शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/अध्यायः १६

विकिस्रोतः तः

ब्रह्मोवाच ।।
शब्दादीनि च भूतानि पंचीकृत्वाहमात्मना ।।
तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ।। १ ।।
पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ।।
कलादियुगपर्येतान्कालानन्यानवासृजम् ।। २ ।।
सृष्ट्यंतानपरांश्चापि नाहं तुष्टोऽभव न्मुने ।।
ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ।। ३ ।।
मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च ।।
शिरसोऽगिरसं व्यानात्पुलहं मुनिसत्तमम् ।। ४ ।।
उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ।।
क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ।। ५ ।।
असृजं त्वां तदोत्संगाच्छायायाः कर्दमं मुनिम् ।।
संकल्पादसृजं धर्मं सर्वसाधनसाधनम् ।।६।।
एवमेतानहं सृष्ट्वा कृतार्थस्साधकोत्तमान् ।।
अभवं मुनिशार्दूल महादेवप्रसादतः ।। ७ ।।
ततो मदाज्ञया तात धर्मः संकल्पसंभवः ।।
मानवं रूपमापन्नस्साधकैस्तु प्रवर्तितः ।।८।।
ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ।।
सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ।।९।।
ततोऽहं शंकरेणाथ प्रेरितोंऽतर्गतेन ह ।।
द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ।। 2.1.16.१० ।।
अर्द्धेन नारी पुरुषश्चार्द्धेन संततो मुने ।
स तस्यामसृजद्द्वंद्वं सर्वसाधनमुत्तमम् ।।११।।
स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ।।
शतरूपाभिधा नारी योगिनी सा तपस्विनी ।। १२ ।।
सा पुनर्मनुना तेन गृहीतातीव शोभना ।।
विवाहविधिना ताताऽसृजत्सर्गं समैथुनम् ।। १३ ।।
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ।।
तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः।।१४।।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।।
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ।।१५।।
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ।।
तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम् ।।१६।।
आकूत्यां च रुचेश्चाभूद्वंद्वं यज्ञश्च दक्षिणा ।।
यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ।। १७ ।।
देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ।।
दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ।। १८ ।।
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ।।
शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर।।१९।।
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।।
वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश ।।2.1.16.२०।।
ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ।।
ख्यातिस्सत्पथसंभूतिः स्मृतिः प्रीतिः क्षमा तथा।।२१।।
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ।।
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ।। २२ ।।
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।।
अत्रिर्वासिष्ठो वह्निश्च पितरश्च यथाक्रमम् ।। २३ ।।
ख्यातास्ता जगृहुः कन्या भृग्वाद्यास्साधका वराः ।।
ततस्संपूरितं सर्वं त्रैलोक्यं सचराचरम् ।। २४ ।।
एवं कर्मानुरूपेण प्रणिनामंबिकापते।।
आज्ञया बहवो जाता असंख्याता द्विजर्षभाः ।।२५।।
कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ।।
तासां दश च धर्माय शशिने सप्तविंशतिम् ।।२६।।
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ।।
चतस्रः पररूपाय ददौ तार्क्ष्याय नारद।।२७।।
भृग्वंगिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ।।
ताभ्यस्तेभ्यस्तु संजाता बह्वी सृष्टिश्चराचरा ।।२८।।
त्रयोदशमितास्तस्मै कश्यपाय महात्मने ।।
दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ।। २९ ।।
तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ।।
स्थावरं जंगमं चैव शून्य नैव तु किंचन ।। 2.1.16.३० ।।
देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ।।
वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ।। ३१ ।।
दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ।।
पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ।। ३२ ।।
ब्रह्मांडं सकलं व्याप्तं शून्यं नैव कदाचन ।।
एवं सृष्टिः कृता सम्यग्ब्रह्मणा शंभुशासनात् ।। ३३ ।।
सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ।।
तपोर्थं निर्मिता पूर्वं शंभुना सर्वविष्णुना ।। ३४ ।।
सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ।।
लीलां चकार बहुशो भक्तोद्धरणहेतवे।। ।। ३५ ।।
वामांगो यस्य वैकुंठो दक्षिणांगोऽहमेव च ।।
रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः।। ३६ ।।
अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः।।
स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः ।।३७।।
विष्णुस्सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः।।
लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ।।३८।।
अंतस्तमो बहिस्सत्त्वो विष्णूरुद्रस्तथा मतः ।।
अंतस्सत्त्वस्तमोबाह्यो रजोहं सर्वेथा मुने ।। ।। ३९ ।।
राजसी च सुरा देवी सत्त्वरूपात्तु सा सती ।।
लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा ।।2.1.16.४०।।
एवं शिवा सती भूत्वा शंकरेण विवाहिता ।।
पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ।।४१।।
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।।
तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ।।४२।।
तस्या नामान्यनेकानि जातानि च मुनीश्वर।।
कालिका चंडिका भद्रा चामुंडा विजया जया ।।४३।।
जयंती भद्रकाली च दुर्गा भगवतीति च ।।
कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ।। ४४ ।।
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च।।
गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ।।४५।।
गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ।।
मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ।।४६।।
एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम।।
शिवाज्ञया विरचितो ब्रह्मांडस्य मयाऽखिलः ।। ।।४७।।
परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ।।
अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ।।४८।।
शिवया रमते स्वैरं शिवलोके मनोरमे ।।
स्वतंत्रः परमात्मा हि निर्गुणस्सगुणोऽपि वै ।।४९।।
तस्य पूर्णवतारो हिं रुद्रस्साक्षाच्छिवः स्मृतः ।।
कैलासे भवनं रम्यं पंचवक्त्रश्चकार ह ।।
ब्रह्मांडस्य तथा नाशे तस्य नाशोस्ति वै न हि ।।2.1.16.५०।।

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खंडे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः ।।१६।।