आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः १२

विकिस्रोतः तः
सोम व्यूळ्ह दशरात्र दशमम् अहः

दशमेऽहनि १ अनुष्टुभां स्थाने । अग्निं नरो दीधितिभिररण्योरिति तृचमाग्नेये क्रतौ २ उषा अपस्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये ३ आशुभ्रायातम-श्विनास्वश्वेति तृचमाश्विने क्रतौ ४ स्तोकसूक्तस्य द्वितीयतृतीययोः स्थानेऽग्ने घृतस्य धीतिभिरुभेसुश्चन्द्र सर्पिष इत्येते ५ इदमापः प्रवहतेत्येतस्याः स्थान आपो अस्मान् मातरः शुन्धयन्त्विति । अच्छा वो अग्निमवसे प्रत्यस्मा इति तृचयोः स्थानेऽच्छा नः शीरशोचिषं प्रतिश्रुताय वो धृषदिति तृचावच्छावाकः ६ परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणमिति । उत्तिष्ठता-वपश्यतेत्येतस्याः स्थान उत्तिष्ठन्नोजसा सहेति । उरु विष्णो विक्रमस्वेति घृतयाज्यास्थाने भवामित्रो न शेव्यो घृतासुतिरिति ७ अहरहश्चाहर्गणेषु यत्रैतदहः स्यात् ८ सिनीवाल्या अभ्यस्येदित्येके ९ नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यमविवाक्यमित्येतदाचक्षते १० संशये बहिर्वेदि स्वाध्याय-प्रयोगः ११ अन्तर्वेदीत्येके १२ न व्यञ्जनेनोपहितेन वाऽर्थः १३ प्रत्यसि त्वा प्रायश्चित्तं जुहुयुः १४ अग्ने तमद्याश्वं न स्तोमैरित्याज्यं १५ पञ्चाक्षरेण विग्रहः । दशाक्षरेण वा । आ त्वा रथं यथोतय इत्येतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरमिति १६ सखाय आशिषामहीति तिस्र उष्णिहो मरुत्वाँ इन्द्रे ति मरुत्वतीयं १७ कया नश्चित्र आभूवदित्येतासु रथन्तरं पृष्ठं । तस्य योनिं शंसेत् १८ बृहतश्च गाणगारिर्दशरात्रे युग्मान्वयत्वात् १९ तार्क्ष्येणैकपदा उपसंशस्य ऋगावानमेकपदाः शंसेदिन्द्रो विश्वस्य गोपतिरिति चतस्रः २० उत्तमयोपसन्तानः २१ य इन्द्र सोमपातम इति षडुष्णिहो युध्मस्य त इति निष्केवल्यं २२ तत् सवितुर्वृणीमह इत्येतस्याः स्थानेऽभि त्यं देवं सवितार-मोण्योरिति २३ ऋभुक्षण इत्यार्भवं । पश्वानतायुमिति द्वैपदं समिद्धमग्निं समिधा गिरा गृण इति तृचश्च द्विप्रतीकं जातवेदस्यं २४ चतुर्थेन व्यूल्हस्येतराणि सूक्तानि २५ वामदेव्यमग्निष्टोमसामाऽग्निं नरो दीधितिभिर-रण्योरिति स्तोत्रियानुरूपौ । अग्निष्टोम इदमहः २६ ऊर्ध्वं पत्नीसंयाजेभ्यः २७

८.१२।१ अनुष्टुभाम् स्थाने अग्निम् नरो दीधितिभिर् अरण्योर् इति तृचम् आग्नेये क्रतौ । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।३ उषा अप स्वसुस् तम इति पच्छो द्विपदाम् त्रिर् उषस्ये । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।४ आ शुभ्रा यातम् अश्विना स्वश्वा इति तृचम् आश्विने क्रतौ । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।५ स्तोक सूक्तस्य द्वितीय तृतीययोः स्थाने अङ्गे घृतस्य धीतिभिर् उभे सुश्चन्द्र सर्पिष इत्य् एते । (सोम व्यूळ्ह दशरात्र दशम अहः)( इमम् नो यज्ञम् अमृतेषु )
८.१२।६ इदम् आपः प्र वहत इत्य् एतस्याः स्थान आपो अस्मान् मातरः शुन्धयन्त्व् इति अच्छा वो अग्निम् अवसे प्रत्य् अस्मा इति तृचयोः स्थाने अच्छा नः शीर शोचिषम् प्रतिश्रुताय वो धृषद् इति तृचाव् अच्छावाकः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।७ परि त्वा अग्ने पुरम् वयम् इत्य् एतस्याः स्थाने अग्ने हंसि न्य् अत्रिणम् इत्य् उत्तिष्ठताव् अपश्यतव पश्यत इत्य् एतस्याः स्थाने उत्तिष्ठन्न् ओजसा सह इत्य् । उरु विष्णो विक्रमस्व इति घृत याज्या स्थाने भवा मित्रो न शेव्यो घृतासुतिर् इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।८ अहर् अहश् च अहर् गणेषु यत्र एतद् अहः स्यात् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।९ सिनीवाल्या अभ्यस्येद् इत्य् एके । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१० न अस्मिन्न् अहनि केनचित् कस्यचिद् विवाच्यम् अविवाक्यम् इत्य् एतद् आचक्षते । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।११ संशये बहिर् वेदि स्वाध्याय प्रयोगः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१२ अन्तर् वेदि इत्य् एके । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१३ न व्यञ्जनेन उपहितेन वा अर्थः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१४ प्रत्यसि त्वा प्रायश्चित्तम् जुहुयुः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१५ अग्ने तम् अद्य अश्वम् न स्तोमैर् इत्य् आज्यम् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१६ पञ्च अक्षरेण विग्रहः । दश अक्षरेण वा । आ त्वा रथम् यथा ऊतय इत्य् एतस्याः स्थाने त्रिकद्रुकेषु महिषो यवाशिरम् इति ।
८.१२।१७ सखाय आशिषामहि इति तिस्र उष्णिहो मरुत्वान् इन्द्र इति मरुत्वतीयम् । (सोम व्यूळ्ह दशरात्र दशम अहः)( मरुत्वाम् इन्द्र )
८.१२।१८ कया नश् चित्र आ भुवद् इत्य् एतासु रथन्तरम् पृष्ठम् तस्य योनिम् शंसेत् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।१९ बृहतश् च गाणगारिर् दशरात्रे युग्म अन्वयत्वात् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२० तार्क्ष्येण एकपदा उपसंशस्य ऋगावानम् एक पदाः शंसेद् इन्द्रो विश्वस्य गोपतिर् इति चतस्रः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२१ उत्तमया उपसंतानः । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२२ य इन्द्र सोमपातम इति षळ् उष्णिहो युध्मस्य त इति निष्केवल्यम् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२३ तत् सवितुर् वृणीमह इत्य् एतस्याः स्थाने अभि त्यम् देवम् सवितारम् ओण्योर् इति । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२४ ऋभुक्षण इत्य् आर्भवम् पश्वा न तायुम् इति द्वैपदम् समिद्धम् अग्निम् समिधा गिरा गृण इति तृचश् च द्विप्रतीकम् जातवेदस्यम् । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२५ चतुर्थेन व्यूळ्हस्य इतराणि सूक्तानि । (सोम व्यूळ्ह दशरात्र दशम अहः)
८.१२।२६ वामदेव्यम् अग्निष्टोम साम अग्निम् नरो दीधितिभिर् अरण्योर् इति स्तोत्रिय अनुरूपाव् अग्निष्टोम इदम् अहः । (सोम व्यूळ्ह दशरात्र दशम अहः)(वामदेव्य कया नश् चित्र आ भुवद् ऋव्४.३१.१)
८.१२।२७ ऊर्ध्वम् पत्नी सम्याजेभ्यः । (सोम व्यूळ्ह दशरात्र दशम अहः)