सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥२६॥ ततः खनित्रमादाय लक्ष्मणश्वभ्रमुत्तमम् । अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः ॥ २७ ॥ तं मुक्तकण्ठं निष्पिष्य शङ्ककर्ण महास्वनम् । विराधं प्राक्षिपच्छ्त्रे नदन्तं भैरवखनम् ॥ २८ ॥ तैमाहवे निर्जितमाशुविक्रमौ स्थेिरावुभौ संयति रामलक्ष्मणौ । मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम् ॥ २९ ॥ अवध्यतां प्रेक्ष्य मैंहासुरस्य तौ शितेन शत्रेण तदा नरर्षभौ ।। समथ्र्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ ३० ॥ खयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वैधार्थमीप्सितः । निवेदितः काननचारिणा स्वयं न मे वधः शस्रकृतो भवेदिति ।। ३१ ।। तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने ।। बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनंदितम् ॥ ३२ ॥ प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुध्यैः प्रदरे निहंत्य तौ । ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ ३३ ।। ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् । -२६ । उत्तमं अतिनिम्र । महात्मनः महाकायस्य | चानन्तरं तथोक्तमित्याह-स्वयमिति । काननचारिणा ॥२७॥ मुक्तकण्ठं कण्ठाक्रमणरहितं। अतएव महास्वनं |रामेण प्रसह्य बलात्कृत्य । आत्मनो वधार्थ स्वयमी शङ्कुकर्ण शङ्कः कीलं तत्सदृशकर्ण गर्दभाकारं वा । |प्सितः मृत्युः बिलप्रवेशरूपवधोपायः । न मे वध ‘शङ्कुकर्णे गर्दभोष्ट्रौ' इति बाणः । भैरवखनं भयं- शस्रकृतो भवेदित्युपायान्तरं प्रतिषिध्य स्वयं निवदित करप्रतिध्वानं यथा भवति तथानद्न्तं । महास्वनमि- | उक्तो हीति योजना ।। ३१ । रामेण तद्भाषितमेव त्यत्र खभावोक्ति:। अत्रोच्चारणरूपकार्योक्तिरिति भिदा | निशम्य तस्य विराधस्य । बिलप्रवेशन मतिः कृता । ।। २८ । समस्तमुक्तमेवार्थ वृत्तान्तरेण संगृहाति– | रामेण बलेन बिलं प्रवेश्यमानेन रक्षसा वनं विनादि तमाहव इत्यादिना । संयति युद्धे स्थिरौ ॥ २९ ॥ | तमिति योजना ॥ ३२ ॥ प्रहृष्टरूपौ पुलकितशरीरौ । बिलप्रक्षेपनिमित्तमाह-अवध्यतामिति । महासुरस्य | वस्तुतो हर्षशोकावनयोर्न स्तः किंतु तन्नटनमात्रमिति वृत्राद्यसुरसदृशस्य । समथ्र्य अयमेवास्य वधोपाय | इवशब्देन सूचयतिा॥३३॥ पत्रीसहितस्य रामस्य तद्रहि। इतिनिश्चित्य ।। ३० । न केवलं स्वनिश्चय विराधेन | तस्य परतत्रस्य लक्ष्मणस्य चोपमानमाह-चन्द्रदिवा २३-२४ ॥ ति० महात्मनः गन्धर्वत्खप्रत्यापत्यभिप्रायेण रामखरूपज्ञानाभिप्रायेणच कविना महात्मनइतिप्रयुक्तंवा ॥ ती० मुक्तकण्ठं श्रीरामचरणपीडनेन शिथिलीकृतकण्ठं । यद्वा श्वभ्रक्षेपणार्थ रामेणमुक्तकण्ठाक्रमणं । नदन्तं परमेश्वरेणश्रीरामेण वर्धप्राप्तोस्म्यतो धन्योहं धन्योहमिति हर्षेण नादंकुर्वन्तमित्यर्थः । शि० महाखनं महाऽसुभिः ऊध्र्वोच्छुासैः अनिति जीवतितं आसन्नमरणमित्यर्थः ॥ २८ ॥ ति० यथार्थ खप्रयोजनोचितं । रामेणकत्र प्रसह्यखयं खस्य योमृत्युरीप्सितः तमात्मनोमृत्युं प्रसह्य उद्दिश्य । प्रपद्येतिपाठेप्ययमेवार्थः । काननचारिणा विराधेन। मेवधः शस्रकृतो नभवेदिति निवेदितोभूत् रामइतिशेषः ॥३१ ॥ ति० नीलखाद्विशालखाचवनस्याकाशसादृश्यं । उभावपि चन्द्रवत्कलासंपन्नौसूर्यवत्प्रतापयुतौ ॥ ३४ ॥ इतिचतुर्थसर्गः ॥ ४ ॥ [पा० ] १ क. ख. ग. च. छ, ज. अ. दुरात्मनः. २ ख. ग. ड.-ट. कण्ठमुत्क्षिप्य. ३ क. महावने४ ड. झ ५ क. च. छ. ज. अ. स्थितावुभौ ६ क. ख. घ.- ट, बलेन ७ क. महाबलस्य संमन्य. ९ ख. घ. ड. च. झ. अ. ट. मृत्युमात्मनः. १० ड. झ. ट. यथार्थ. ११ क. च. छ. ज, ज. तथैव. घ. निशम्य रामेणतदेवभाषितं. १२ क, ख. घ.-ट. तेनातिबलेन १३ घ. ट, निनादितं १४ क. ड.-ट. मुव्यी. ख. ग. मुग्रं १५ क. ड.-ट. निपात्यतं. १६ ख. ग. कार्मुकखङ्गधारिणौ ८ वक २७