सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ नानामृगगणाकीर्णे शालवृकसेवितम् ॥ ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ।। २ ।। निष्कूजनानाशैकुनिझिलुिकागणनादितम् ॥ लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ।। ३ ।। सीतया सह काकुत्स्थस्तस्मिन्घोरमृगायुते ।। ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ।। ४ ।। गैम्भीराक्षं महावक्र विकटं विषमोदरम् ॥ बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम् ।। ५ ।। वसानं चर्म वैयाघ्र वसा रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ।। त्रीन्सिहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश ।। सविषाणं वसादिग्धं गजस्य च शिरो महत् ।। अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ ७ ॥ स रामं लक्ष्मणं चैव सीतां दृष्टा च मैथिलीम् । अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः ।। ८ ।। स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् । अङ्गेनादाय वैदेहीमपक्रम्य तैतोऽब्रवीत् ॥ ९ ॥ युवां जटाचीरधरौ सभायौं क्षीणजीवितौ । प्रविष्टौ दण्डकारण्यं शरचापासिंधारिणौ ।। १० ।। मपि तत्सर्वातिथ्यत्वेन हि भगवान्खीकरोति । सूर्य- | दरं निम्रोन्नतोदरं । बीभत्सं मांसरुधिरालिप्तशरीर स्योद्यनंप्रतीति कर्मप्रवचनीययोगे द्वितीया । “लक्ष- | तया कुत्सितं । विषमं न्यूनाधिकावयवं । विकृतं णेत्थंभूताख्यान-' इत्यादिना प्रतः कर्मप्रवचनीयत्वं । |उक्तप्रकारेण विकृतवेषं । अतएव घोरदर्शनम् ।। ५ ।। उदथनं प्रति उद्यकाले । प्रातःस्रानादिकर्मावसान | वसा मांसं तया आद्रे । रुधिरोक्षितं रक्तसित्तं । इत्यर्थः। वनमेवान्वगाहत नच तत्र स्थातुमैच्छदित्यर्थः । व्यादितास्यं व्यात्तास्यं । आर्ष इट् ।। ६ । भक्ष्णा नानामृगगणेत्यादिश्लोकद्वयमेकान्वयं । ध्वस्त र्थमितिशेषः । पृषतान् बिन्दुमृगान् । आयसे अयोम वृक्षलतागुल्मं तुङ्गकठिनविराधदेहसंपर्कादिति भावः । |ये । शूले अवसज्य प्रोतान् कृत्वा । महास्वनं यथाभवति दुर्दर्शसलिलाशयमित्यत्राग्रेष्ययमेव हेतुः । निष्कूजना- | तथा विनदन्तं विनादं कुर्वन्तं ।। ७ । काले संहार नाशकुनि नि:शब्दनानाविधपक्षिकं । सुदूरमुड़ीयमा- | काले । प्रजा उद्दिश्य अन्तको यथा धावति तथा नोपि पक्षी तस्माद्भिया निःशब्दं लीयत इति भावः । | अभ्यधावत ॥ ८ ॥ अङ्गेन कटिप्रदेशेन ।। ९ ।। झिलिकागणनादितं झिलिकाभिस्तु दुर्दर्शत्वात्सर्वदा | सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येके वदन्ति। शब्द्यत इत्यर्थः । नानेत्यादि सर्व वनमध्यविशेषणं | अन्ये तु यथा “प्राणभृत उपद्धाति’ इत्यत्र प्राणभृ ॥ २-३ । सीतया सहेत्यादि सार्धश्ोकचतुष्टय-|च्छब्दः प्राणभृद्प्राणभृत्साधारण: । यथाच “ऋरतं मेकान्वयं । घोरमृगास्तरक्ष्वाद्यः । पुरुषानति भक्ष- | पिबन्तौ' इत्यत्र पानकत्रंकर्तृसाधारणो जीवेश्वरयो यतीति पुरुषादः । पचाद्यच् । राक्षसमित्यर्थः । महा- | पिबच्छब्दप्रयोगस्तथा छत्रिन्यायेनात्रापि सभार्यावि स्वनं दृढकण्ठध्वनिकं ।। ४ । गम्भीराक्षं निम्राक्षं । |त्युक्तमित्याहुः । तथापि ध्वनिदोषोऽवर्जनीयः । वस्तु महावक्र पृथुतरमुखं । विकटं विशालं । विषमो - | तस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति स० कुरुपाण्डवन्यायेन नानामृगगणाकीर्ण ऋक्षशार्दूलसेवितमितिसंभवति । दुर्दर्शसलिलाशयं गंभीरत्वात् ॥ २ ॥ शि० झिलिकागणनादितमित्यनेन झिछिकाशब्दस्यराक्षसप्रियत्वंसूचितं । स० निष्कूजनानाशकुनि खधनुर्दर्शनेननिश्शब्दनानापक्षि । झिलिकानांचीरीणां । लक्ष्मणः अनुगतोयंरामंसः । लक्ष्मणानुचरइतिपाठे लक्ष्मणैः शुभलक्षणैः अनुचरास्सर्वेपियस्य सः ॥ ३ ॥ स० मृगाणामयुतंयमिस्तस्मिन् । ती० गिरिश्धृङ्गाभं गिरेश्श्रृङ्गं आभा उपमा यस्यतं ॥ ४ ॥ ती० टी० अत्र विराधेनसी ताग्रहणं खाघौघपरिहारार्थमेव नतुदारबुद्या । तदुक्तंस्कान्दे “ सोपितांजानकींदृष्टाशीघ्रसंजातविक्रमः । इयंपुरामहाशक्ति स्सेयंखर्गस्यकारणम् । अस्याविबोधोमोक्षेपिकारणंबन्धनेपिच । तस्मादिमांभजिष्यामिदिष्टयाप्राप्तहिदर्शनम् । इतिदर्शनमात्रेण विमुक्ताधैौघपञ्जरः । भक्तियुक्तोजहारैनांसीतांचैतन्यरूपिणीम् ।' इति । शि० अङ्केन शीघ्रगल्या । वैदेहीं अपक्रम्य खस्कन्ध योस्संस्थाप्य ॥ ९ ॥ ती० यद्वा सभायामायौं सभायाँ । स० सभायैौं भार्यासहितौ। सीतायाउभयभार्याखभ्रमेणेयमुक्तिः । द्वयो [पा०] १ ग. समाकीर्ण. २ ट. शकुनै. ३ ग. सेवितं. ४ ड. झ. ट. लक्ष्भणानुचरो. ५ क. ख. ग. वनमध्येतुकाकुत्स्थः ६ च. झ. ज. ट. गभीराक्षं. ७ ग. घ. महासखं . ८ क. च. ज. ल. विकृतोदरं. झ. ट. विकटोदरं, ९ क. ख. ग. अभ्यधा वत्सुसंक्रुद्धः. क. ख. ग. अभ्यगच्छत्सु. १० ड, झ. ट. तदाऽब्रवीत्. ११ ड. झ. ट. पाणिनौ