सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४] तद्रामंविशिखच्छिन्नं शूलं तस्य करादुवि । पपाताशनिना छिन्नं मेरोरिव शिलातलम् ।। २० । तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्षेपमौ शुभौ । तूर्णमापततस्तस्य तदा प्रहरतां बलात् ॥ २१ सै वध्यमानस्सुभृशं बहुभ्यां पैरिरभ्य तौ । अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥ २२ ॥ तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।। वहत्वयमलं तावत्पथाऽनेन तु राक्षसः २३ ॥ यथा चेच्छति सौमित्रे तथा वहतु राक्षसः अयमेव हि नः पन्था येन याति निशाचरः २४ स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः बालाविव स्कन्धगतौ चैकारातिबलौ ततः ॥ २५ तावारोप्य ततः स्कैन्धं राघवौ रजनीचरः । विरौधो निनदन्घोरं जगामाभिमुखो वनम् ॥२६॥ वनं महामेघनिभं प्रविष्टो दुमैर्महद्भिर्विविधैरुपेतम् नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ।। २७ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥ ीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । विराधेनरामलक्ष्मणापहरणेसीतयाविषादादुचैराक्रोशनम् ॥ १ राघवाभ्यांशस्रोणविराधबाहुद्वयभञ्जनपूर्वकंशस्रादिना बहुधापीडनेप्यविमुक्तप्राणेतस्मिन्नामेणलक्ष्मणंप्रतिविराधस्यशस्राद्यवध्यत्वोक्तिपूर्वकंगतेंनिखननस्यतद्वधोपायत्वोक्ति रामपादस्पर्शमहेिन्नापूर्वजन्मस्मृतिमताविराधेनतंप्रतिकुबेरशापात्स्वस्यराक्षसत्वप्राप्तिनिवेदनपूर्वकंशरभङ्गाश्रमगमनचोदना ३ ॥ विराधेनापिस्वस्यगर्तक्षेपंप्रार्थितेनरामेणलक्ष्मणखातगर्तेतन्निखननम् ततःसीतालक्ष्मणाभ्यांसहवनेसुख निवासः ॥ ५ हियमाणौ तु तौ दृष्टा वैदेही रामलक्ष्मणौ । उचैस्वरेण चुक्रोश प्रगृह्य सुंभुजा भुजौ ॥ १ चतुर्थः सर्गः ॥ ४ ॥ ४ ट १९ । अशनिना वज्रत्रेण ।। २० । प्रहरतां प्राहरतां | भाव २५-२६ । इमावपि स्वाभीष्टवनं प्रवि २१ । अप्रकम्प्य ी चालयितुमप्यशक्यौ । किंपुनः |ष्टा वित्याशयेनाह-वनमिति । शिवाः सृगालविशेष परिग्रहीतुमिति कवि:परिहसति । रौद्रः रौद्राकृति ताभिर्युतं । व्यालमृगैः दुष्टमृगैः । “दुष्ट द्विपे श्वापदे अप्रकम्प्यत्वे हेतुः-नरव्याघ्राविति । नरव्याघ्रौ पुरु च व्याल: पुंसि शठेपि च' इति बाण षोत्तमौ ।॥२२ । अभिप्रायं वनान्तर्नयनेच्छां । वहतु | सर्गे भगवतः स्वायत्तसकलप्रवृत्तिकत्वं महाभयहेता नौ प्रापयतु । अनेन आवाभ्यां गन्तव्येन पथावहतु। | वपि निर्भयत्वं च दर्शितं अस्मिन्सर्गे षडिंशति अथवा यथेच्छति येनमार्गेण गन्तुमिच्छति तथा | श्लोका २७ इति श्रीगोविन्दराजविरचिते वहतु । उभयथापि न दोष इति भावः । तत्र हेतुमाह |श्रीमद्रामायणभूषणे रन्नमेखलाख्याने आरण्यकाण्ड वनमध्यगमनेच्छूनामस्माकं याख्याने तृतीयः सर्ग २३-२४ । अतिबलौ रामलक्ष्मणौ समुक्षिप्य बालाविव स्कन्धगतौ चकार तयोरिच्छावशादिति अथ परमपुरुषवहनफलं वक्तुमुपक्रमते-ह्रिय सुरैः ?' इति ॥ १८ ॥ ति० तच्छूलं करस्थमूलमागमेवेतिशेष गगनेज्वलनोपमं शिखाभागावच्छेदेनेतिभाव १९ स्त० महामेघनिभं सूर्यप्रकाशाच्छादकखेनेतिभाव इतितृतीयस्सर्गः ॥ ३ शि० सुमहाभुजौ सुमहान्तौखबाढूप्रगृह्य समुत्थाप्य । सुमहाभुजौ काकुत्स्थौ प्रगृह्य हियमाणौदृष्टा चुक्रोशेल्यन्वयो वा ॥१ [पा० ] १ क. ख. ड ट. विशिखैश्छिन्न. ग. विशिखैर्भिन्नं. २ घ. च. छ. ज. भुजौ. ३ ड. झ. ट. सपविवोद्यतौ मापेततुस्तस्य. ५ क. वध्यमानस्सतुभृशं. ६ ख. ग. ड ट. भुजाभ्यां. ७ क.-ज. अ. ट. परिगृह्य. ८ ज. मासाद्य ९ क. ख. ग. च. छ. ज. अ. यथेच्छतिहि. १० क. च. छ. ज. अ. तौसमुत्क्षिप्यराक्षस ११ ग. चचारातिबलौ. डः झ. ट. चकारातिबलोद्धत १२ क. ड. ज. अ. स्कन्धे. १३ ख. घ विनदन्घोरं. १४ क. च. छ. ज. अ. पक्षिगणै ड, झ. ट. पक्षिकुलैः. १५ ड. झ. ट. तुकाकुत्स्थौदृष्टासीतारघूत्तमौ क. ख. तोष्टा. १६ ङ. झ. अ. ट. सुमहाभुजौ २७