आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः १२

विकिस्रोतः तः

अग्निष्टोम प्रातःसवनम्

महारात्रे बुद्ध्वाग्ने नयेत्याग्नीध्रमभिमृशति १ 12.1.1
इदं विष्णुर्विचक्रम इति हविर्धानम् । अग्न आयूंषि पवस इति स्रुचः । आ वायो भूष शुचिपा इति वायव्यानि । आ घा ये अग्निमिन्धत इति सदः २
प्रजापतिर्मनसान्धो ऽच्छेत इति त्रयस्त्रिंशतमाग्नीध्रे यज्ञतनूर्जुहोति । प्रथमेन मन्त्रेण हुत्वा पूर्वंपूर्वमनुद्रुत्योत्तरेणोत्तरेण जुहोति ३
प्रादेशमात्राण्यूर्ध्वसानून्युपरिष्टादासेचनवन्ति मध्ये संनतानि वायव्यानि भवन्ति ४
तेषां यान्यनादिष्टवृक्षाणि वैकङ्कतानि स्युः । यो वा यज्ञियो वृक्षः फलग्रहिः ५
को वो युनक्ति स वो युनक्त्विति खरे पात्राणि प्रयुनक्ति यान्यनाम्नातमन्त्राणि भवन्ति ६
अग्निर्देवतेति दक्षिणे ऽसें! उपांशुपात्रम् ७
सोमो देवतेत्युत्तरमन्तर्यामस्य ८
बृहन्नसीति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९
तमपरेण प्रत्यञ्चि द्विदेवत्यपात्राणि १०
इन्द्रो देवतेति परिस्रगैन्द्रवायवस्य । बृहस्पतिर्देवतेत्यजगावं मैत्रावरुणस्य । अश्विनौ देवतेति द्विस्रक्त्याश्विनस्य ११
तान्यपरेण प्रबाहुक्शुक्रामन्तिनोः पात्रे । सूर्यो देवतेति दक्षिणं बैल्वं शुक्रस्य । चन्द्रमा देवतेत्युत्तरं वैकङ्कतं मन्थिनः १२
ते अपरेण प्रबाहुगृतुपात्रे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे । दक्षिणमध्वर्योः । उत्तरम् प्रतिप्रस्थातुः १३
विश्वे देवा देवतेति दक्षिणस्यां श्रोण्यामाग्रयणस्थालीम् । इन्द्रो देवतेत्युत्तरस्यामुक्थ्यस्थालीम् । उक्थ्यपात्रं च तस्या उत्तरम् १४
स्थाल्यावन्तरेण त्रीण्युदञ्च्यतिग्राह्यपात्राणि । आग्नेयमैन्द्रं सौर्यमिति १५
इति प्रथमा कण्डिका

उत्तरेऽसें! दधिग्रहपात्रमौदुम्बरं चतुःस्रक्ति १ 12.2.1
एवरुपमेवांश्वदाभ्ययोः २
यदि सोमग्रहं गृह्णीयादेतदेव विभवेत् ३
एतस्यैव हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीम् । आदित्यपात्रं च तस्या उत्तरम् ४
पृथिवी देवतेत्युत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ५
खरे षोडशिपात्रं खादिरं चतुःस्रक्ति यदि षोडशी ६
मध्ये परिप्लवां यथा स्रुगदण्डैवम् ७
यथावकाशं दश चमसान्नैय्यग्रोधान्रौहीतकान्वा त्सरुमतोऽत्सरुकान्वा ८
दशैव चमसाध्वर्यवः ९
युनज्मि ते पृथिवीं ज्योतिषा सहेति दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्षं द्रोणकलशं सदशापवित्रम् १०
तस्य वायव्यैर्वृक्षनियोगः ११
युनज्मि वायुमन्तरिक्षेण ते सहेत्युत्तरस्य हविर्धानस्योपरिष्टान्नीड आधवनीयम् । युनज्मि वाचं सह सूर्येण त इति प्रधुर पूतभृतम् १२
एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान्घटान् । पञ्च सप्त नवैकादश वा १३
यस्मिन्मिमीते तस्याधिषवणचर्म खरं परिकृत्तं चतुष्पुटमुपरिष्टादासेचनवत् १४
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवमित्यधिषवणचर्म प्रोक्ष्य रक्षोघ्नो वलगघ्नः प्रोक्षामि वैष्णवानिति ग्राव्णो रक्षोहा त्वा वलगहा वैष्णवमास्तृणामीत्यधिषवणफलकयोरुत्तरलोमास्तीर्य रक्षोघ्नो वो वलगघ्नः संसादयामि वैष्णवानिति तस्मिंश्चतुरो ग्राव्णः प्रादेशमात्रानूर्ध्वसानूनाहननप्रकारानश्मनः संसादयति । उपरं प्रथिष्ठं मध्ये पञ्चमम् १५
तमभिसंमुखा भवन्ति १६
इति द्वितीया कण्डिका

स्थवीयांसि मुखानि १ 12.3.1
अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्रं ह्वयत घोषेणामीवांश्चातयत । युक्ता स्थ वहत स्वर्गं लोकं यजमानमभिवहतेति सन्नानभिमन्त्र्याग्नीषोमीयवत्सवनीयपात्राणि प्रयुनक्ति । अग्नीषोमीयवदाज्यानि गृह्णाति २
अथैकेषाम् । प्राग्वंशेऽग्नीषोमीयस्याज्यानि गृह्णाति । आग्नीध्रे सवनीयस्य । उत्तरवेद्यामनूबन्ध्यायाः ३
अपरेणोत्तरवेदिं सवनीयस्यानूबन्ध्यायाश्चाज्यानि गृह्णातीत्येके ४
यानि काष्ठानि तदहरभ्याधास्यन्स्यात्तानि सहेध्मेन प्रोक्षेत् ५
समानमा स्रुचां सादनात् ६
युनज्मि तिस्रो विपृचः सूर्यस्य त इति स्रुचः सन्ना अभिमन्त्रयते ७
अत्र सौमिकानां पात्राणां संसादनमेके समामनन्ति ८
आसन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इति पुरा प्रातरनुवाकाज्जुहुयात् ९
पञ्चहोतारं चाग्नीध्रे स्वर्गकामस्य १०
नित्यवदेके समामनन्ति ११
मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीरिति जुहोति । अभितः सोमाहुतीः १२
अत्र राजानमन्तरेषे ग्रावसूपावहरति हृदे त्वा सोम राजन्नित्येताभ्याम् १३
पुरा वाचः पुरा वा वयोभ्यः प्रवदितोः प्रातरनुवाकमुपाकरोति १४
प्रातर्यावभ्यो देवेभ्योऽनुब्रूहि ब्रह्मन्वाचं यच्छ प्रतिप्रस्थातः सवनीयान्निर्वप सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति
संप्रेष्यति १५
सुब्रह्मण्ये सुब्रह्मण्यामाह्वयेत्येके समामनन्ति १६
मनसा ते वाचं प्रतिगृणामीत्यध्वर्युर्होतारमाह १७
अत्र प्रतिप्रस्थाता सवनीयानां पाणिप्रक्षालनादि कर्म प्रतिपद्यते १८
यथार्थं पात्राणि प्रयुनक्ति १९
इति तृतीया कण्डिका

द्वे भर्जनार्थे कपाले अष्टौ पुरोडाशकपालानि । एकादश माध्यंदिने । द्वादश तृतीयसवने १ 12.4.1
सर्वानैन्द्रानेकादशकपालाननुसवनमेके समामनन्ति २
प्रातर्दोहपात्राणीति ३
प्राग्वंशे प्रतिप्रस्थाता सवनीयान्निर्वपति ४
सर्वे यवा भवन्ति लाजार्थान्परिहाप्य ५
इन्द्राय हरिवते धाना इन्द्राय पूषण्वते करम्भं सरस्वत्यै भारत्यै परिवापमिन्द्राय पुरोडाशं मित्रावरुणाभ्यां पयस्यामिति ६
निरुप्तेष्वन्वोप्येदं देवानामित्येतदादि कर्म प्रतिपद्यते ७
अवहननकाले लाजार्थान्परिहाप्येतरानवहन्ति ८
कपालानामुपधानकाले प्रथमेन कपालमन्त्रेण धानार्थं लाजार्थं च कपाले अधिश्रयति ९
अधिश्रयणकालेऽधिश्रयणमन्त्रेण तण्डुलानोप्य धानाः करोति । व्रीहीनोप्य लाजान्करोति १०
पुरोडाशमधिश्रित्यामिक्षावत्पयस्यां करोति ११
उद्वासनकाले धाना उद्वास्य विभागमन्त्रेण विभज्यार्धा आज्येन संयौति । अर्धाः पिष्टानामावृता सक्तून्करोति १२
मन्थं संयुतं करम्भ इत्याचक्षते । लाजान्परिवाप इति १३
नखैर्लाजेभ्यस्तुषान्संहरति १४
नखेषूलूखलधर्मान्मुसलधर्मांश्च करोति १५
इति चतुर्थी कण्डिका इति प्रथमः पटलः

यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं म इति १ 12.5.1
अपरं चतुर्गृहीतं गृहीत्वा संप्रेष्यत्यप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्वेति २
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा । पान्नेजनीं स्थालीं धारयमाणम् ३
तीर्थेनाभिप्रव्रजन्ति ४
यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयुस्तदपोऽध्वर्युर्वहन्तीनां गृह्णाति ५
यदि न शृणोति बधिरो ह भवति वाचो ह छिद्यते ६
यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७
देवीराप इति तृणमन्तर्धायाभिजुहोति ८
यदि वा पुरा तृणं स्यात्तस्मिञ्जुहुयात् ९
कार्षिरसीति दर्भैराहुतिमपप्लाव्य समुद्रस्य वो ऽक्षित्या उन्नय इत्यभिहुतानां मैत्रावरुणचमसेन गृह्णाति १०
सोमस्य त्वा मूजवतो रसं गृह्णामीत्येकधनाः ११
पत्नी पन्नेजनीर्गृह्णाति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १२
प्रेह्युदेहीति नेष्टा पत्नीमुदानयति । एह्युदेहीति वा १३
अपरेण नेष्ट्रीयं पत्नी पन्नेजनीः सादयति प्रत्यङ्तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति १४
ता एवमेवाच्छावाकं सीदन्तमनूपसादयति १५
इति पञ्चमी कण्डिका

होतृचमसेन वसतीवरीभ्यो निषिच्योपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च संस्पर्श्य वसतीवरीर्व्यानयति १
समन्या यन्तीत्यभिज्ञाय होतृचमसान्मैत्रावरुणचमस आनयति । मैत्रावरुणचमसाद्धोतृचमसे । एतद्वा विपरीतम् २
उपरि चात्वाले धार्यमाणा उभयीः प्रचरण्या समनक्ति सं वोऽनक्तु वरुणः समिन्द्रः सं पूषा सं धाता सं बृहस्पतिः । त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधात्विति । यथायथं धुरो धुर्भिः कल्पन्तामिति ३
अध्वर्योऽवेरपा इति होताध्वर्युं पृच्छति ४
उतेमनन्नमुरिति प्रत्युक्त्वा प्रचरणीशेषात्क्रतुकरणं जुहोति यमग्ने पृत्सु मर्त्यमिति ५
तदभावे चतुर्गृहीतेन ६
यद्यग्निष्टोमो जुहोतीत्युक्तम् ७
अथैकेषाम् । यद्यग्निष्टोमो जुहोति । यद्युक्थ्यः परिधौ निमार्ष्टि । यदि षोडशी हुत्वा परिधौ लेपं
निमृज्य द्रोणकलशं रराटीं चोपस्पृशति । न जुहोति नोपस्पृशति वाजपेये ऽतिरात्रे च । एतद्यजुर्वदन्समुद्यैव प्रपद्यते ८
अपरया द्वारा हविर्धानमपः प्रपादयति । पूर्वया गतश्रियः ९
पूर्वया यजमानः प्रपद्यते १०
दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीं सादयति ११
इति षष्ठी कण्डिका

यं कामयेत पण्डकः स्यादिति तं प्रचरण्योपस्पृशेत् १ 12.7.1
एतस्यैव हविर्धानस्याधस्तात्पुरोऽक्षं मैत्रावरुणचमसम् । उत्तरस्यां वर्तन्यां पुरश्चक्रं होतृचमसम् । उत्तरस्य हविर्धानस्याधस्तात्पुरोऽक्षं वसतीवरीः । पश्चादक्षमेक
धनाः २
एतद्वा विपरीतम् ३
अपो यजमानोऽनुप्रपद्यते । यश एवैनमृच्छतीति विज्ञायते ४
अत्र दधिग्रहेण चरति ५
औदुम्बरेण गृह्णाति ६
उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीति दधि गृहीत्वापेन्द्र द्विषतो मन इति हरति । प्राणाय त्वापानाय त्वेति जुहोति ७
दधिग्रहो नित्यः काम्यश्च । काम्यावितरौ ८
आज्यग्रहं गृह्णीयात्तेजस्कामस्येत्युक्तम् ९
यदि सोमग्रहं गृह्णीयादेकग्रहायाप्तं राजानमुपरे न्युप्य वसतीवरीभिरुपसृज्यावीवृधं वो मनसा सुजाता इत्यभिमन्त्र्य तिस्रो यह्वस्य समिधः परिज्मनो देवा अकृण्वन्नुशिजो अमर्त्यवे । तासामेकामदधुर्मर्त्ये भुजं लोकमिद्द्वे उप जामी ईयतुरिति सोमकरण्याभिषुणोति १०
आ मास्कानिति प्रथमप्लुतमंशुमभिमन्त्रयते । द्रप्सश्चस्कन्देति विप्रुषः ११
हिरण्यपाणिरभिषुणोति गृह्णाति जुहोतीत्यत्यन्तप्रदेशः १२
तिस्रो यह्वस्येत्येतद्वर्जं च १३
तं हुत्वा सदसि प्रत्यङ्मुखो भक्षयति भक्षेहीति यथालिङ्गम् १४
अनधिकृतो वा सोमधर्मैर्दधिग्रहविकारत्वात् १५
यदन्यत्सोमकरण्यास्ते सोमधर्माः १६
अंशुमदाभ्यं वा प्रथमं गृह्णाति १७
शुक्रं ते शुक्रेण गृह्णामीति दध्नः पयसो निग्राभ्याणां वा १८
उपनद्धस्य राज्ञस्त्रीनंशून्प्रवृहति १९
इति सप्तमी कण्डिका
12.8
वसवस्त्वा प्रवृहन्तु गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रम् १ 12.8.1
तैरेनं चतुराधूनोति । पञ्चकृत्वः सप्तकृत्वो वा । मान्दासु त इत्येतान्प्रतिविभज्य २
आस्मिन्नुग्रा अचुच्यवुरित्यादाय ककुहं रूपमिति हरति । यत्ते सोमादाभ्यं नाम जागृवीति जुहोति ३
आधवनानंशून्प्रज्ञातान्निधायोशिक्त्वं देव सोम गायत्रेण छन्दसेत्येतैः प्रतिमन्त्रमनुसवनमेकैकं महाभिषवेष्वपिसृजति ४
अंशुं गृह्णन्नेकग्रहायाप्तं राजानमुपरे न्युप्य सकृदभिषुत्य वामदेव्यं मनसा गायमानो ऽनवानं गृह्णाति । वामदेव्यस्य वर्चा कया नश्चित्र आभुवदिति ५
पराचीनेन ग्राह्यः प्राणतापानता वा प्राण्यापान्य व्यनता वा ६
यदि व्यवानेदा नः प्राण एतु परावत इति शतमानं हिरण्यमभिव्यनेयातामध्वर्युर्यजमानश्च ७
अथैनौ प्रतिप्रस्थाता हिरण्येन संस्पर्शयत्यद्भिश्च प्रत्युक्षति ८
इन्द्राग्नी मे वर्चः कृणुतामित्यध्वर्युरप उपस्पृश्य दधन्वे वा यदीमन्वित्यनिरुक्तयाप्राजापत्यया प्राण्यापान्य व्यनञ्जुहोति ९
यदि न शक्नुयाद्ग्रहीतुं होतुं वा वरे दत्ते गृह्णीयाज्जुहुयाद्वा १०
अंशौ द्वादश प्रथमगर्भाः पष्ठौहीर्ददाति कृत्त्यधी
वासं च । एवमदाभ्ये ११
भ्रातृव्यवतादाभ्यो ग्रहीतव्यः । बुभूषतांशुः १२
तौ न सर्वत्र ग्रहीतव्यौ । वाजपेये राजसूये सत्त्रे सर्ववेदसे वा १३
योऽस्य सुप्रियः सुविचित इव स्यात्तस्य ग्रहीतव्यौ १४
इत्यष्टमी कण्डिका इति द्वितीयः पटलः
12.9
उत्तरस्यां वर्तन्यां होतृचमसं वसतीवरीभिरभिपूर्य निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुत इति १
देवस्य त्वा सवितुः प्रसव इति ग्रावाणमुपांशुसवनमादाय ग्रावास्यध्वरकृदित्यभिमन्त्रयते । तमाददानो वाचं यत्वाग्रयणं गृहीत्वा विसृजते २
अथैनमुपरे निधायांशुभिरभिमिमीते क्रयवत् ३
एतावन्नाना । इन्द्राय त्वा वृत्रघ्न इत्येतैः प्रतिमन्त्रम् ४
पञ्चकृत्वो यजुषा मिमीते । पञ्चकृत्वस्तूष्णीम् ५
नांशूनुपसमूहति ६
भूयांसं प्रातःसवनाय राजानं प्रकल्पयति । अल्पीयांसं माध्यंदिनाय ७
उपनह्य प्रत्यारोप्यैकग्रहायाप्तं राजानमुपरे न्युप्य होतृचमसेऽशूं!नवधाय तस्मिन्ग्रावाणमुपांशुसवनमुपरि धारयंस्त्रिः प्रदक्षिणं परिप्लावयन्निग्राभमुपैति प्रागपागुदगधरागिति ८
यां भार्यां कामयेत तां मनसा ध्यायेदम्ब निष्वरेति ।
सा हैनं कामयते ९
श्वात्रा स्थ वृत्रतुर इति तासामेकदेशेनोपसृज्योपस्पृष्टस्य राज्ञः षडंशूनार्द्रान्संश्लिष्टानादाय चर्मणि निधाय यत्ते सोम दिवि ज्योतिरिति राजानमभिमन्त्रयते १०
इति नवमी कण्डिका
12.10
धिषणे वीडू इत्यधिषवणफलके १ 12.10.1
अवीवृधं वो मनसा सुजाता इति राजानमेवाभिमन्त्र्य मा भेर्मा संविक्था इति ग्रावाणमुद्यम्यानागसस्त्वा वयमिन्द्रेण प्रेषिता उप वायुष्टे अस्त्वंशभूर्मित्रस्ते अस्त्वंशभूर्वरुणस्ते अस्त्वंशभूरहतः सोमो राजेति तृणमन्तर्धायाभिषुणोति २
यदि वा पुरा तृणं काष्ठं मूलं वा स्यात्तस्मिन्प्रहरेत् ३
अष्टौकृत्वोऽग्रेऽभिषुणोति ४
अथ प्रतिप्रस्थातोपांशुपात्रं धारयन्नपात्तानामुपरि द्वावंशू अन्तर्दधाति ५
तस्मिन्नभिषुतमध्वर्युरञ्जलिना गृह्णाति वाचस्पतये पवस्व वाजिन्निति ६
पवित्रमुपयामः सादनं च न विद्यते ७
एष प्रथमः पर्यायः । एवं विहितो द्वितीयस्तृती
यश्च ८
अपि वैकादशकृत्वो द्वितीयमभिषुणोति । द्वादशकृत्वस्तृतीयम् ९
द्विरादितोऽन्ततो वा निग्राभोपायनमुपसर्गश्च १०
होतृचमसीयानंशूनुत्तमे पर्यायेऽभिषुणोति ११
अवशिष्टानां प्रतिप्रस्थाता द्वौद्वावंशू अन्तर्दधाति १२
स्वांकृतोऽसीत्यध्वर्युर्ग्रहमादायोर्वन्तरिक्षमन्विहीति दक्षिणेन होतारमतिक्रामति १३
येन वा होता प्रतिपादयेत् १४
मनस्त्वाष्ट्विति दक्षिणतोऽवस्थाय दक्षिणं परिधिसंधिमन्ववहृत्य १५
इति दशमी कण्डिका
12.11
स्वाहा त्वा सुभवः सूर्यायेति दक्षिणतः प्राञ्चमृजुं संततं दीर्घं हुत्वा देवेभ्यस्त्वा मरीचिपेभ्य इति मध्यमे परिधौ लेपं निमार्ष्टि १ 12.11.1
यं द्विष्यात्तस्य प्रह्वो जुहुयात् २
यदि कामयेत वर्षुकः पर्जन्यः स्यादित्यभ्यन्तरं पात्रस्यावमृज्याभ्यन्तरं परिधेर्नीचा हस्तेन निमृज्यात् ३
यदि कामयेतावर्षुकः स्यादिति बाह्यतः पात्रस्योर्ध्वमुन्मृज्य बाह्यतः परिधेरुत्तानेन हस्तेनोर्ध्वमुन्मृज्यात् ४
सर्वमाग्रयणस्थाल्यां संपातमवनीयैष ते योनिः प्राणाय त्वेति रिक्तं पात्रमायतने सादयित्वा तस्मिन्नंशुमवास्य तं तृतीयसवनेऽपिसृज्याभिषुणुयात् ५
अथैतान्यभिचरतः ६
उपांशुं गृहीत्वामुष्य त्वा प्राणे सादयामीति सादयित्वा देवस्य त्वा सवितुः प्रसव इत्यादायामुष्य त्वा प्राणमपिदधामीति हस्तेनापिधायामुं जह्यथ त्वा होष्यामीति ब्रूयात् ७
यदि दूरे स्यादा तमितोस्तिष्ठेत् ८
प्रहर्षिणो मदिरस्य मदे मृषासावस्त्विति जिह्मस्तिष्ठन्हुत्वामुष्य त्वा प्राणे सादयामीति सादयेत् ९
यो वस्त्रे बाहावुरसि वांशुराश्लिष्टस्तमभिचरतो जुहोतीत्येके देवांशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसौ फडिति १०
यत्ते सोमादाभ्यं नाम जागृवीत्युपांशुपावनानामनुसवनं द्वौद्वावंशू महाभिषवेष्वपिसृजति ११
इत्येकादशी कण्डिका इति तृतीयः पटलः
12.12
अदाभ्यांशुमुपांशुपावनौ चापिसृज्य सर्वेऽध्वर्यवो दिग्भ्यो महाभिषवमभिषुण्वन्ति १
पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता । पश्चादध्वर्युः पुरस्तान्नेष्टेत्येके २
उपरे राजानं न्युप्य होतृचमसेऽशूं!नवधायेत्येतदाद्योपसर्गादुपांशुसवनवर्जम् । तूष्णीमितरैर्ग्रावभिरभिषुण्वन्ति ३
एवं द्वितीयं तृतीयं चोपसृज्याभिषुण्वन्ति ४
अभिषुतमध्वर्युरञ्जलिना संसिञ्चति ५
तमुन्नेतान्तरेषेणोद्धृत्योत्तरत आधवनीयेऽवनयति ६
एष एवापां सोमस्य च पन्थाः ७
एष प्रथमः पर्यायः ८
त्रिपर्यायः १०
संभृत्य राजानमुपरे ग्राव्णः संमुखान्कृत्वा प्रपीड्यर्जीषं मुखेषूपोहति । घासमेभ्यः प्रयच्छतीति विज्ञायते ११
तेषूद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति १२
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि
विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशतेति वितत्यमानमभिमन्त्रयते यजमानः १३
इति द्वादशी कण्डिका
12.13
पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन्होतृचमसेन धारां स्रावयति १
उदचनेनोन्नेताधवनीयाद्धोतृचमस आनयति २
संतता धारा स्रावयितव्या । कामो हास्य समर्धुको भवतीति विज्ञायते ३
यं द्विष्यात्तस्य विच्छिन्द्यात् ४
धाराया अन्तर्यामं गृह्णाति । सर्वांश्चातो ग्रहाना ध्रुवात् ५
समानब्राह्मणावुपांश्वन्तर्यामौ साभिचरणिकौ ६
एतावन्नाना । उपयामगृहीतोऽस्यन्तर्यच्छेति गृहीत्वोत्तरेण होतारमतिक्रामति । येन वा होता प्रतिपादयेदुत्तरतोऽवस्थायोत्तरं परिधिसंधिमन्ववहृत्योत्तरार्धे जुहोति ७
विपरीतौ देशावेके समामनन्ति ८
असर्वमाग्रयणस्थाल्यां संपातमवनीयैष ते योनिरपानाय त्वेत्यरिक्तं पात्रमायतने सादयित्वा व्यानाय त्वेति ते अन्तरेण ग्रावाणमुपांशुसवनं दक्षिणामुखं संस्पृष्टं पात्राभ्याम् ९
यं कामयेत प्रमायुकः स्यादित्यसंस्पृष्टौ तस्येत्युक्तम् १०
नानुदिते सूर्य उपांश्वन्तर्यामौ जुहुयात् ११
यदि त्वरेतानुदित उपांशुं जुहुयादुदितेऽन्तर्यामम् १२
उभावनुदिते होतव्यावित्येके १३
इति त्रयोदशी कण्डिका इति चतुर्थः पटलः
12.14
यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि जगत्सामाग्रयणाग्रान् १
यद्युभयसामा याथाकामी २
अपि वैन्द्रवायवाग्रानेव ३
ऐन्द्रवायवाग्रान्गृह्णीयाद्यः क्रामयेत यथापूर्वं प्रजाः कल्पेरन्निति । काम्यानि ग्रहाग्राणि ४
यान्प्राचीनमाग्रयणादित्युक्तम् ५
यं काम्यमैन्द्रवायवात्पूर्वं गृह्णीयान्न सादयेत् ६
ऐन्द्रवायवस्य सादनमनु साद्यते ७
ऐन्द्रवायवं गृह्णाति ८
आ वायो भूष शुचिपा इत्यनुद्रुत्योपयामगृहीतोऽसि वायवे त्वेति गृहीत्वापयम्येन्द्रवायू इमे सुता इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्रवायुभ्यां त्वेति गृहीत्वा पवित्रदशाभिः परिमृज्यैष ते योनिः सजोषाभ्यां त्वेति सादयति ९
सर्वान्ग्रहान्पवित्रदशाभिः परिमृज्यैष ते योनिरिति यथादेवतं यथायतनं सादयति १०
एतदर्थं वा द्वितीयं पवित्रं दशावत्स्यात् ११
अयं वां मित्रावरुणेति मैत्रावरुणं गृहीत्वा राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमिति शृतशीतेन पयसा श्रीत्वैष ते योनिरृतायुभ्यां
त्वेति सादयति १२
अयं वेनश्चोदयदिति शुक्रं गृहीत्वा हिरण्येन श्रीत्वैष
ते योनिर्वीरतां पाहीति सादयति १३
शण्डाय त्वेति द्वेष्यस्य १४
तं प्रत्नथेति मन्थिनं गृहीत्वा मनो न येषु हवनेषु जुह्वद्विपः शच्या वनुथो द्रवन्ता । आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्ताविति सक्तुभिः श्रीणात्यनभिध्वंसयन्नात्मानम् । इतरांश्च ग्रहान् १५
एष ते योनिः प्रजाः पाहीति सादयति १६
इति चतुर्दशी कण्डिका
12.15
मर्काय त्वेति द्वेष्यस्य १
यदि कामयेत यो ग्रामे तं ग्रामान्निरूहेयं यो बहिर्ग्रामात्तं ग्रामे कुर्यामितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीति शुक्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्मन्थिनं सादयेत् २
ये देवा दिवीत्युपरिष्टादुपयामया पुरस्तादुपयामेन वा यजुषा द्वाभ्यां धाराभ्यां स्थाल्याग्रयणं गृह्णाति ३
य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन्पात्र आनीय तां द्वितीयां धारां करोति ४
त्रिंशत्त्रयश्चेति रुग्णवत्यर्चा भ्रातृव्यवतोऽभिचरतो वा गृह्णीयात् ५
विदद्यती सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्रियक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गादिति वाभिचरतः ६
आग्रयणं गृहीत्वा त्रिर्हिङ्कृत्य वाचं विसृजते ७
सोमः पवते सोमः पवते सोमः पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवतेऽस्मै सुन्वते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते । यथा देवेभ्योऽपवथा एवं मह्यं पवस्वेति त्रिरुद्वदति शनैरुच्चैरथ सूच्चैः ८
एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयित्वा त्रीनग्निष्टोमेऽतिग्राह्यान्गृह्णाति । आग्नेयमैन्द्रं सौर्य
मिति ९
अग्न आयूंष्युत्तिष्ठंस्तरणिरिति ग्रहणसादनाः १०
स्थाल्योक्थ्यं गृह्णाति । उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत इति ग्रहणसादनौ ११
इति पञ्चदशी कण्डिका
12.16
मूर्धानं दिवो अरतिं पृथिव्या इति स्थाल्या ध्रुवं पूर्णं गृह्णाति १
अल्पं गृह्णीयाद्यं कामयेत प्रमायुकः स्यादिति । उपर्यर्धं यं कामयेतोत्तरमायुरियादिति २
एष ते योनिरग्नये त्वा वैश्वानरायेत्यायतने हिरण्ये सादयेदायुष्कामस्य ३
तं राजपुत्रो गोपायत्यावनयनात् ४
यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उत्खिदामीति ध्रुवमुत्खिद्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तत्रैव पुनः सादयेत् ५
यदेवं कुर्यादायुः प्रजानां विचालयेत् । तृणमेतेन मन्त्रेणोपर्युपर्यतिहरेत् ६
यधभिचरेइदमहममुष्यामुष्यायणस्यायुः प्रवर्तयामीति ध्रुवं प्रवर्तयेत् ७
ध्रुवं त्वा ध्रुवक्षितिममुमा स्थानाच्च्यावयामीति वा व्यङ्गयेत् ८
अत्र धारा विरमति ९
प्रपीड्य पवित्रं निदधाति १०
एकधनानां यथार्थं सर्वाश्च मैत्रावरुणचमसीया आधवनीयेऽवनीय पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीयोपयामगृहीतोऽसि प्रजापतये त्वेति द्रोणकलशमभिमृशेत् । इन्द्राय त्वेत्याधवनीयम् । विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतम् ११
ते पवमानग्रहाः १२
पुरस्तादुपयामाः सर्वे १३
पञ्चहोत्रा यजमानः सर्वान्ग्रहानभिमृशति १४
द्रप्सश्चस्कन्द यस्ते द्रप्सो यो द्रप्सो यस्ते द्रप्स इत्येतैः प्रतिमन्त्रं वैप्रुषान्होमाञ्जुहोति १५
प्रथमं सर्वत्रानुषक्तमुत्तरांस्त्रीन्वहृताननुसवनमेके समामनन्ति १६
सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं हुत्वोदञ्चः
प्रह्वा बहिष्पवमानाय पञ्चर्त्विजः समन्वारब्धाः सर्पन्ति १७
इति षोडशी कण्डिका
12.17
अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः १
यद्यु वै स्वयं होता यजमानः स्यात्सर्पेदेव । औपगात्रं ह्यस्येति बृह्वृचब्राह्मणं भवति २
त्सरन्त इव रेहाणा इव न्यङ्ङिव शीर्षाणि कृत्वा सर्पन्ति ३
मृग इव हि यज्ञः । पूर्वोऽध्वर्युर्बर्हिर्मुष्टिं धून्वन्सर्पति वागग्रेगा अग्र एत्विति गायत्रः पन्था वसवो देवतावृकेणापरिपरेण पथा स्वस्ति वसूनशीयेत् ४
चात्वालमवेक्षमाणाः स्तुवते । उत्तरे वा वेद्यंसे ५
अथाध्वर्युः स्तोत्रमुपाकरोति ६
सर्वेषु पवमानेष्वेवमुपाकरणः ८
असर्ज्यसर्जि वागसर्ज्यैन्द्रं सहोऽसर्ज्युपावर्तध्वमिति बर्हिर्भ्यामन्यानि पवमानेभ्यः स्तोत्राण्युपाकरोति ९
तस्माद्ब्राह्मणेन बहिष्पवमान उपसद्यः । पवित्रं हि । यं द्विष्यात्तं बहिष्पवमानात्परिबाधेतेति विज्ञायते १०
स्तूयमानं यजमान उपगायति । चत्वारोऽवरार्ध्या उपगातारः ११
नाध्वर्युः १२
वस्व्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्ताद्बहिष्पवमानाद्यजमानो जपति १३
दशहोतारं च व्याचष्टे । स्तूयमाने च दशहोतारं जपति १४
श्येनोऽसि गायत्रच्छन्दा इति मध्यमायां च स्तोत्री
यायामन्वारोहम् १५
द्वितीये पवमाने द्वितीयेन मन्त्रेण । तृतीये तृतीयेन १६
अथात्यन्तप्रदेशः । स्तुतस्य स्तुतमसीति स्तोत्रमनुमन्त्रयते । शस्त्रस्य शस्त्रमसीति शस्त्रम् १७
इन्द्रियावन्तो वनामह इत्युभयत्रानुषजति १८
स्तुतेऽध्वर्युः संप्रेष्यत्यग्नीदग्नीन्विहर बर्हि स्तृणाहि पुरोडाशाँ अलंकुर्विति १९
अथैकेषाम् । स्तुत उत्तिष्ठन्नाहाग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशाँ अलंकुरु प्रतिप्रस्थातः पशुनेहीति २०
संप्रैषवत्कुर्वन्ति २१
इति सप्तदशी कण्डिका इति पञ्चमः पटलः
12.18
आग्नीध्राद्धिष्णियान्विहरति १
अङ्गारैर्द्वे सवने । शलाकाभिस्तृतीयम् २
पांसुधिष्णियेषु निवपति ३
तेनानुपूर्व्येण यथान्युप्ता भवन्ति ४
प्रचरण्यां पञ्चगृहीतं गृहीत्वा द्रोणकलशाच्च परिप्लवया राजानं पुरस्तात्प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति तैरेव मन्त्रैः । तूष्णीं वा ५
आहवनीयमाग्नीध्रीयं होत्रीयं मार्जालीयमिति सोमेन । आज्येनेतरान् ६
यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य संततमनुपृष्ठ्यं बर्हिः स्तृणात्याहवनीयात् ७
वैष्णव्यर्चा पुनरेत्य यजमानो राजानमुपतिष्ठते विष्णो त्वं नो अन्तम इति ८
एतयैवाध्वर्युः पात्राणि संमृश्याश्विनं गृह्णाति ९
या वां कशेति ग्रहणसादनौ १०
द्रोणकलशादधाराग्रहाः परिप्लवया गृह्यन्ते । वचनादन्यतः ११
त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोति १२
ऐन्द्राग्नमुक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतमतिरात्रे १३
समभ्युच्चयवदेके समामनन्ति । आग्नेयमग्निष्टोम आलभते । ऐन्द्राग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णिं षोडशिनि तृतीयम् । सारस्वतीं मेषीं चतुर्थीमतिरात्रे १४
आ वपायाः कृत्वा हुतायां वपायां मार्जयित्वा प्रातःसवनाय संप्रसर्पन्ति म् १५
प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते १६
द्वौ समुद्राविति पूतभृदाधवनीयौ १७
द्वे द्रधसी इति द्रोणकलशम् १८
परिभूरग्निमिति सर्वं राजानम् १९

उपांशुपात्रम्
अन्तर्यामपात्रम्
उपांशुसवनम्
ऐन्ग्पवायवम्, मैत्रावरुणम्, आश्विनम्
शुक्रामन्थीग्रहप्रचारः
आग्रयण स्थाली
ऋतुग्रहौ
पारिप्लव-द्रोणकलश
आधवनीय-पूतभृत

प्राणाय म इत्युपांशुम् । अपानाय म इत्यन्तर्यामम् । व्यानाय म इत्युपांशुसवनम् । वाचे म इत्यैन्द्रवायवम् ।
दक्षक्रतुभ्यां म इति मैत्रावरुणम् । चक्षुर्भ्यां म इति शुक्रामन्थिनौ । श्रोत्राय म इत्याशिनम् । आत्मने म इत्याग्रयणम् । अङ्गेभ्यो म इत्युक्थ्यम् । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवेथामित्यृतुपात्रे ।
तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् २०
इत्यष्टादशी कण्डिका
12.19
कोऽसि को नामेत्याहवनीयम् १
सोम त्वां वृणीमह उद्गातारं नृचक्षसं पारया ण स्वस्तये । विश्वेभ्यो मे रूपेभ्य इति सर्वं राजानम् २
बुभूषन्नवेक्षेत । ब्रह्मवर्चसकाम आमयाव्यभिचरन्वा ३
शृतंकारैर्यजमानः सर्वान्ग्रहानुपतिष्ठते ४
शृतौ स्थः प्राणापानौ मे श्रीणीतमित्युपांश्वन्तर्यामौ । शृतोऽसि व्यानं मे श्रीणाहीत्युपांशुसवनम् । शृतोऽसि वाचं मे श्रीणाहीत्यैन्द्रवायवम् । शृतोऽसि दक्षक्रतू मे श्रीणाहीति मैत्रावरुणम् । शृतौ स्थश्चक्षुषी मे श्रीणीतमिति शुक्रामन्थिनौ । शृतोऽसि श्रोत्रं मे श्रीणाहीत्याश्विनम् । शृतोऽस्यात्मानं मे श्रीणाहीत्याग्रयणम् । शृतोऽस्यङ्गानि मे श्रीणाहीत्युक्थ्यम् । शृतोऽस्यायुर्मे श्रीणाहीति ध्रुवम् । शृतमसि तेजो म श्रीणाहीत्याज्यानि । शृतमसि पशून्मे श्रीणाहीति पृषदाज्यम् । शृता स्थ पुष्टिं मे श्रीणीतेति सर्वान्ग्रहान् । प्रजापतेर्जठरमसि शृतोऽसि स मा श्रीणाहीति द्रोणकलशम् । इन्द्रस्य जठरमसि शृतोऽसि स मा श्रीणाहीत्याधवनीयम् । विश्वेषां देवानां जठरमसि शृतोऽसि स मा श्रीणाहीति पूतभृतम् । शृतस्त्वं शृतोऽहं शृतो मे प्राणः शृतो मेऽपानः शृतो मे व्यानः शृतं मे चक्षुः शृतं मे श्रोतं शृता मे वाक् शृतो म आत्मा शृतं मे हविः शृतो मे सोमः शृता मे ग्रहाः । इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने । वृषा सोम द्युमाँ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे । वृष्णस्ते वृष्ण्यं शवो वृषा वने वृषा मदे । स त्वं वृषन्वृषेदसि । अश्वो न चक्रदो वृषा सं गा इन्द्रो समर्वतः । वि नो राये दुरो वृधीति सर्वं राजानम् ५
अग्निः पवित्रं स मा पुनातु । सोमः पवित्रं स मा पुनातु । सूर्यः पवित्रं स मा पुनातु । उपहूता गाव उपहूतोऽहं गवामित्येतैर्यथालिङ्गमुपस्थाय स्फ्यः स्वस्तिरित्युत्करे वेदिकरणानि परास्योपतिष्ठते ६
उप मा द्यावापृथिवी इति द्यावापृथिवी । उपास्ताव इति वहिष्पवमानास्तावम् ७
इत्येकोनविंशी कण्डिका
12.20
कलश इति कलशम् । सोम इति सोमम् । अग्निरित्यग्निम् । उप देवा इति देवान् । उप यज्ञ इति यज्ञम् । उप मा होत्रा इति होत्रकान् १
ह्वयेतां ह्वयतां ह्वयन्तामिति यथालिङ्गं सर्वत्रानुषजति २
नमोऽग्नये मखघ्न इत्याहवनीयम् । नमो रुद्राय मखघ्न इत्याग्नीध्रीयम् । नम इन्द्राय मखघ्न इति होत्रीयम् ३
दृढे स्थः शिथिरे समीची इति द्यावापृथिवी उपतिष्ठते । सूर्यं वायुमग्निं यमं सरस्वतीं सदसो द्वाराविति ४
पातं पात्विति यथालिङ्गं सर्वत्रानुषजति ५
द्रष्ट्रे नम इति प्रस्रप्स्यञ्जपति । उपद्रष्ट्रे नम इति प्रसृप्य ६
अप्रेण ब्रह्मसदनं यजमानायतनम् । पूर्वेण वा ७
नमः सदस इति सदो नमः सदसस्पतय इति ब्रह्माणं नमः सखीनां पुरोगाणामित्यृत्विजो नमो दिवे नमः पृथिव्या इति द्यावापृथिवी उपस्थायाहे दैधिषव्येत्यायतनात्तृणं निरस्योन्निवत उदुद्वतश्च गेषमित्युपविशति ८
पातं मा द्यावापृथिवी अद्याह्न इत्युपविश्य जपति ९
आगन्त पितरः पितृमानिति दक्षिणार्धं परेक्षते १०
उभावेतानि जपतोऽध्वर्युर्यजमानश्च । अपि वा यजमान एव ११
अत्र प्रतिप्रस्थाता सवनीयानासादयति १२
तैरध्वर्युः प्रचरति १३
सर्वेषां पुरोडाशानां जुह्वां दैवतानि समवद्यति । उपभृति सौविष्टकृतानि १४
प्रातः प्रातः सावस्येन्द्राय पुरोडाशानामनुब्रूहि प्रातः प्रातःसावस्येन्द्राय पुरोडाशानां प्रेष्येति संप्रैषौ । प्रातः प्रातःसावस्येन्द्राय पुरोडाशानामवदीयमानानामनुब्रूहि प्रातः प्रातः सावस्येन्द्राय पुरोडाशान्प्रस्थितान्प्रेष्येति वा १५
अग्नयेऽनुब्रूह्यग्नये प्रेष्येति स्विष्टकृतः संपरिषो १६
प्राशित्रमवदायेडां न यजमानभागम् १७
होत्र इडां हृत्वा हविर्धानं गच्छन्संप्रेष्यति वायव इन्द्रवायुभ्यामनुब्रूहीति १८
उपयामगृहीतोऽसि वाक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं गृहीत्वा न सादयति १९
ऐन्द्रवायवमादाथाध्वर्युर्द्रोणकलशाच्च परिप्लवया राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसंधिमन्ववहृत्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाघारमाघारयति यथोपांशुर्हुतो भवति २०
अत्र सर्वाः सोमाहुतीर्जुहोति २१
यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्स्रुचं वायव्यं चमसं वान्वारभ्याश्रावयेत् । ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकर्युआ!दित्यत्यन्तप्रदेशः २२
आश्राव्य प्रत्याश्राविते संप्रेष्यति वायव इन्द्रवायुभ्यां प्रेष्येति २३
वषट्कृते जुहोति । पुनर्वषट्कृते जुहुतः २४
यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति २५
इति विंशी कण्डिका
12.21
प्राग्घोमादङ्गुष्ठेनाङ्गुलिमवगृह्णीयाद्यो न इन्द्रवायू अभिदासतीति । यदि वापरोऽङ्गुल्याङ्गुष्ठम् १
हुते चादित्यमुपतिष्ठते भूरसि श्रेष्ठो रश्मीनां प्राणपाः
प्राणं मे पाहीति २
अथाध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति । अध्वर्युः प्रतिप्रस्थातः । एतद्वा विपरीतम् ३
देवेभ्यस्त्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां संपातमवनयति ४
ग्रहमध्वर्युरादाय क्षिप्रं होतारमभिद्रुत्य मयि वसुरिति ग्रहं होत्रे प्रयच्छति ५
एतेनैव होता प्रतिगृह्य दक्षिण ऊरावासाद्य हस्ताभ्यां निगृह्यास्ते ६
एवमुत्तराभ्यां ग्रहाभ्यां प्रचरतः ७
आघारपुनर्वषट्कारौ न भवतः ८
यथादेवतं संप्रैषाः ९
ग्रहणं प्रतिनिग्राह्याणामवग्रहणादित्योपस्थानावनयनप्रदानान्युत्तरोत्तरैर्मन्त्रैः १०
विभूरसि श्रेष्ठो रश्मीनां व्यानपा व्यानं मे पाहीति तृतीय आदित्योपस्थानः ११
विष्णवुरुक्रमैष ते सोमस्तं रक्षस्वेत्यादित्यपात्रेण प्रतिप्रस्थातादित्यस्थालीमपिदधाति १२
आश्विनं होत्रे प्रदाय हविर्धानं गच्छन्संप्रेष्यत्युन्नीयमानेभ्यो ऽनुब्रूहीति १३
होतृचमसमुख्यान्नव चमसानुन्नयति १४
द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति १५
सर्वचमसानामेष कल्पः १६
धाराग्रहणकाले द्विदेवत्यानां काम्याः कल्पाः १७
यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रतिप्रस्थानेन पूर्वो गृहीत्वा पूर्वो हुत्वा पूर्वः सादयेत् १८
यदि कामयेत समावद्वीर्यमेनम् भ्रातृव्येण कुर्यामिति प्रबाहुग्गृहीत्वा प्रबाहुक्तिष्ठद्भ्यां होतव्यम् । प्रबाहुग्घुत्वा प्रबाहुक्सादयेयाताम् १९
सममित्यर्थः २०
यदि कामयेतावगतमपरुन्ध्युरपरुद्धोऽवगच्छेदितीदमहममुमामुष्यायणममुष्य पुत्रममुष्या विश उदूहामीत्यध्वर्युपात्रमुदूह्येदमहममुमामुष्यायणममुष्य पुत्रममुष्यां विशि सादयामीति तस्मिन्प्रतिप्रस्थानं सादयेत् २१
काम्याश्चेत्पृथक्यात्रैः प्रतिनिग्राह्या गृह्येरन् २२
इत्येकविंशी कण्डिका इति षष्ठः पटलः
12.22
ततः शुक्रामन्थिभ्यां प्रचरतः । स्तुतोऽसि जनधा देवास्त्वा शुक्रपाः प्रणयन्त्विति शुक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधा देवास्त्वा मन्थिपाः प्रणयन्त्विति मन्थिनं प्रतिप्रस्थाता । चमसांश्चमसाध्वर्यवः १
तौ प्रोक्षिताभ्यां शकलाभ्यामपिधायाप्रोक्षिताभ्यामधस्तात्पांसूनपध्वंसयतोऽपनुत्तौ शण्डामर्कौ सहामुनेति । अपनुत्तः शण्ड इति वाध्वर्युर्द्वेष्यं मनसा ध्यायन् ।
अपनुत्तो मर्क इति प्रतिप्रस्थाता २
तावपिगृह्य प्राञ्चौ निष्क्रामतः ३
उर्वन्तरिक्षमन्विहीत्यभिप्रव्रजतः ४
इन्द्रेण मन्युना युजावबाधे पृतन्यता । घ्नता वृत्राण्यप्रतीति शुक्रं यजमानोऽन्वारभत होमात् ५
अपरेणोत्तरवेदिं ग्रहावरत्नी वा संधत्तो ब्रह्म संधत्तं तन्मे जिन्वतं क्षत्त्रं संधत्तं तन्मे जिन्वतमिषं संधत्तं तां मे जिन्वतमूर्जं संधत्तं तां मे जिन्वतं रयिं संधत्तं तां मे जिन्वतं पुष्टिं संधत्तं तां मे जिन्वतं प्रजां संधत्तं तां मे जिन्वतं पशून्संधत्तं तान्मे जिन्वतमिति ६
अनाधृष्टासीत्यङ्गुष्ठाभ्यामुत्तरवेदिमवगृह्य व्यपरिफन्ताविवोत्तरवेदिं परिक्रामतः ७
सुवीराः प्रजाः प्रजनयन्परीहि शुक्रः शुक्रशोचिषेति
दक्षिणेनाध्वर्युः प्रतिपद्यते । सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थीमन्थिशोचिषेत्युत्तरेण प्रतिप्रस्थाता । अग्रेणोत्तरवेदिं ग्रहावरत्नी वा संधत्तः संजग्मानौ दिव आ पृथिव्या आयुः संधत्तं तन्मे जिन्वतं प्राणं संधत्तं तं मे जिन्वतमपानं संधत्तं तं मे जिन्वतं व्यानं संधत्तं तं मे जिन्वतं चक्षुः संधत्तं तन्मे जिन्वतं श्रोत्रं संधत्तं तन्मे जिन्वतं मनः संधत्तं तन्मे जिन्वतं वाचं संधत्तं तां मे जिन्वतमिति ८
अथैनावध्वर्युरभिमन्त्रयत आयु स्थ आयुर्मे धत्तमायुर्यज्ञाय धत्तमायुर्यज्ञपतये धत्तं प्राण स्थः प्राणं मे धत्तं प्राणं यज्ञाय धत्तं प्राणं यज्ञपतये धत्तं चक्षु स्थश्चक्षुर्मे धत्तम् चक्षुर्यज्ञय धत्तं चक्षुर्यज्ञपतये धत्तं श्रोत्रं स्थः श्रोत्रं मे धत्तं श्रोत्रं यज्ञाय धत्तं श्रोत्रं यज्ञपतये धत्तम् ९
इति द्वाविंशी कण्डिका
12.23
तौ देवौ शुक्रामन्थिनौ कल्पयतं दैवीर्विशः कल्पयतं मानुषीरिषमूर्जमस्मासु धत्तं प्राणान्पशुषु प्रजां मयि च यजमाने चेति १
अप्रोक्षितौ शकलौ बहिर्वेदि निरस्यतो निरस्तौ शण्डामर्कौ सहामुनेति । निरस्तः शण्ड इति वाध्वर्युर्द्वेष्यं मनसा ध्यायन् । विरस्तो मर्क इति प्रतिप्रस्थाता २
प्रोक्षितावाधत्तः । शुक्रस्य समिदसीत्यध्वर्युः । मन्थिनः समिदसीति प्रतिप्रस्थाता ३
आश्राव्य प्रत्याश्राविते संप्रेष्यति प्रातः प्रातःसावस्य शुक्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्प्रस्थितान्प्रेष्य मध्यतःकारिणां चमसाध्वर्यवो वषट्कृतानुवषट्कृताञ्जुहुत होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा
शुक्रस्याभ्युन्नीयोपावर्तध्वमिति ४
संप्रैषवत्कुर्वन्ति ५
पुरस्तात्प्रत्यञ्चावध्वर्यू जुहुतः । पश्चात्प्राञ्चश्चमसैश्चमसाध्वर्यवो जुह्वति ६
शुक्रामन्थिनोः प्रतिनिगद्य होमः ७
स प्रथमः संकृतिर्विश्वकर्मा स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश्चिकित्वांस्तस्मा इन्द्राय सुतमाजुहोमि स्वाहेत्यध्वर्युर्जुहोति । तस्मै सूर्याय सुतमाजुहोमि स्वाहेति प्रतिप्रस्थाता ८
सानुवषट्कारावननुवषट्कारौ वा ९
सर्वहुतौ १०
अपि वा सूदवच्छुक्रपात्रमायतने सादयित्वोत्तरार्धात्प्रतिप्रस्थाता बहिःपरिध्यङ्गारं निर्वर्त्य तस्मिन्मन्थिनः संस्रावं जुहोत्येष ते रुद्र भागो यं निरयाचथा इति ११
आर्तपात्रमेतद्यन्मन्थिपात्रम् । यमृत्विजां द्विष्यात्तस्मै हरेत् । आर्छतीहैवेति विज्ञायते १२
ततः संप्रेष्यति प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य । प्रोद्गातॄणामित्येके समामनन्ति । प्र सदस्यस्य । प्रयन्तु सदस्यानामिति वा १३
अथ होत्राः संयाजयन्ति १४
तस्मै चमसाध्वर्यवः स्वंस्वं चमसम् द्रोणकलशादभ्युन्नीय हरन्ति १५
मैत्रावरुणचमसमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते संप्रेष्यति होतर्यज प्रशास्तरिति वा १६
वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् १७
एवमुत्तरैः प्रचरति । एतावन्नाना १८
इति त्रयोविंशी कण्डिका
12.24
ब्रह्मन्यजेति द्वितीये संप्रेष्यति । पोतर्यजेति तृतीये । नेष्टर्यजेति चतुर्थे । अग्नीद्यजेति पञ्चमे १
सर्वत्रानुवषट्कारो द्विदेवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम् २
आग्नीध्रचमसमादाय सद एत्यायाडग्नीदित्याचष्टे ३
स भद्रमकर्यो नः सोमं पाययिष्यतीतीतरे प्रत्याहुः ४
यदि राजन्यं वैश्यं वा याजयेत्स यदि सोमं बिभक्षयिषेन्न्यग्रोधस्तिभिनीराहृत्य संपिष्य दधन्युन्मृज्य चमसेषु हूयमानेष्वन्तःपरिध्यङ्गारं निर्वर्त्यैतस्य चमसस्य दर्भतरुणेनोपहत्याहं त्वदस्मि मदसि त्वमित्यङ्गारे हुत्वा तमस्मै भक्षं प्रयच्छेत् ५
पात्रे समवेतानां वषट्कर्ता पूर्वो भक्षयति ६
भक्षेहीति भक्षमाह्रियमाणं प्रतीक्ष्याश्विनोस्त्वा बाहुभ्यां सघ्यासमिति प्रतिगृह्य नृचक्षसं त्वा देव सोमेत्यवेक्ष्य मन्द्राभिभूतिरिति प्रातःसवने सर्वानैन्द्रान्भक्षयति । नराशंसपीतस्येति नाराशंसान् । रुद्रवद्गणस्येति माध्यंदिने सवने सर्वानैन्द्रान्भक्षयति । नराशंसपीतस्येति नाराशंसान् । आदित्यवद्गणस्येति तृतीयसवने सर्वानैन्द्रान्भक्षयति । नराशंसपीतस्येति नाराशंसान् ७
यत्प्राग्वसुमद्गणात्तत्सर्वत्रानुषजति ८
अप्यन्यदेवतानिन्द्रपीतस्येति ९
यथादेवतं वा १०
वाग्जुषाणा सोमस्य तृप्यत्विति सर्वसोमानां भक्षणमेके समामनन्ति ११
वाग्देवी सोमस्य तृप्यत्विति वा १२
हिन्व मे गात्रा हरिव इति भक्षयित्वा नाभिदेशानभिमृशन्ते १३
नानुपहूतेन सोमः पातवै । सोमपीथेन ह व्युर्धुको भवति १४
असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । उप
हूत इति प्रतिवचनः १५
ये समाने प्राये भक्षयन्ति तेषूपहवमिच्छते १६
ये वैकपात्रम् १७
इति चतुर्विंशी कण्डिका
12.25
पुरस्तादैन्द्रवायवं भक्षयति प्राणेषूपनिग्राहम् । पुरस्तान्मैत्रावरुणं चक्षुषोरुपनिग्राहम् । सर्वतः परिहारमाश्विनं श्रोत्रयोरुपनिग्राहम् १
अव्युत्सृजन्तौ पात्रं द्विरैन्द्रवायवं भक्षयतो भक्षयन्ति भक्षयति वा । सकृत्सकृदितरौ २
तद्येषां भक्षयत इत्यध्वर्युर्होता वेत्यर्थः । भक्षयन्तीत्यध्वर्यू होता चेत्यर्थः । भक्षयतीति सस इत्यर्थह् ३
भक्षयित्वा होतृचमसे सम्पातानवनयतो भक्षितानभक्षिते ४
अत्र पात्रं व्युत्सृजतः ५
पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति । पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य ६
तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्यां सादयति । आ तृतीयसवनात्परिशेरे यज्ञस्य संतत्या इति विज्ञायते ७
अत्रेडाया निरवदानमेके समामनन्ति ८
अत्र होतेडामुपह्वयते । उपोद्यच्छन्ते चमसांश्चमसिनः । होतृचमसमिडायामास्पृष्टम् ९
उपहूतां प्राश्नन्ति ये प्रकृतौ १०
पुरोडाशशकलमच्छावाकाय निदधाति ११
आग्नीध्रे हविःशेषान्भक्षयन्ति १२
अत्र सवनीयानां शाखाप्रहरणं वाजिनचर्यान्तर्वेदि यजमानस्य वेदाभिमर्शनं पिष्टलेपफलीकरणहोमौ पत्न्या वेदप्रासनं प्रणीतासु मार्जनमुपवेषोदसनं कपालविमोचनमिति क्रियन्ते १३
नह्येतेषां प्रासङ्गिकं वैशेषिकमुत्कर्षति १४
उत्कर्षेदित्यपरम् १५
वषट्कारेण होता भक्षं लभते १६
होमाभिषवाभ्यामध्वर्युः । नान्यतरेण १७
समाख्यानेनापि भक्षं लभन्ते १८
सर्वांश्चमसान्सकृद्धोता भक्षयति १९
द्विः स्वं चमसम् २०
होत्रकाः स्वंस्वं चमसं द्विर्भक्षयन्ति २१
तानध्वर्युः सकृद्भक्षितान्यथापूर्वं प्रतिभक्षयति २२
अन्तत इतरे २३
भक्षितानाप्याययन्त्याप्यायस्व समेतु त इति २४
ते नाराशंसाः २५
द्विनाराशंसे पूर्वे सवने भवतः । एकनाराशंसं तृतीयसवनम् २६
भक्षिताप्यायितान्सादयन्ति दक्षिणस्य हविर्धानस्याधस्तादवालम्बे २७
इति पञ्चविंशी कण्डिका इति सप्तमः पटलः
12.26
उपविशत्यच्छावाको बहिः सदसोऽग्रेण स्वं धिष्णियम् १
तस्मै पुरोडाशशकलमादधदाहाच्छावाक वदस्व यत्ते वाद्यमिति २
यदास्य विजानात्युपो अस्मान्ब्राह्मणान्ब्राह्मणा ह्वयध्वमित्यथैनं होत्र आवेदयत्यच्छावाको वा अयमुपहवमिच्छते तं होतरुपह्वयस्वेति ३
उत नो गाव उपहूता उपहूतेति होतुरभिज्ञायोन्नीयमानायानुब्रूह्यच्छावाकस्य चमसाध्वर्यो उन्नयस्वोभयतः शुक्रं कुरुष्वेति ४
तमादायाहवनीयं गत्वाश्राव्य प्रत्याश्राविते संप्रेष्यत्यच्छावाक यजेत् ५
वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् ६
तेन न संभक्षयति । नास्मिन्नुपहवमिच्छते । यद्यस्मिन्नुपहवमिच्छेत भक्षयेत्येनं ब्रूयात् ७
भक्षिताप्यायितमन्तरा नेष्टुराग्नीध्रस्य च चमसौ सादयित्वर्तुग्रहैः प्रचरतः ८
द्रोणकलशाद्गृह्यन्ते । न साद्यन्ते ९
पूर्वेषां शेषेषूत्तरानभिगृह्णीतः १०
पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थातोपयामगृहीतोऽसि मधुश्चेत्येतैः प्रतिमन्त्रम् ११
मधवे त्वा माधवाय त्वेत्येके समामनन्ति १२
पुरस्तादुपयामाः सर्वे १३
नान्योऽन्यमनुप्रपद्येत । प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्रपद्यते । प्रसिद्धं प्रतिप्रस्थातोत्तरेण १४
द्वार्येव व्यतीतः १५
प्रविशन्तमेवाध्वर्युं प्रतिप्रस्थाता ग्रहेण परिप्रगृह्णाति । निष्क्रामन्तं पात्रेण १६
ऋतुना प्रेष्येति त्रिष्वाद्येष्वध्वर्युः संप्रेष्यति । एवं प्रतिप्रस्थाता १७
पात्रयोर्मुखे पर्यावृत्यर्तुभिः प्रेष्येति द्वयोरध्वर्युः । एवं प्रतिप्रस्थाता १८
पुनः पर्यावृत्यर्तुना प्रेष्येति सकृदध्वर्युः । एवं प्रतिप्रस्थाता १९
इति षड्विंशी कण्डिका
12.27
द्वादश त्रयोदश चतुर्दश वा गृह्यन्ते १
द्वादशसु सह प्रथमौ गृह्येते । सहोत्तमौ २
त्रयोदशसूत्तमयोः सह ग्रहणप्रदाने ३
तथा चतुर्दशसु प्रथमोत्तमयोः ४
संसर्पोऽस्यंहस्पत्याय त्वेति त्रयोदशचतुर्दशौ वावगृह्येते ५
अध्वर्यू यजतं गृहपते यजेत्यभिज्ञायोभयत्रातिप्रेष्यति होतरेतद्यजेति ६
एवं गृहपतिः स्वे प्रैषान्ते ७
द्विदेवत्यवत्संपातौ व्यवनीयाभक्षितेन पात्रेणाध्व
र्युरैन्द्राग्नं गृह्णाति । इन्द्राग्नी आगतं सुतमिति ग्रहणसादनौ । प्रतिप्रस्थाता हरति भक्षम् ८
उभावध्वर्यू यथावषट्कृतं प्रतिभक्षयतः ९
सर्वेषां सोमपात्राणां भक्षितानां मार्जालीये प्रक्षालनम् १०
एतत्पात्रमादायाध्वर्युः सदोबिले प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रं प्रतिगरिष्यञ्जपति ११
ते शॐसावोमिति होतुरभिज्ञाय प्रदक्षिणमावर्तमानः शॐसा मोद इवेति प्रत्याह्वयते। शंसा मोद इवेति वा १२
ऋतुपात्रं धारयमाणः सदोबिले प्रत्यङ्तिष्ठन्प्रति
गृणाति । प्रह्वो वा १३
ओथा मोद इवेत्यर्धर्चेषु । ओमोथा मोद इवेत्यवसानेषु । प्रणव एवान्तः १४
ओथा मोद इवं होतर्मोद इवमोथा मोद इवोमिति विकल्पन्ते १५
नार्धर्चाल्लुप्यते । नाभिप्रतिगृणाति १६
शॐसा मोद इवौथा मोद इवेति व्याहावेषूभयं करोति १७
शस्त्रं प्रतिगीर्य इमध्वयुरादत्ते । चमसांश्चमसाध्वर्यवः १८
आश्राव्य प्रत्याश्राविते संप्रेष्यत्युक्थशा यज सोमस्येति । वषट्कृते जुहोति १९
इति सप्तविंशी कण्डिका
12.28
अनुप्रकम्पयन्ति नाराशंसान्वषट्कारानुवषट्कारौ १
भक्षान्हरन्ति २
व्याख्यातो ग्रहस्य भक्षः । तथा नाराशंसानां भक्षणाप्यायनसादनानि ३
वैश्वदेवं शुक्रपात्रेण गृह्णाति । ओमासश्चर्षणीधृत इति ग्रहणसादनौ ४
असर्ज्यसर्जीति बर्हिर्भ्यां स्तोत्रमुपाकरोति ५
इडायै हिङ्कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुद्ध्या इति पुरस्तादाज्यानां यजमानो जपति चतुर्होतारं च व्याचष्टे ६
स्तूयमाने च चतुर्होतारं जपति ७
चतुर्होतॄन्व्याख्यायाज्यैरुद्गायतीति विज्ञायते ८
स्तुत ऋतुपात्रवर्जमैन्द्राग्नवच्छस्त्रप्रतिगरो ग्रहनाराशंसाश्च ९
सर्वभक्षाश्चमसा भवन्ति १०
उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवा युवमुक्थ्येभ्य उक्थ्या उवमित्यु
क्थ्यपात्रेणोक्थ्यतृतीयं गृहीत्वैष ते योनिर्मित्रावरुणाभ्यां त्वेति सादयित्वा पुनर्हविरसीति स्थालीमभिमृशति ११
यन्मुख्याश्चमसा भवन्ति तस्य प्रतिगृणाति तं च प्रतिभक्षयति १२
मैत्रावरुणचमसमुख्यांश्चमसानुन्नीय पूर्ववत्स्तोत्रमुपाकरोति १३
स्तुते पूर्ववच्छस्त्रं प्रतिगीर्य ग्रहमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते संप्रेष्यत्युक्थशा यज सोमानामिति । वषट्कृतानुवषट्कृते जुह्वति । भक्षान्हरन्ति १४
एवमत ऊर्ध्वं नाराशंसवर्जं गणेषु चर्या १५
देवेभ्यस्त्वा देवा युवं पृणज्मि यज्ञस्यायुष इति मुख्ये संपातमवनयति १६
इत्यष्टाविंशी कण्डिका
12.29
यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्युक्तम् १
एवं विहितावुत्तरौ पर्यायौ २
ताभ्यां प्रतिप्रस्थाता चरति । एतावन्नाना ३
इन्द्राय त्वेति द्वितीये ग्रहणसादनौ संनमत्यर्धं चोक्थ्यशेषस्य गृह्णाति । पूर्ववत्स्थालीमभिमृशति । ब्राह्मणाच्छंसिचमसमुख्यांश्चमसानुन्नयति ४
नाभक्षितं चमसं स्तोत्रेणाभ्युपाकरोति ५
न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति ६
मुख्ये संपातमवनयति ७
इन्द्राग्निभ्यां त्वेति तृतीये ग्रहणसादनौ संनमति सर्वं चोक्थ्यशेषम् गृह्णाति । न स्थालीमभिमृशति ८
पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तं सर्वं पूतभृत्यवनीयाच्छावाकचमसमुख्यांश्चमसानुन्नयन्सर्वं राजानमुन्नीय दशाभिः कलशौ मृष्ट्वा न्युब्जति ९
मुख्ये संपातमवनयति १०
उक्थशा इत्याह प्रातःसवनं प्रतिगीर्य शस्त्रंशस्त्रं वा ११
असंत्वरमाणाः पूर्वाभ्यां सवनाभ्यां चरन्ति । संत्वरमाणास्तृतीयसवनेन १२
अग्निः प्रातःसवने पात्वस्मानिति संस्थिते सवन आहुतिं जुहोति १३
प्रशास्तः प्रसुव प्रसुहीति वा संप्रेष्यति १४
सर्पतेति प्रत्याह १५
येन प्रसर्पन्ति तेन निःसर्पन्ति १६
संतिष्ठते प्रातःसवनं प्रातःसवनम् १७
इत्येकोनत्रिंशी कण्डिका इत्यष्टमः पटलः
इति द्वादशः प्रश्नः