सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ परस्पशतु वैदेह्या न दुःखतरमस्ति मे । पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ।। १९ । इति बुवति काकुत्स्थे बाष्पशोकपरिपुंते । अब्रवीलंक्ष्मणः कुद्धो रुद्धो नाग इव श्वसन् ॥ २० ॥ अनाथ इव भूतानां नाथस्त्वं वासवोपमः ॥ मया प्रेष्येण काकुत्स्थ किमर्थ परितप्यसे ।। २१ ।। शरेण निहतस्याद्य मया कुद्धेन रक्षसः । विराधस्य गतासोहिं मही पास्यति शोणितम् ।। २२ ।। राज्यकामे मम क्रोधो भरते यो बभूव ह ॥ तं विराधे मोक्ष्यामि वज्री वज्रमिवाचले ॥ २३ मम भुजबलवेगवेगितः पततु शरोस्य महान्महोरसि ।। व्यवसयतु तनोश्च जीवितं पततु तस्स महीं विघूर्णितः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्वितीयः सर्गः ॥ २ ॥ ।। १८ । किं ते तादृशं व्यसनं तत्राह-परस्पश- | वः । ननु भरतकैकेयीभ्यामज्ञानात्प्रवासनं कारितं दिति । वैदेह्याः परस्पर्शाद्यथा दुःखतरं अतिदुःखं । पुनरागन्तव्यमिति क्षमापणस्य कृतत्वात् । कुतः पुना | पितृवियोगाद्राज्यहरणाच तथा दुःखं नास्तीति योज- रामलक्ष्मणाभ्यां तत्र राज्यापहारित्वमनुस्मर्यते । ना ।। १९ । रुद्धः मन्त्रगणनिरुद्ध । नागः सर्पः । | उच्यते अनन्तरं तथाऽनुष्ठानेपि पूर्व कैकेय्या तथा श्वसन् रामशोकदर्शनादिति भावः ॥ ॥ वासवो- |चिन्तितत्वात्तस्यचावश्यकर्तव्यत्वादुःखकाले तचिन्त २० पमो भूतानां नाथः सन् अनाथ इव नाथसापेक्षो नर |नं । तथापि व्यसनकालेपि परदोषोद्धाटनं सत्पुरुषा इव । विशिष्य मया प्रेष्येण सहितोपि किमर्थं परित-|नुचितं रामप्रकृतिविरुद्धं च । सुप्तप्रमत्तकुपितानां प्यसेवास्तवार्थस्तु -|भावज्ञानंदृष्टमितिन्यायेन । भूतानासवलाकाना नाथः:वास दोषदर्शनमेवरामस्यहार्द व उपमीयतेनेनेति वासवोपमः त्वं अनाथ इव नाथ - | तदुपेक्षकत्वं त्वभिनयमात्रमिति स्यात् । अत्रोच्यते । भिन्न इव किमर्थं परितप्यसे । एवमेव तत्त्वं जगुः । | व्यसनकाले लोकोवाच्यमवाच्यं च न यथा विश्वामित्रः “’ इति । यथा |मर्थ व्यञ्जयितुमेवमुक्तमिति ।॥ २३ ॥ भुजबलवेगेन अहंवेद्मि महात्मानं च परशुराम त्वया त्रैलोक्यनाथेन यदहं विमुखी- |धनुराकर्षणवेगेन वेगित: आनीतवेग । इतजन्तो कृतः' इति । एवमृषयोपि ।। २१ । प्रेष्येण त्वयाकिं क्रियत इत्यत्राह-शरेणेति ॥२२॥ कैकेय्याः भरतार्थ |विन्दराजविरचित श्रीमद्रामायणभूषणे रत्रमेखला वा । विघूर्णित: संजातभ्रमणः ॥ २४ । इति श्रीगो राज्यकाङ्कित्वाद्भरतस्यापि । सर्गः ।। २ ।। राज्यकामत्वं तं विराधे |ख्याने आरण्यकाण्डव्याख्याने द्वितीयः विमोक्ष्यामीति शरणागतेभरते दुर्विमोचत्वादिति भा- | प्रोक्तकारिणीत्यर्थः । “ प्रोक्तकारीतुमध्यमः' इत्युक्तेः ॥ १८ ॥ ती० कुद्धः कैकेयींप्रति ॥२०॥ ती० सरामंलक्ष्मणंष्टट्रेत्यारभ्य किमर्थपरितप्यसइत्यन्तस्यग्रन्थसंदर्भस्य वास्तवार्थस्तु सः विराधः रामंलक्ष्मणैवैदेहींचदृष्टासंकुद्धस्सन् सीतामभ्यधावत् गृहीतुमिति शेषः रामादीन्दृष्टा तत्तेजसाऽभिभूतोविराधः खवृत्तान्तंकथयंस्तान्पृच्छति। स कृखेल्यादिश्लोकपञ्चकेन। ततस्सविराधः अन्तेसमीपे । आगत्येतिशेषः । वैदेहीमादायापक्रम्याब्रवीत् । रामलक्ष्मणावितिशेषः। युवामिति । सभायौं सभायामायौं। क्षीणजीवितौ क्षीणंजी वितमरीणांयाभ्यां। शरचापासिधारिणैौसन्तौ जटाचीरधरौचसन्तौ दण्डकारण्यंप्रविष्टौ। यद्यपि तापसयोर्वाप्रमदयासहवासोयद्यपि तथापि कथंपापौ कथंमुनिदूषकौ । तादृशौनभवतइत्यर्थः । अत्रहेतुः अघर्मचारिणैौ अधर्मचरतो भक्षयतो नाशयतइतिथा । एतादृशविशेषणविशिष्टौकौयुवां । किंच । अहमिति । अहंविराधोनामराक्षसः। इदानींमम पापयोः पापाभ्यां । हस्ताभ्यामितिशेष ऋषिमांसानिभक्षयन् सायुधोमृधेरुधिरंपास्यामीतिधिया दुर्गवनंचरामि । किंच भया कान्त्या आर्याश्रेष्ठा इयंनारी युवयोःकाभवि घ्यतीति तावब्रवीदितिपूर्वेणसंबन्धः । तस्येति । ऋषिमांसानिभक्षयंश्चरामीत्येवं दुष्टयथातथा विराधस्यबुवतस्सतः सीताप्रावेपत । तामिति । विराधाङ्के तत्समीपे प्रवेशितां स्थितामित्यर्थः । सीतांदृष्टा परिशुष्यतामुखेनोपलक्षितः सीताभीत्येतिशेषः । अब्रवीत्। पश्येति । विराधाङ्के तत्समीपे प्रवेशितांस्थितां । यदभिप्रेतमित्यादिवाक्यानि सीताभीतिनिमित्तेनोक्तानीति द्रष्टव्यानि । परस्पर्श तत् परस्यराक्षसस्यस्पर्शात् समीपागमनादित्यर्थः । बाष्पशोकपरिप्लुते सीताभीतिनिमित्तमितिभावः ॥२१॥ इतिद्वितीयस्सर्गः ॥ [पा०] १ ग. दुःखान्तर. २ क. ख. ग. ड. च. ज. झ. ट. पितुर्विनाशात्, ३ ड. झ. ट. परिष्ठतः. ४ ख. लक्ष्मणस्तत्र कुद्धोनागइव. ५ घ. लोकानां. ६ क. ग. ड, च. झ. ज. ट. विमोक्ष्यामि. ७ क. ट. व्यपनयतु. ८ च. अ. ततोस्य. ९ क. ख