सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ क्षुद्र धिक्त्वां तु हीनार्थ मृत्युमन्वेषसे धुवम् ।। रणे संप्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ।। १० ।। ततः सज्यं धनुः कृत्वा रामस्सुनिशिताञ्शरान् । सुशीघ्रमभिसन्धाय राक्षसं निजघॉन ह ।। ११ ।। धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह ।। रुक्मपुङ्खान्महावेगान्सुपणोनिलतुल्यगान् ।। १२ ।। ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ॥ निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ १३ ॥ स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः । अभ्यद्रवत्सुसंक्रुद्धस्तदा रामं सलक्ष्मणम् ।। १४ ।। स विनद्य महानादं शूलं शक्रध्वजोपमम् । प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ।। १५ ।। अथ तौ भ्रातरौ दीप्त शरवर्ष ववर्षतुः । विराधे राक्षसे तस्मिन्कालान्तकयमोपमे ॥ १६ ॥ स प्रहस्य मैहारौद्रस्थित्वाऽम्भत राक्षसः ॥ जूम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ।॥१७॥ स्पशतु वरदानेन प्राणान्संरोध्य राक्षसः । विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ १८ ॥ तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ॥ द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ।। १९ ।। हेतोः कोपसंरक्तलोचनः । विकृताकारं विकृताकार- | विद्धः बाणवेधजनितवेदनातिशयवान् । न्यस्य भूमौ मपि पापे सीताहरणे चेतो यस्य तं ॥ ९ ॥ क्षुद्रहीन - | निक्षिप्य ।। १४ । महान् नादः प्रतिध्वनिर्यमिस्त जाते । धिकारे हेतुरयं । हीनार्थ उत्तमाङ्गनाभिलाष- | द्यथा भवति तथा विनद्य । शक्रध्वजोपमं तद्वदुन्नतं । रूपहीनप्रयोजनमितियावत् । मृत्युं अन्वेषणहेतुं मरणं |व्यात्ताननः विवृत्तास्यः । अनेन प्रसारितजिह्वत्वं संप्राप्स्यसे । अन्वेषणं सफलं भविष्यतीत्यर्थः । तदा | लक्ष्यते शूलोपमेयतालाभाय ।। १५ । अथ सीतानि किञ्चिदुपेक्षया गन्तुमुद्युक्तं प्रत्याह-तिष्ठति । गमनं |क्षेपानन्तरं । यथेष्टं बाणमोचनार्हत्वात् दीप्त पूर्वबाणे च दुर्लभमित्याह-नेति । मे पुरत इति शेषः ।।१०॥ |भ्यस्तेजस्वि शरवर्षे शरसमूहं । उभाभ्यामपि मोच राक्षसं प्रति शरान् । निजघान अमुश्चत् । हन | नीयत्वे हेतवः राक्षस इत्यादिविशेषणानि । काला हिंसागत्योरिति धातुः ॥ ॥ पुन:शरान्विाशिं- |न्तकयमोपमे काले संहारकाले अन्तको नाशको यो ११ षन्नाह-धनुषेति । ज्यारूपो गुणो रज्जुः |यमस्ततुल्ये ॥ १६। प्रहस्यकिमेतैर्मशकप्रायैरिति तद्वता । महावेगान् अतएव सुपर्णानिलाभ्यां | हसित्वा । अजूम्भत गात्रविनाममकरोत् । बाणाः तुल्यं गच्छन्तीति तथोक्तान् ॥ १२ ॥ बर्हिण- | काये किञ्चिलम्राः । आशु गच्छन्तीत्याशुगाः आशुगा वासस इति खार्थे इनच् । बार्हणवाससः बर्हपत्रा | अपीत्यर्थः । निष्पेतुः जगलुः ।। । १७ वरदानेन इत्यर्थः । शोणितेन आदिग्धाः ईषलिप्ताः । रक्तो-|स्पर्शात् संबन्धात् । प्राणान् प्राणवायून् । संरोध्य द्रमात्पूर्वमेव शरीरान्निर्गमादितिभाव । पावकोपमा | हृदये समूह्य बलं कृत्वेत्यर्थः ।। १८ । तत् हस्तस्थं । इति भूस्थतृणादिहनादन्निसाम्यसिद्धिः ।। १३ । । गगने ज्वलनः आकाशस्थान्निः तदुपममित्यभूतोपम संवन्धः ॥ ८ ॥ ती० ज्यागुणवता ज्याशब्दवता । स० ज्यागुणवता भूमौप्रशस्तगुणवता । यद्वा ज्या मौर्वी गुणो मासृण्यादि ताभ्यांयुतेन । शि० सुपर्णानिलतुल्यगान् सुपर्णानिलौ तुल्यं खसादृश्यं गच्छन्तिप्रापयन्ति तान् ॥१२॥ शि० बर्हिणवाससः बर्हिणः मयूराः तत्संबन्धिपिञ्छानीत्यर्थः । तान्येवासांसियेषांतेतथा ॥ स० बर्हिणवासएव वासोयेषांतेबर्हिणवाससः । मयूरपक्ष वस्राः ॥ ॥ वस्तुतस्तु सीतासमीपमगत्वा ॥ १४ ॥ ती० कालोन्तकोयमश्चेतित्रयो मारणाधिकारिणः । १३ ती० वैदेहींन्यस्य तत्र कालस्याधिकारो जीवितविच्छेदे । अन्तकस्य प्राणापहारे । यमस्यपुण्यापुण्यविवेके इतिभेदः ॥ ति० कालान्तकयमा प्राणतनुमनस्संहारप्रधानास्संहाररुद्रस्यमूर्तयः तत्सदृशे ॥ शि० कालान्तकयमोपमे अन्तकः मृत्युः । कालस्तन्निमित्तं । यमस्तन्निय न्ता तैरुपमा यस्य । िकंच कालः । प्राप्तः अन्तकोयस्य सएव यमोपमस्तस्मिन् ॥ स० कालः कालाभिमानी अन्तकोमृत्युरि त्युभौ यमभृत्यौ । तौच यमश्च तेषामुपमायस्य तस्मिन् ॥ १६ ॥ति० प्रहस्य शस्रावध्येमयि वृथैवबाणपातइतिहासः ॥ १७ ॥ ती० टी० वरदानेन ईश्वरवरदानेन । तदुक्तं विराधोहाटकपुरेविधिवन्मामपूजयत्। मदनुग्रहवैशिष्टयादवध्यस्ससुरा [ पा० ] १ च. क्षुद्र. २ क. ख. ड. च. ज.-ट. प्राप्स्यसिसंतिष्ठ. ३ ख. घ. ड. च. ज ट. न्विमोक्ष्यसे. ४ ग सतु.५ ख, निजघानसः. ६ क. च. ज. अ. तत्र. ७ क. ख. . . ८ क. ख, ग, च. ज. बलातुवरदानस्य अमहारौद्रंस्थित्व ९ क. च. ज संरुध्य. १० क. ड. च. छ. ज. ट. राघवायव्यसर्जयत्।