सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । तृतीयः सर्गः ॥ ३ ॥ रामेणविराधप्रतिस्ववृत्तान्तनिवेदनपूर्वकंतदृत्तान्तनिवेदनप्रश्रेतेनतंप्रतिस्वपितृनामस्वप्रभावनिवेदनपूर्वकंसीताविसर्जनेन वरयापलायनचोदना ॥ १ ॥ ततोरामबाणाभिहतिव्यधितेनतेनसीतायाभुविन्यसनपूर्वकंरामलक्ष्मणयोःस्वस्कन्धारोपणेन वनमध्यप्रवेश [ईत्युक्त्वा लक्ष्मणः श्रीमान्राक्षसं हसन्निव ।। को भवान्वनमभ्येत्य चरिष्यति यथासुखम् ॥ १॥] अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् । आत्मानं पृच्छते बूतं कौ युवां क गमिष्यथः ॥ २ ॥ तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ।। ३ ।। क्षत्रियौ वृत्तसंपन्नौ विद्धि नैौ वनगोचरौ । त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ४ ।। तमुवाच विराधस्तु रामं सत्यपराक्रमम् ॥ हँन्त वक्ष्यामि ते राजन्निबोध मम राघव ।। ५ ।। पुत्रः किल जयस्याहं मम माता शतहदा ॥ विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ।। ६ ।। तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा । शत्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ ७ ॥ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेथां न वां जीवितमाददे ।। ८ ।। तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।। राक्षसं विकृताकारं विराधं पापचेतसम् ।। ९ ।। अथ विराधानुग्रहाय तदाक्रमणं तृतीये-अथो- | योयं प्रश्नः ॥४॥ हन्तस्वाभिप्रायकीर्तनोद्योगजगर्वेण । वाचेत्यादि । पूरयन् शब्देनेति शेषः । आत्मानं युष्म- |मम मत्तः मे स्वरूपमिति शेषः । निबोधेत्युवाचेवत्य त्स्वरूपं । पृच्छते मह्यमिति शेषः । बूतमिति लोण्म - |न्वयः ।। ५ । विराधः विगताराधनः दुराराध्यइत्य यमपुरुषद्विवचनम् । । प्रश्नप्रकारमाह-कावितेि | न्वर्थसंज्ञ : । राक्षसाः सजातीयाः सजातीयैः कृतं ॥ १-२ । राक्षसत्वेन प्रकृत्या ज्वलिताननमिति | नामेदं नतु मातापितृभ्यामिति भावः ।। ६ । चापि भयहेतूक्तिः । आत्मनः सम्बन्धि इक्ष्वाकुकुलमुवाचे- | केिच । तपसा साधनेन । ब्रह्मणः प्रसादजा शत्रेणा त्यन्वयः । इक्ष्वाकुवंश्यदशरथपुत्रावावां पितृवचना| वध्यता अमारणीयता प्राप्ता । अच्छेद्याभेद्यत्वं च द्वनं गमिष्याव इत्युवाचेत्यर्थः ।। ३ । अधर्मचारिणौ |प्राप्त । प्राणवियोजनहेतुखण्डनविदारणानर्हत्वं च पापाविति पूर्वोक्तविराधवचनस्योत्तरमाह-क्षत्रियौ |प्राप्तमित्यर्थः ।।७॥ अनपेक्षौ अपेक्षायां मरणं ध्रुवमिति वृत्तसंपन्नाविति । त्वामिति । कस्य पुत्रः किंप्रभाव इति | भावः । त्वरमाणो मन्दगमनेन मे मनश्चलेदिति भावः । ज्ञातुमिच्छावइत्यर्थः । “अहं दुर्ग विराधो | न वां जीवितमाद्दे उत्तमप्रमदारन्नप्रापणादिति नाम राक्षसः” इति नामजात्योः पूर्वमुक्तत्वान्नतद्विष- । भावः ॥ ८ ॥ तं एवं परुषं वदन्तं । परुषवचनादेव शि० विराधंज्ञातुकामस्य लक्ष्मणस्योक्तिमाह--इतीति । श्रीमॉछलक्ष्मणः इतिवचः उक्त्वा रामंप्रतीतिशेषः । वनं अभ्येत्य प्राप्य यथासुखं यश्चरिष्यति चरति । सभवान्कः इतिवचःप्रहसन्निव विराधं आहेहतिशेषः ॥ १ ॥ स० वनं गोचरोययोस्तौ । यद्वा वनस्यागौर्भूस्तस्यां चरत इतिौ तथोक्तौ । समासान्तविधेरनित्यत्वान्नटच । यद्वा गविचरतोगोचरौ वनस्य गोचरौवन गोचरौ । वनपदार्थस्य योग्यतयागोचरपदैकदेशगोपदार्थेनानन्वयः । “दीप्तानलार्कद्युतिमप्रमेयं'इत्यत्राप्रमेयत्वस्य द्युतावन्वयो ज्ञेयः ॥ ४ ॥ स० सर्वराक्षसाइत्यनेन लोकप्रसिद्धत्वंद्योतयति ॥ ६ ॥ स० लोके ये छेद्यास्तेषामभेद्यत्वं । यद्वा छेद्यानामङ्गा नामभेद्यत्वं । अवध्यत्वप्रकारनिरूपणं वैतत् ॥ ती० शत्रेण येनकेनापिशत्रेण । शस्रबलेनाच्छेद्याभेद्यत्वं छेदभेदाभ्यामव्यथ नीयत्वं । शि० अच्छेद्यत्वं अवयवद्वैधीभवनाभावः । अभेद्यत्वं शरीरेत्रणप्राप्यभावः । वस्तुतस्तु छेद्यन छेत्तुमर्हणप्राकृतशत्रेणे त्यर्थः । अतएव वक्ष्यमाणरामशस्रकरणकभेदनंसंगच्छते । तेषांप्राकृतभिन्नत्वात् ॥ ७ ॥ ती० अनपेक्षौ प्रमदाशारहितौ । वस्तुतस्तु उत्सृज्य मामितिशेषः । प्रमदामादायेतिशेषः । वां युवयोः जीवितं प्राणसमंत्रीरत्नं नाददे इत्युवाचेतिपूर्वेण पा० ] १ अयंश्लोकः क. ग, च. छ. ज. अ. ट. पुस्तकेष्वेवदृश्यते. २ क. च. ज. अ. ट. न्विराधं. ३ ग. प्रदहन्निव ४ क. तावुवाचतोभीमोविराधः. ५ ड. झ. ट. पृच्छतोममहिबूतं. ६ घ. विराधं. ७ क. अहं. ८ ख. ग. ड. च. ज. झ अ. मातामम. ९ ड. ज. झ. ट. चाभिसंप्राप्ता वा, रा, ८९