोऽथ रथमुद्दिश्य लैक्ष्मणाय प्रदर्शयन् । ११ ॥ अर्चिष्मन्तं श्रिया जुष्टमडुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्वमन्तरिक्षगतं रथम् ।। १२ ।। ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ।। १३ । । इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम् ॥ शतं शतं कुण्डलिनो युवानः खङ्गपाणयः ।। १४ ।। विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥ १५ ॥ उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।। रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १६ ।। एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १७ ॥ ल्याकारैः । दशैत्यनुषङ्गः ॥ ६ ॥ हरिभिः श्यामैः । इत्यन्वयः ॥ १३ ॥ इमे चेत्यादिश्लोकत्रयमेकं वाक्यं । यद्वा वाजिभि: वेगवद्भिः हरिभिः अश्वैः । तस्य इन्द्रस्य | शतं शतमिति प्रतिदिशमिति शेषः ।। १४ ।। विस्ती ॥ ७ ॥ पाण्डुराभ्रस्येव घना अधिका प्रख्या कान्ति-|र्णविपुलोरस्का: अत्यन्तविशालोरस्काः । शोणांशुवस र्यस्य तदिति चैले द्वष्टान्त: । चन्द्रमण्डलसन्निभमिति | नाः रक्तकान्तियुक्तवस्रा। एवंभूता य इमे तिष्ठ वृत्तायां । चित्रमाल्यैर्लम्बमानकुसुमसरैः उपशोभि- | न्तीत्यन्वयः ।। १५ । येषां सर्वेषामुरोदेशेषु हारा चामरव्यजनेन चामररूपव्यजने । महाधने | ज्वलनसन्निभा अग्विच्छुकुभास्वराः दृश्यन्ते बहुमूल्ये । मूर्धनि तस्येति शेषः । अपश्यदित्यनुषङ्गः |रूपमित्यत्रापि ये इत्यध्याहायै । पश्चविंशतिः वर्षा ॥ ९॥ईडिरे तुष्टुवुः । ईडमानानपश्यदित्यर्थः ।॥१०॥ | परिमाणमस्य पञ्चविंशतिवार्षिकं । “तदस्य परिमाणं सहेत्यादिसार्ध:श्रूोक एकान्वयः । तत्र तदानीं। राम | इति ठक् । “वर्षस्याभविष्यति ' इत्युत्तरपदवृद्धि इति पदस्यावृत्तिःक्रियाभेदात् । अतो न पुनरुक्तिः । एवंभूतं रूपं शरीरं ये बिभ्रति “अद्भ्यस्तात्' इत्यदा उद्दिश्य हस्तेन निर्दिश्य शरभङ्गेण साकं वासवे |देश: । पञ्चविंशतिवार्षिकमिति यौवनावस्थोच्यते । संभाषमाणे सति तत्र समये रामः शतक्रतुं दृष्टा तदीय रथं रामः लक्ष्मणाय उद्दिश्य प्रदशेयन् सन् अथ कौमारं स्यात्पञ्चदशाद्यौवनं तु ततः परं’ इत्युक्तः । लक्ष्मणमब्रवीदिति योजना ।। ११ । अचेिष्मतं |त इमे सुरा इत्यध्याहार्यम् ॥ १६ ॥ तत्रयुक्तिमाह सतेजस्कं । श्रिया कान्त्या ॥ १२ ॥ पुरुहूतस्य । |-एतद्धीति । एतत् पञ्चविंशतिवार्षिकं । वयः शरी यज्वभिर्बहुशो हूतस्य । नः अस्माभिः । इमे हरित- |रावस्था । देवानां नित्यदा भवति। नित्यदेति निपातः । वर्णाः। हरयः अश्वाः ते । यद्वा त इमे शक्रस्य हरय |किलेति प्रसिद्धौ। यथेमे वसनाभरणादिभिश्चारुदर्शना हरिस्सवर्णतोश्वस्तुपीतकौशेयसप्रभः ?' इतिशालिहोत्रोत्तेर्हरिशब्दार्थोोंज्ञेयः ॥ ७ ॥ स० पाण्डुराश्चते अभ्रविद्यमानघनाश्च तै प्रख्या सादृश्यं यस्यतं । पाण्डुराभ्रषुमेघेषु येघनाश्श्रेष्ठास्तत्प्रख्यमितिवा ॥ ८ ॥ ति० महाधने रन्नयुतत्वाद्वहुमूल्ये । चामरव्य जने चामरं वालनिर्मितं । व्यजनं मयूरपिच्छनिर्मितं । धूयमाने प्रकंप्यमाने ॥ ९ ॥ति० तं शतक्रतुं दृष्टा ज्ञाखा । रामो ब्रवीत्। उक्तसैवप्रपञ्चः रामोथेति । दर्शयत अदर्शयतेत्यर्थः ॥ ११ ॥ ती० शतशब्दोत्रानेकवाची ॥ १४ ॥ ती० शोणाश्मवसनाः [ पा०] १ ङ. झ. . ट. हरितैः. २ क. घ. च. छ. ज. . ददर्शदूरतः. ३ क. धूयमानेतु ४ ड. झ. ट. गीर्भि ५ क. च. छ. ज. रतुवन्. ड. झ. रैडयन्, ६ क. च. छ. ज. ज. रामोपि. ७ क- ड.-ट. भ्रातुर्दर्शयतादुतं. ८ ड झ. ट. दिशं ९. ग. घ. च. छ. ज. अ. शोणाश्मवसनाः. ख. शोणाश्धवसना १० क. च. छ. ज. अ. यइमे. ११ च छ. ज. अ. शुभदर्शना