सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कौसल्या सुमजा राम तात त्वं विदितो मया । वैदेही च महाभागा लक्ष्मणश्च मैहायशाः ।। १५ ।। अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् ॥ तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ।। १६ ॥ प्रसाद्यमानश्च मया सोब्रवीन्मां महायशाः । यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ।। तैदा प्रकृतिमापन्नो भवान्खगै गमिष्यति ।। १७ ।। इति वैश्रवणो राजा रम्भसिक्तं पुराऽनघ ॥ अनुपस्थीयमानो मां संक्रुद्धो व्याजहार ह ।। १८ ।। तव प्रसादान्मुक्तोऽहमैभिशापात्सुदारुणात् ॥ भुवनं खं गमिष्यामि खस्ति वोस्तु परंतप ।। १९ ।। इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् । अध्यर्धयोजने तात महर्षिः सूर्यसन्निभः ॥ २० ॥ तं क्षिप्रभंभिगच्छ त्वं स ते "श्रेयो विधास्यति । अवटे चाँपि मां राम प्रैक्षिप्य कुशली व्रज॥२१॥ रक्षसां गतसत्त्वानामेष धर्मः सनातनः । अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ।। २२ ।। एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः । बभूव खर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ २३ ।। तच्छुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ।। २४ ।। कुञ्जरस्येव रौद्रस्य रक्षसस्यास्य लक्ष्मण । वैनेऽस्मिन्सुमहच्छुभ्रं खन्यतां रौद्रकर्मणः ।। २५ ।। ज्ञानप्रकारमाह--कौसल्येति । तात सर्वलोकजनक । | योजना ।। १७ -१८ । स्वंभुवनं स्वर्गलोकं । उप त्वं कोसल्यायाः सुप्रजाः । “नित्यमसिच्या प्रजामेध-|कारस्मृत्या मङ्गलमाशास्ते-स्वस्ति व इति ।। १९ ।। योः? इत्यसिच् । इति विदितोसि । महाभागा श्रीवें - | चिककङ्कर्यमातनोति--इत इति । प्रतापवान्महात देहीत्यवगता । अयं च त्वदंशभूतो महायशाः त्वद्- | पाः । अधिकमर्धयस्य तद्ध्यर्ध तञ्च तद्योजनं च तस्मिन् नुवर्तनजकीर्तिमान् । लक्ष्मण इति विदितः ॥ १५ । | सार्धयोजन इत्यर्थः ।॥२०॥ क्षिप्रै तदन्निप्रवेशात्पूर्व । एतावत्पर्यन्तं कुतो न ज्ञातवानसीत्यत्राह-अपीति । | ते त्वत्तः । श्रेय: ब्रह्मलोकं । विधास्यति पोषयिष्यति । अपिगैहयां । कस्य केन शाप इत्यत्राह-तुम्बुरुरि-|यद्वा ते श्रेयः निवासस्थानप्रवेशनादिकं । अवटे श्वभ्र । त्यादि । • अहमिति शेषः ।। १६ । उपकारस्मृत्योप- | कुशली आर्तत्राणरूपकुशलयुक्तः ॥२१॥ गतसत्वानां श्लोकयति-महायशा इति । प्रकृतिं स्वरूपं । शापनि- | गतासूनां। *द्रव्यासुव्यवसायेषु सत्त्वमस्री तु जन्तुषु’ मित्तमाह-अनुपस्थीयमान इति । रम्भासत्तं मां | इत्यमर । एष: अवटप्रक्षेपः । अस्य धर्मस्य फलमाह अनुपस्थीयमानः अवसरे मया असेव्यमान : । अत | –अवट इति ।। २२ । स्वर्गसंप्राप्तः संप्राप्तप्राय एव संकुद्धः राजा अस्मत्स्वामी वैश्रवण: इति उक्तप्र- | इत्यर्थः । खननानन्तरं स्वर्गप्राप्तः ॥२३-२४ ।। कारेण । राक्षसो भवेति व्याजहार । पुनर्मया प्रसाद्य-| कुञ्जरस्येत्यादि श्रोकद्वयं । वैपुल्यं विधाय निन्नतां मान इत्यब्रवीच। उक्तप्रकारेण शापावसानं चोवाचेति | विधत्ते--प्रदरः खन्यतामिति । प्रकृष्टोदरः प्रदरः ॥२५ ति० खयाकौसल्यासुप्रजाइति खंविदितः कौसल्यापुत्रइतिज्ञातोसीत्यर्थः ॥ १५ ॥ ति० व्याजहारेत्यस्य राक्षसींतर्नुप्रविशेतीति शेषः ॥ १८ ॥ ति० अनुपस्थानेकारणमाह--इतीति । उत्क्तशापं तत्प्रतीकारंचोवाचेत्यर्थः । शापमुक्तिकालजानन्दपारवश्यात्पु नरुक्तिर्नदोषाय । रंभासक्तं पुरानघेतिपाठे पुनरुक्तयभावएव ॥ १८ ॥ स० सते सज्जनाय तुभ्यं । तेसकाशात्खस्य श्रेयोविधास्यतीतिवा ॥ २१ ॥ ति० सनातनः परंपराप्राप्तः । अतएव कलिराक्षसेषुयवनेष्वेतद्धर्मप्रवृत्तिः ॥ २२ ॥ ति० बभूव तथाभवितुमुद्यतोबभूव । यद्वा बभूवेत्यर्धनसंक्षिप्ततयोक्तस्य विस्तरमाह-तच्छुत्वेति । अवटनिक्षेपेणखर्गप्राश्रुिखा । [ पा०] १ ग. घ. ड. झ. ट. सुप्रजास्तातराम . २ ख. मयाखंविदितोधुना. क. च. छ. ज. ज. विदितस्खंमयाधुना ३ क. ख. ग. महाबलः. ४ क. अहंशापादिमां. ख.- अ. अभिशापादहं. ५ ड.- ट. वैश्रवणेनहि. ६ क. ग. ततः प्रकृतिसंपन्नो. ख. ततःप्रकृतिसंपन्नःपुनस्खर्ग. ७ इतिवैश्रवणइत्यस्मिञ्श्लोकेपूर्वोत्तरार्धयोःपौर्वापर्य क. ड.–ट. पुस्तकेषुदृश्यते ९ ड, झ. अ. सकुद्धो. १० क. च. छ. अ. ट. मिहशापात्. ११ क घ. च. छ. ज. अ ट. भवनं. १२ क. च. छ. ज. अ. तेस्तु. १३ ख. वरानन. १४ क. मधिगच्छ. १५ झ. श्रेयोऽभिधास्यति. १६ ग. वापि ट. निक्षिप्य. १८ कुशलं. . २१ क ख. . १९ ख. हतसखानां२० क. ख. ड. छ. ज. ज, राक्षसस्याद्य. च. छ ज. अ. महतस्सुमहच्छत्रं. ख. घ. ड. झ. वनेऽस्मिन्सुमहाञ्श्वभ्र १७ ड. वा