सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ एष दाशरथी रामस्सत्यवाञ्छीलवाञ्छुचिः ।। रक्षसा रौद्ररूपेण हियते सहलक्ष्मणः ।। २ ।। मैं का भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा ॥ मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ ३।। तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ॥ वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ।। ४ ।। तस्य रौद्रस्य सौमित्रिर्वाहुं सव्यं बभञ्ज ह ।। रॉमस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ५ ॥ स भन्नबाहुः संविो निपपाताशु राक्षसः । धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः ॥ ६ ॥ मुष्टिभिर्जानुभिः पद्रिः सूदयन्तौ तु राक्षसम् ॥ उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥७॥ स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः ॥ निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥८॥ तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ९ ॥ तपसा पुरुषव्याघ्र राक्षसोयं न शक्यते । शत्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ १० ॥ [कुञ्जरस्येव रौद्रस्य रौक्षसस्यास्य लक्ष्मण । वैनेऽसिन्सुमहच्छुभ्रं खन्यतां रौद्रेवर्चसः ॥ ११ ॥ इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ िवराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥१२॥ ] तच्छूत्वा राघवेणोक्तं राक्षसः श्रितं वचः ॥ इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥१३ ॥ हैंतोसि पुरुषव्याघ्र शक्रतुल्यबलेन वै । मया तु पूर्व त्वं मोहाँन्न ज्ञातः पुरुषर्षभः ॥ १४ ॥ माणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमव-|ते । सर्वदा लक्ष्मणो:रामस्य दक्षिणपार्श्व एव तिष्ठति गच्छन्त्यपि न्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ॥ १॥ | अतो गृहन्दक्षिणेन रामं सव्येन लक्ष्मणं चागृहादि सत्यवान् सत्यवचनवान्। शीलवान् सदाचारसंपन्नः । | त्यविरोधः । तरसा बलेन ।। ५ । संविग्नः भीतः शुचिः ऋजुबुद्धिः ।। २ । एवं दैवं प्रत्याकुश्य विरा -|॥ ६ ॥ मुष्टिभिरिति । बहुवचनमावृत्या उद्यम्योद्य धं प्रत्याह-मामिति । वृकाः इंहामृगा । “कोक- | म्य . सूदयन्तौ मुष्टयादिकमुद्धृत्योद्धत्य प्रहरन्तौ । स्वीहामृगो वृकः' इत्यमरः । शार्दूलाः महाव्याघ्राः॥ | स्थण्डिले भूतले ।। ७-८ । भयेष्वभयदः शापा द्वीपिनः अल्पव्याघ्राः । “व्याघ्रो मृगारिः शार्दूलो | पायकारणाय प्रसन्न इत्युच्यते ॥ ९ ॥ शखेत्रण हिंसारुश्चित्रकी मृगात्। चण्डश्चाल्पस्त्वयं द्वीपी' इति | शस्रादिभिः । निखनावहे भूमौ निक्षिपेव ॥ १० ॥ वैजयन्ती । नमस्त इत्येवं चुक्रोशेति पूर्वेणान्वयः |प्रश्रितं विनयान्वितं यथा तथा प्रोवाचेत्यन्वयः ॥ ३-४ । सव्यमिति । ननु विराधादानेनकबन्धा | ।। ११- १३ । रामपादस्पर्शन प्रत्यभिजानन्नाह दाने च लक्ष्मणः सव्यं रामो दक्षिणं भुजमच्छिंन-|-हत इत्यादि । त्वयेति शेषः । पुरुषर्षभः पुरुषोत्त दित्यविशेषेणोच्यते किमत्र नियामकमिति चेत्। उच्य- | मस्त्वं रामलेवनावतीर्ण इति न ज्ञात इत्यर्थः ॥ १४ ॥ ती० शार्दूलद्वीपिनः सबिन्द्रबिन्दुव्याघ्राः ॥ ३ ॥ ति० बाहुंबभञ्जनैतावतापिप्राणहानिरिति नवरदानविरोधः । अभेद्याच्छेद्यखंच प्राणनाशक्षसावयवविशेषपरंबोध्यं। बभञ्ज मुष्टिप्रहारेणेतिशेषः । अभेद्याच्छेद्यत्ववरस्तु शस्रकरणकतद्विषयइत्यन्ये॥५॥स०संविन्न खिन्नः । अनेनवरस्तु रामेतरविषयइतिज्ञायते ॥६॥ति० भयेषुभयकालेषु । स० भयेषु भयसाधनेषु। ती०भयेष्वभयदइति खश्रवः णस्मरणकीर्तनादिसंविदधतः पुरुषस्य सकलभयापहारीभवति ॥ ९ ॥ स० मया रमयासीतया सहितस्वंनज्ञातइतिवा ॥ १४ ॥ [पा०] १ क. च. छ. ज. . सत्यवान्बलवानृजुः. २ ख. घोररूपेण. ३ झ. मामृक्षाः. ४ ग. राक्षसेश्वर. क. ५ भ्रातरौ ६ क. ख. ड.-ट. सौमित्रिस्सव्यंबाहुं . ७ ग. रामोपि. ८ ड. झ. ट. पपाताशुविमूच्छितः. ९ क. छ. ज. ज. सूदय च• न्तौच. १० क. संप्रेक्ष्य. घ. संप्रेक्षमाणस्सभृशं . ११ इदंश्लोकद्वयं क.-ट. पुस्तकेष्वत्रापिदृश्यते. १२ क. च. ज. अ राक्षसस्याद्य. घ. राक्षसस्यतु. छ. राक्षसस्यच. १३ ख. महतस्सुमहच्छुभ्र. ध. महतस्सुमहच्छिद्रं. क. च. छ. ज. श. महतो स्यमहच्छुभ्रं. १४ ग. रौद्रकर्मणः. छ. रौद्ररक्षसः. १५ च. ज. प्रथितं . १६ क. ख. ग. -ट. हतोहं. ध. भक्तोस्मि डः १७ क. घ. च. छ, ज. ल. मोहादज्ञात