सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । विजहतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः ॥ ५ ॥ विराधवनाच्छरभङ्गाश्रसंप्रविशतारामेणरथादवरुह्यशरभङ्गेणसहसंभाषमाणस्येन्द्रस्यावलोकनम् ॥ १ ॥ तथालक्ष्मणंप्रति सपरिजनेन्द्रप्रदर्शनपूर्वकसीतयासहतत्रैवावस्थानचोदनेनप्रत्यक्षतोपेितस्येन्द्रत्वजिज्ञासयातत्समीपंप्रतिप्रस्थानम् ॥ २ ॥ रामागमनमवलोकयतेन्द्रेणशरभङ्गप्रतिदानींस्वस्यरामसंभाषणादीनामनौचित्यनिवेदनपूर्वकंतदापृच्छनेनस्वलोकगमनम् ॥ ३ ॥ रामेणसीतालक्ष्मणाभ्यांसहशरभङ्गाभिवादनपूर्वकंतंप्रतीन्द्रागमनकारणप्रश्नः ॥ ४ ॥ शरभङ्गणरामंप्रतितत्कारणम भिधायसुतीक्ष्णाश्रमगमनचोदनपूर्वकंतत्संनिधावझौशरीरविसर्जनेनब्रह्मलोकगमनम् ॥ ५ ॥ हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।। अब्रवीलुक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।। १ ।। कष्टं वनमिदं दुर्ग न च स वनगोचराः । अभिगच्छामहे शीघ्र शरभङ्गं तपोधनम् ॥ २ ॥ आश्रमं शरभङ्गस्य राघवोभिजगाम ह ॥ तस्य देवप्रभावस्य तपसा भावितात्मनः ।। ३ ।। समीपे शरभङ्गस्य ददर्श महददुतम् । विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।। ४ ।। अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम् । असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।। ५ ।। सुप्रभाभरणं देवं विरजोम्बरधारिणम् । तद्विधैरेव बहुभिः पूज्यमानं मैहात्मभिः ॥ ६ ॥ कराविवेति ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते | मित्यर्थः ।॥ २ ॥ तस्य विराधोक्तस्य । देवप्रभावस्य ीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड तपसा साधनेन भावितात्मनः साक्षात्कृतपरब्रह्मण व्याख्याने चतुर्थः सर्ग *तपसा ब्रह्म विजिज्ञासस्ख' इतेि श्रुतेः ।। ३ । मह ददुर्तमहाश्चर्यभूतं किमपि वस्तु । विभ्राज़मानं वपुषा एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानु- | भ्राजमानवपुषमेित्यर्थः । वैश्वानराः सूर्यव्यतिरिक्त षङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलश- |तेजांसि । सूर्यादितेजःसमुदायोपममित्यर्थः ।। ४ ।। रभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदु- | ततः केिचित्समीपगमनानन्तरं रथोत्सङ्गात् रथतटा चितसौलभ्यदर्शनायशरभङ्गाश्रमवनगमनं दर्शयति | द्वरुह्य वसुधामसंस्पृशन्तं । अभूमिस्पर्शस्य देवस्वभा पञ्चमे-हवेत्यादि । परिष्वज्य समाश्वास्य चेति | वत्वात् । सकाशे समीपे । विबुधानुगं विबुधा अनुगा विराधाङ्कस्पर्शजभयदुःखत्रीडाशान्त्यर्थमिति भावः |यस्य तं विबुधेश्वरमिन्द्रददर्श ॥५॥ सुप्रभान्याभरणा ॥१॥ कष्टं कृच्छू गहनं वा । “कृच्छ्गहनयो:कषः” |नि यस्य तं। देवं देदीप्यमानं। विरजो निर्मलं अम्बरं धर्तु इत्यनिनिष्ठा । अतएव दुर्ग विषमं विश्रमायोग्य- | शीलमस्यास्तीति विरजोम्बरधारिणं । तद्विधैः इन्द्रतु स० कष्टं कष्टसाधनं । वयं अवनगोचराः । वनगोचरोविषयोयेषांते वनगोचराः । ते नभवन्तीत्यवनगोचराः । नचस्म अत्रेतिशेषः । नस्थास्यामः । अन्यत्रगच्छामइतिभावः । यद्वावनगोचरा नचस्म इतीदंवनं दुर्गकष्टमित्यब्रवीत् ॥२॥ स० इत्युक्त्वेति शेषः । ती० तपसा सर्वेश्वरालोचनेन । भावितः वासितः आत्मा अन्तःकरणं यस्य सतथा ॥ ३ ॥ स० महददुतं महतामदुतं । आत्त्वस्यानिलयखान्महांश्चासावदुतश्चेतिवा । ति० वपुषा वपुःकान्या ॥४॥ स० विबुधेश्वरं ज्ञानिश्रेष्ठं । टीका० रथोत्सङ्गादा काशे इतिपाठान्तरं । आकाशे भूमेस्समीपवंर्तिनि ॥ ५ ॥ स० हरिभिरितिपाठे “त्वकेशवालरोमाणि सुवर्णाभानियस्यतु । [पा०] १ क. विजहतुर्वे. २ झ. ट. अब्रवीद्रातरंरामोलक्ष्मणं. ३ क. ड.–ट, वैश्वानरप्रभं . ४ क. ख. ड.-ट. रथप्रवरमारूढमाकाशे. ५ ख, ग, झ. . ६ क. ग. छ, ज. अ. महर्षिभि संप्रभा