आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः ०१

विकिस्रोतः तः
दर्शपूर्णमासः

श्रीगणेशाय नमः
अथातो दर्शपूर्णमासौ व्याख्यास्यामः १
प्रातरग्निहोत्रं हुत्वान्यमाहवनीयं प्रणीयाग्नीनन्वादधाति २
न गतश्रियोऽन्यमग्निं प्रणयति ३
देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यतामिति जपित्वा ममाग्ने वर्चो विहवेष्टस्त्वित्याहवनीयमुपसमिन्द्धे । उत्तरया गार्हपत्यमुत्तरयान्वाहार्यपचनम् ४
तिसृभिस्तिसृभिर्वा ५
उत्तमां तु जपेदाहवनीये वादध्यात् ६
व्याहृतीभिरन्वाधानमेके समामनन्ति ७
संनयतः पलाशशाखां शमीशाखां वाहरति बहुपर्णां बहुशाखामप्रतिशुष्काग्रामसुषिराम् ८
यं कामयेतापशुः स्यादित्यपर्णां तस्मै शुष्काग्रामाहरेदपशुरेव भवति यं कामयेत पशुमान्स्यादिति बहुपर्णां तस्मै बहुशाखामाहरेत्पशुमन्तमेवैनं करोतीति विज्ञायते ९
साया प्राच्युदीची प्रागुदीची वा भवतीषे त्वोर्जे त्वेति तामाच्छिनत्ति १०
अपि वेषे त्वेत्याच्छिनत्त्यूर्जे त्वेति संनमयत्यनुमार्ष्टि वा ११
इति प्रथमा कण्डिका

॥1.2॥
इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपर्णामशुष्काग्रां हरामि पशुपाम
हमित्याहरति १
वायव स्थोपायव स्थेति तया षडवरार्ध्यान्वत्सानपाकरोति २
दर्भैर्दर्भपुञ्जीलैर्वा ३
देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति ४
प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा ५
आप्यायध्वमघ्निया इन्द्राय देवभागमित्येके समामनन्ति । महेन्द्रायेत्येके ६
इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः ७
शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्त्विति प्रस्थिता अनुमन्त्रयते ८
ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते ९
यजमानस्य पशून्पाहीत्यग्निष्ठे ऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा १०
यो वा अध्वर्योर्गृहान्वेद गृहवान्भवति । आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामी
त्येते वा अध्वर्योर्गृहाः । य एवं वेद गृहवान्भवतीति विज्ञायते ११
इति द्वितीया कण्डिका इति प्रथमः पटलः

॥1.3॥
उत्तरेण गार्हपत्यमसिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता १
देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शुं वादत्ते तूष्णीमनडुत्पर्शुम् २
यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वासिदं प्रतितपति ३
न पर्शुम् ४
प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ५
देवानां परिषूतमसीति दर्भान्परिषौति ६
विष्णो स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्बमुत्सृजति ७
एकं वा स्तम्बं परिषूय तं सर्वं दाति ८
अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति ९
इदं देवानामिति परिषूतानभिमृशति । इदं पशूनामित्यतिसृष्टान् १०
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेषु दर्भानारभते ११
देवबर्हिर्मा त्वान्वङ्मा तिर्यगिति संयच्छति १२
पर्व ते राध्यासमित्यसिदमधिनिदधाति १३
आच्छेत्ता ते मा रिषमित्याच्छिनत्ति १४
संनखं मुष्टिं लुनोति १५
स प्रस्तरः १६
कुल्मिमात्रोऽरत्निः प्रादेश ऊर्वस्थि जान्वस्थि स्रुग्दण्ड इति वा तिर्यक्प्रमाणानि १७
इति तृतीया कण्डिका

॥1.4॥
पृथिव्याः संपृचः पाहीत्यनधो निदधाति १
अयुजो मुष्टींल्लुनोति २
तथा निधनानि ३
तेषां प्रस्तरोऽयुगर्थ इत्येके ४
प्रस्तरे याथाकामी ५
यदन्यत्परिषवणादुत्सर्जनाच्च तत्सर्वत्रावर्तते ६
प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम् ७
सर्वं लुत्वा देवबर्हिः शतवल्शं विरोहेत्यालवानभिमृशति ८
अदित्यै रास्नासीति त्रिधातु पञ्चधातु वा शुल्बं[१] करोति १०
आयुपिता योनिरिति प्रतिदधाति ११
अदित्यै रास्नासीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्यालुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधायेन्द्राण्यै संनहनमिति संनह्यति १२
पूषा ते ग्रन्थिं ग्रथ्नात्विति ग्रन्थिं करोति १३
स ते मास्थादिति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा १४
आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इति बर्हिरारभते । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामीति शीर्षन्नधिनिधत्ते १५
इति चतुर्थो कण्डिका

॥1.5॥
प्रेयमगादुर्वन्तरिक्षमन्विहीति यौ गमनौ तौ प्रत्यायनौ १
अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशेऽन्धः सादयति २
बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते ३
देवंगममसीत्यनधो निदधाति यथा प्रागुपसादयेत् ४
या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन् । अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतम् । अपरिमितानां परिमिताः संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्विति परिस्तरणानामधि निधान्याच्छेदनी संनहनीति यथालिङ्गम् ५
खादिरं पालाशं वैकविंशतिदारुमिध्मं करोति ६
त्रयः परिधयः ७
पलाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा यज्ञिया वृक्षाः ८
आर्द्राः शुष्का वा सत्वक्काः ९
स्तविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः १०
द्वे आघारसमिधावनूयाजसमिदेकविंशीति ११
समूलानामृते
मूलानां वा दर्भाणां पूर्ववच्छुल्बं कृत्वोदगग्रं वितत्य १२
इति पञ्चमी कण्डिका

॥1.6॥
यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविंशतिधा संभरामि सुसंभृता । त्रीन्परिधीं स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिं संभरामि सुसंभृतेति शुल्ब इध्मं संभरति १
कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति । पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा । अनधो निदधाति २
इध्मप्रवश्चनानि निदधाति ३
त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता संतनोत्यर्धमासानिति दर्भाणां वेदं करोति ४
वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य ५
शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति ६
अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोत्युपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः
शग्मो भवासि न इति ७
तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय संनयितुं वकलमन्तरमादद इति परिवासनशकलमादाय प्रज्ञातं निदधाति ८
त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९
त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानोऽनुमन्त्रयते १०
समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि ११
अलंकुर्वाते यजमानः पत्नी च १२
नवे सांनाय्य
कुम्भ्यौ यावच्छर्करं गोमयेनालिप्ते भवतः १३
इति षष्ठी कण्डिका इति द्वितीयः पटलः

॥1.7॥
अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञंकुरुते १
अपराह्णेऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति २
अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बर्हिराहरति ३
सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि ४
दक्षिणा प्रागग्रैर्दर्भैर्दक्षिणमग्निं परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान्संस्तीर्य दक्षिणाप्राञ्च्येकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति स्प्यं मेक्षणं कृष्णाजिनमुलूखलं मुसलं शूर्पमाज्यस्थालीं चरुस्थालीं येन चान्येनार्थी भवति ५
दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति ६
अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया दक्षिणतः शकटादधि निर्वपत्युत्तरतो वा ७
तां पूरयित्वा निमार्ष्टि ८
मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा ९
अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिन उलूखले प्रतिष्ठिते दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापावमविवेकम् १०
सकृत्फलीकरोति ११
दक्षिणाग्नौ जीवतण्डुलं श्रपयति १२
अपहता असुरा रक्षांसि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्वाहार्यपचनौ दक्षिणपूर्वेण वान्वाहार्यपचनं दक्षिणाप्राचीमेकस्प्यां पराचीं वेदिमुद्धत्य शुन्धन्तां पितर इत्यद्भिरवोक्ष्यायन्तु पितरो मनोजवस इत्यभिमन्त्र्य सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः
सहेति सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति १३
इति सप्तमी कण्डिका

॥1.8॥
उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघार्यैकस्प्यायां मेक्षणमासाद्य स्थालीपाकमासादयति १
दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश आसादयति २
अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम
इति दक्षिणाग्नौ पुहोति ३
यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्विती
याम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् ४
ये मेक्षणे तण्डुलास्तान्हुत्वा तूष्णीं मेक्षणमादधाति ५
न यमाय जुहोतीत्येके ६
अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये देवाः पितरो ये च मानुषा ये गर्भे
मम्रुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये
भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन्माययासुराः प्रविष्टाः । परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति ७
दक्षिणपूर्वमवान्तरदेशं सकृत्स्प्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते निदधाति ८
यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति ९
मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्प्यायां त्रीनुदका
ञ्जलीन्निनयति १०
प्रसव्यं वा त्रिः परिषिञ्चति ११
त्रीनुदपात्रान्वाजसने
यिनः समामनन्ति १२
इत्यष्टमी कण्डिका

॥1.9॥
सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्ने बर्हिषि दक्षिणापवर्गान्पिण्डान्ददात्येतत्ते ततासौ ये च त्वामन्वित्येतैः प्रतिमन्त्रम् १
तूष्णीं चतुर्थम् २
स कृताकृतः ३
प्रपितामहप्रभृतीन्वा ४
नानामगृहीतं गच्छति ५
यदि बन्धू न विद्यात्स्वधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयम् । स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् ६
यदि द्विपिता स्यादेकैकस्मिन्पिण्डे द्वौद्वावुपलक्षयेत् ७
यदि जीवपिता न दद्यादा होमात्कृत्वा विरमेत् ८
यन्मे माता प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः पिता वृङ्क्तामाभुरन्योपपद्यतां पितृभ्यः स्वधा विभ्यः
स्वधा नमः पितामहेभ्यः स्वधा विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा विभ्यः स्वधा नम इत्युपस्थायात्र पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङावर्तते ९
ओष्मणो व्यावृत उपास्ते १०
अमीमदन्त पितरः सोम्या इति व्यावृत्त ऊष्मण्यभिपर्यावर्ततेऽव्यावृत्ते वा ११
यः स्थाल्यां शेषस्तमवजिघ्रति ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पतां वीरं धत्त पितर इति १२
आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नाद्यात्तेन वा प्राश्यः १३
पूर्ववदेकस्प्यायां त्रीनुदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने वासश्च त्रिरनुपिण्डं ददाति १४
आङ्क्ष्व ततासावाङ्क्ष्व पितामहासावाङ्क्ष्व प्रपितामहासावित्याञ्जनम् १५
एवमभ्यञ्जनमभ्यङ्क्ष्वेति मन्त्रं संनमति १६
यदि नामानि न विद्यादाञ्जतां मम पितर आञ्जतां मम पितामहा आञ्जतां मम प्रपितामहा इत्याञ्जनम् । एवमभ्यञ्ज
नमभ्यञ्जतामिति मन्त्रं संनमति १७
इति नवमी कण्डिका ।

॥1.10॥
एतानि वः पितरो वासांस्यतो नोऽन्यत्पितरो मा योष्टेति वाससो दशां छित्त्वा निदधात्यूर्णास्तुकां वा पूर्वे वयसि । उत्तर आयुषि स्वं लोम १
वीतोष्मसु पिण्डेषु नमो वः पितरो रसायेति नमस्काराञ्जपति २
गृहान्नः पितरो दत्त सदो वः पितरो देष्मेति पितॄनुपतिष्ठते ३
ऊर्जं बृहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄनित्युदकं निनयति ४
मनो न्वाहुवामह इति मनस्वतीभिरुपतिष्ठते ५
उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधां देवतास्विति पितॄनुत्थापयति ६
परेत पितरः सोम्या इति प्रवाहण्या पितॄन्प्रवाहयति ७
प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्यदेशं गच्छति ८
यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते ९
अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भं धत्स्वेति मध्यमं पिण्डं पत्न्यै प्रयच्छति १०
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसदिति तं पत्नी प्राश्नाति । पुमांसं ह जानुका भवतीति विज्ञायते ११
ये सजाताः समनसो जीवाजीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समा इत्यवशिष्टानामेकं यजमानः प्राश्नाति । न वा १२
स्थाल्यां पिण्डान्समवधाय ये समाना इति सकृदाच्छिन्नमग्नौ प्रहरति १३
अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येहि देवानित्येकोल्मुकं प्रत्यपिसृज्य प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहरति १४
संतिष्ठते पिण्डपितृयज्ञः १५
अपः पिण्डानभ्यवहरेद्ब्राह्मणं वा प्राशयेत् १६
सोऽयमेवंविहित एवानाहिताग्नेः १७
औपासने श्रपणधर्मा होमश्च १८
अतिप्रणीते वा जुहुयात् १९
यस्मिञ्जुहुयात्तमुपतिष्ठेत २०
तत्र गार्हपत्यशब्दो लुप्येत संस्कारप्रतिषेधात्
२१
इति दशमी कण्डिका इति तृतीयः पटलः

॥1.11॥
अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वाग्निहोत्रं जुहोत्यग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति १
नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते २
हुते सायमग्निहोत्रे सायंदोहं दोहयति ३
अग्नीन्परिस्तीर्याग्निमग्नी वा सांनाय्यपात्राणि प्रक्षाल्योत्तरेण गार्हपत्यं दर्भान्संस्तीर्य द्वन्द्वं न्युञ्चि प्रयुनक्ति ४
कुम्भीं शाखापवित्रमभिधानीं निदाने दारुपात्रं दोहनमयस्पात्रं दारुपात्रं वापिधानार्थमग्निहोत्रहवनीमुपवेषं च ५
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे
कुरुते ६
पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनात्विति तृणं काष्ठं वान्तर्धाय छिनत्ति ७
न नखेन ८
विष्णोर्मनसा पूते स्थ इत्यद्भिरनुमृज्य पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनात्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । वसोः सूर्यस्य रश्मिभिरिति तृतीयम् ९
आपो देवीरग्रेपुव इत्यभिमन्त्र्योत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रज्ञाते पवित्रे निदधाति । आपो देवीः शुद्धा स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोः सूर्यस्य रश्मिभिः । गां दोहपवित्रे रज्जुं सर्वा पात्राणि शुन्धतेति प्रोक्ष्यमाणान्यभिमन्त्र्यैता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते यजमानः १०
इत्येकादशी कण्डिका

॥1.12॥
निष्टप्तं रक्षो निष्टप्तोऽघशंस इति गार्हपत्ये सांनाय्यपात्राणि प्रतितय्य धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय निरूढं जन्यं भयं निरूढाः सेना अभीत्वर्रारिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्य मातरिश्वनो घर्मोऽसीति तेषु कुम्भीमधिश्रयति १
अप्रस्रंसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं बिभृतामिन्द्राय शृतं दधीति वा २
भृगूणामङ्गिरसां तपसा तप्यस्वेति प्रदक्षिणमङ्गारैः पर्यूह्य वसूनां पवित्रमसीति तस्यां प्रागग्रं शाखापवित्रमत्यादधाति ३
उदक् प्रातः ४
कुम्भीमन्वारभ्य वाचं यच्छति ५
पवित्रं वा धारयन्नास्ते ६
अदित्यै रास्नासीत्यभिधानीमादत्ते ७
त्रयस्त्रिंशेऽसि तन्तूनां पवित्रेण सहागहि । शिवेयं रज्जुरभिधान्यघ्नियामुपसेवतामित्यादीयमानामभिमन्त्रयते यजमानः ८
पूषासीति वत्समभिदधाति ९
उपसृष्टां मे प्रब्रूतादिति संप्रेष्यति १०
उपसृजामीत्यामन्त्रयते । अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीरिति वत्समुपसृजति ११
गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्टेति संप्रेष्यति १२
यद्युपसृष्टां व्यवेयात्सांनाय्यं मा विलोपीति ब्रूयात् १३
उपसीदामीत्यामन्त्रयते । अयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवन्तीरुप वः सदेयमिति दोग्धोपसीदति १४
न श्रूद्रो दुह्याद्दुह्याद्वा १५
दारुपात्रे दोग्धि १६
उपसृष्टां दुह्यमानां धाराघोषं च यजमानोऽनुमन्त्रयते । अयक्ष्मा वः प्रजया संसृजामीत्युपसृष्टाम् । द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह
वातेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानाम् १७
इति द्वादशी कण्डिका ।

॥1.13॥
उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीं सुवर्विदम् । तदिन्द्राग्नी जिन्वतं सूनृतावत्तद्यजमानममृतत्वे दधात्विति धाराधोषम् १
दुग्ध्वा हरति २
तं पृच्छति कामधुक्षः प्र णो ब्रूहीन्द्राय हविरिन्द्रियमिति ३
अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह ४
सा विश्वायुरित्यनुमन्त्रयते ५
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण
सुपुवेति कुम्भ्यां तिरः पवित्रमासिञ्चति ६
हुत स्तोको हुतो द्रप्स इति विप्रुषोऽनुमन्त्रयते ७
एवं द्वितीयां तृतीयां च दोहयति ८
सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते । सा विश्वकर्मेति तृतीयाम् ९
तिस्रो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति त्रिर्वाचं विसृज्यानन्वारभ्य तूष्णीमुत्तरा दोहयित्वा दोहनेऽप आनीय संपृक्ष्यध्वमृतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुशृतं करोति १०
दृंह गा दृंह गोपतिं मा वो यज्ञपती रिषदिति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा ११
एकस्या द्वयोस्तिसृणां वैकाहे द्व्यहे त्र्यहे वा पुरस्तादुपवसथादातञ्चनार्थं दोहयित्वा संततमभिदुहन्त्योपवसथात् १२
तेन शीतबुध्नमातनक्ति १३
सोमेन त्वातनच्मीन्द्राय दधीति दध्ना १४
यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यग्निहोत्रोच्छेषणमन्ववधायायं पयः सोमं कृत्वा स्वां योनिमपिगच्छतु । पर्णवल्कः पवित्रं सौम्यः सोमाद्धि
निर्मित इति परिवासनशकलमन्ववदधाति १५
इति त्रयोदशी कण्डिका ।

॥1.14॥
ओषधयः पूतिकाः क्वलास्तण्डुलाः पर्णवल्का इत्यातञ्चनविकल्पाः १
उच्छेषणाभावे तण्डुलैरातञ्च्यात्तण्डुलाभाव ओषधीभिः २
आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्यज्ञे यजमानाय जागृतेत्ययस्पात्रे दारुपात्रे वाप आनीयादस्तमसि विष्णवे त्वा यज्ञायापि दधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इति तेनापिदधाति । अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारय माति
गुरिति यजमानो जपति ३
यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वापिधानेऽनुप्रविध्येत् ४
विष्णो हव्यं रक्षस्वेत्यनधो निदधाति ५
इमौ पर्णं च दर्भं च देवानां हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रज्ञातं शाखापवित्रं निदधाति ६
तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति ७
उपधाय कपालानि सायंदोहवत्प्रातर्दोहं दोहयति ।
आतञ्चनापिधाने निधानं च निवर्तते । नासोमयाजी संनयेत्संनयेद्वा ८
नागतश्रीर्महन्द्रं यजेत । त्रयो वै गतश्रिय इत्युक्तम् ९
और्वो गौतमो भारद्वाजस्तेऽनन्तरं सोमेज्याया महेन्द्रं यजेरन् १०
यो वा कश्चित् ११
ततः संप्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपां रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोक इति १२
परिस्तरणीमेतामेके समामनन्ति १३
उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन्परिस्तृणाति १४
उदगग्राः पश्चात्पुरस्ताच्च १५
एतत्कृत्वोपवसति १६
अग्न्यन्वाधानं वत्सापाकरणमिध्माबर्हिर्वेदो वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा श्वोभूत आप्यलेपं निनीयोत्तरं परिगृह्णीयात् । परिस्तरणं च । पूर्वेद्युरमावास्यायां पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासाः १७
सद्यो वा सद्यस्कालायां सर्वं
क्रियते १८
इति चतुर्दशी कण्डिका इति चतुर्थः पटलः

॥1.15॥
उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः १
चत्वार ऋत्विजः २
पूर्ववदग्नीन्परिस्तृणाति यद्यपरिस्त्रीर्णा भवन्ति ३
कर्मणे वां देवेभ्यः शकेयमिति हस्ताववनिज्य यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य संततामुलपराजीं
स्तृणात्याहवनीयात्तूष्णीं दक्षिणामुत्तरां च ४
दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्पयति पूर्वं ब्रह्मणोऽपरं यजमानस्य ५
उत्तरेण गार्हपत्याहवनीयौ दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि ६
स्फ्यश्च कपालानि चेति यथासमाम्नातमपराणि प्रयुज्य स्रुवं जुहूमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि ७
तान्युत्तरेणावशिष्टानि ८
अन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणीति ९
प्रणीताप्रणयनं पात्रसंसादनात्पूर्वमेके समामनन्ति । खादिरः स्रुवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा १०
एतेषां वा वृक्षाणामेकस्य स्रुचः कारयेत् ११
बाहुमात्र्योऽरत्निमात्र्यो वाग्राग्रास्त्वक्तोबिला हंसमुख्यः १२
स्फ्यः
शम्या प्राशित्रहरणमिति खादिराणि १३
वारणान्यहोमार्थानि भवन्ति १४
इति पञ्चदशी कण्डिका

॥1.16॥
अत्र पूर्ववत्पवित्रे करोति यदि न संनयति १
संनयतस्तु ते विभवतः २
वानस्पत्योऽसि देवेभ्यः शुन्धस्वेति प्रणीताप्रणयनं चमसमद्भिः परिक्षालयति तूष्णीं कंसं मृन्मयं च । कंसेन प्रणयेद्ब्रह्मवर्चसकामस्य मृन्मयेन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य । अपरेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय तस्मिन्को वो गृह्णाति स वो गृह्णातु कस्मै वो गृह्णामि तस्मै वो गृह्णामि पोषाय व इत्यप आनयति ३
अपो गृह्णन्ग्रहीष्यंश्च पृथिवीं मनसा ध्यायति ४
उपबिलं चमसं पूरयित्वा प्रोक्षणीवदुत्पूयाभिमन्त्र्य ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति संप्रेष्यति ५
सर्वत्र प्रसव उक्ते करोति ६
प्रणीयमानासु वाचं यच्छतोऽध्वर्युर्यजमानश्चा हविष्कृतः ७
को वः प्रणयति स वः प्रणयत्वपो देवीः प्रणयानि यज्ञं संसादयन्तु नः । इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरिति समं प्राणैर्धारयमाणः स्फ्येनोपसंगृह्याविषिञ्चन्हरति ८
पृथिवीं च मनसा ध्यायति ९
को वो युनक्ति स वो युनक्तित्युत्तरेणाहवनीयमसंस्पृष्टा दर्भेषु सादयति १०
नेङ्गयन्ति नेलयन्त्या संस्थातोर्दर्भैरभिच्छाद्य ११
संविशन्तां दैवीर्विशः पात्राणि देवयज्याया इति
सपवित्रेण पाणिना पात्राणि संमृश्य १२
इति षोडशी कण्डिका ।

॥1.17॥
वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमादत्ते । वेषाय त्वेति शूर्पम् १ 1.17.1
प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्य यजमान हविर्निर्वप्स्यामीत्यामन्त्रयते २
प्रवसत्यग्ने हविर्निर्वप्स्यामीति ३
उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ४
अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति व्रीहिमद्यवमद्वा ५
धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा ६
त्वं देवानामसि सस्नितममित्युत्तरामीषामालभ्य जपति ७
विष्णुस्त्वाक्रंस्तेति सव्ये चक्रे दक्षिणं पादमत्याधायाहुतमसि हविर्धानमित्यारोहति ८
उरु वातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्ष इति पुरोडाशीयान्प्रेक्षते ९
निरस्तं रक्षो निरस्तोऽघशंस इति यदन्यत्पुरोडाशीयेभ्यस्तन्निरस्योर्जाय वः पयो मयि धेहीत्यभिमन्त्र्य दशहोतारं व्याख्याय शूर्पे पवित्रे निधाय तस्मिन्नग्निहोत्रहवण्या हवींषि निर्वपति तया वा पवित्रवत्या १०
व्रीहीन्यवान्वा ११
यच्छन्तां पञ्चेति मुष्टिं गृहीत्वा स्रुचि मुष्टिमोप्य देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं निर्वपामीति त्रिर्य
जुषा तूष्णीं चतुर्थम् १२
इति सप्तदशी कण्डिका

॥1.18॥
एवमुत्तरं यथादेवतमग्नीषोमाभ्यामिति पौर्णमास्याम् । इन्द्राग्निभ्यामित्यमावास्यायाम् १
चतुरो मुष्टिन्निरुप्य निरुप्तेष्वन्वोप्येदं देवानामिति निरुप्तानभिमृशति । इदमु नः सहेत्यवशिष्टान् २
स्फात्यै त्वा नारात्या इति निरुप्तानेवाभिमन्त्र्येदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्यख्यमिति प्राङ् प्रेक्षते ३
सुवरभिविख्येषमिति सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिरित्याहवनीयं स्वाहा द्यावापृथिवीभ्यामिति स्कन्नानभिमन्त्र्यं दृंहन्तां दुर्या द्यावापृथिव्योरिति प्रत्यवरोह्योर्वन्तरिक्षमन्विहीति हरति ४
अदित्यास्त्वोपस्थे सादयामीत्यपरेण गार्हपत्यं यथादेवतमुपसादयति ५
आहवनीयं वा यद्याहवनीये श्रपयति ६
यदि पात्र्या निर्वपेद्दक्षिणतः
स्फ्यमुपधाय तस्यां सर्वाञ्छकटमन्त्राञ्जपेत् ७
इत्यष्टादशी कण्डिका इति पञ्चमः पटलः

॥1.19॥
सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य ब्रह्मन्प्रोक्षिष्यामीति ब्रह्माणमामन्त्र्य देवस्य त्वेत्यनुद्रुत्याग्नये वो जुष्टं प्रोक्षामीति यथादेवतं हविस्त्रिः प्रोक्षन्नाग्निमभिप्रोक्षेत् १
यं द्विष्यात्तस्याभिप्रोक्षेत् २
उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति कृष्णाजिनमादायावधूतं रक्षोऽवधूता अरातय इत्युत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिष्टाद्विशसनम् ३
अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशे वा प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति ४
पुरस्तात्प्रतीचीं भसदमुपसमस्यति ५
अनुत्सृजन्कृष्णाजिनमधिषवणमसीति तस्मिन्नुलूखलमधिवर्तयति ६
अनुत्सृजन्नुलूखलमग्नेस्तनूरसीति तस्मिन्हविरावपति त्रिर्यजुषा तूष्णीं चतुर्थम् ७
अद्रिरसि वानस्पत्य इति मुसलमादाय हविष्कृदेहीति त्रिरवहन्ति । अनवघ्नन्वा हविष्कृतं ह्वयति ८
हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्रवेति वैश्यस्य हविष्कृदाधावेति शूद्रस्य ९
प्रथमं वा सर्वेषाम् १०
अव रक्षो दिवः सपत्नं वध्यासमित्यवहन्ति ११
इत्येकोनविंशी कण्डिका

॥1.20॥
उच्चैः समाहन्तवा इति संप्रेष्यति १
कुटरुरसि मधुजिह्व इत्याग्नीध्रोऽश्मानमादायेषमावदोर्जमावदेति दृषदुपले समाहन्ति २
द्विर्दृषदि सकृदुपलायां त्रिः संचारयन्नवकृत्वः संपादयति ३
सावित्रेण वा शम्यामादाय तया समाहन्ति ४
वर्षवृद्धमसीति पुरस्ताच्छूर्पमुपोहत्युत्तरतो वा ५
वर्षवृद्धा स्थेत्यभिमन्त्र्य प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति ६
परापूतं रक्षः परापूता अरातय इत्युत्करे परापुनाति ७
प्रविद्धं रक्षः पराध्माता अमित्रा इति तुषान्प्रस्कन्दतोऽनुमन्त्रयते ८
मध्यमे पुरोडाशकपाले तुषानोप्य रक्षसां भागो
ऽसीत्यधस्तात्कृष्णाजिनस्योपवपत्युत्तरमपरमवान्तरदेशम् ९
हस्तेनोपवपतीति बृह्वृचब्राह्मणम् १०
अद्भिः कपालं संस्पर्श्य प्रज्ञातं निधायाप उपस्पृश्य वायुर्वो वि विनक्त्विति विविच्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति पात्र्यां तण्डुलान्प्रस्कन्दयित्वादब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य त्रिष्फलीकर्तवा इति संप्रेष्यति ११
या यजमानस्य पत्नी साभिद्रुत्यावहन्ति १२
यो वा कश्चिदविद्यमानायाम् १३
इति विंशी कण्डिका

॥1.21॥
देवेभ्यः शुन्धध्वं देवेभ्यः शुन्ध्यध्वं देवेभ्यः शुम्भध्वमिति सुफलीकृतान्करोति । तूष्णीं वा १
प्रक्षाल्य तुण्डुलांस्त्रिष्फलीक्रियमाणानां यो न्यङ्गो
अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादित इत्युत्करे त्रिर्निनयति २
अत्र कृष्णाजिनस्यादानादि प्रागधिवर्तनात्कृत्वा दिव स्कम्भनिरसीति कृष्णाजिन उदीचीनकुम्बां शम्यां निधाय धिषणासि पर्वत्येति शम्यायां दृषदमत्याधाय धिषणासि पार्वतेयीति दृषद्युपलामत्यादधाति ३
पूर्ववदनुत्सर्गः ४
अंशव स्थ मधुमन्त इति तण्डुलानभिमन्त्र्य देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टमधिवपामीति यथादेवतं दृषदि तण्डुलानधिवपति त्रिर्यजुषा तूष्णीं चतुर्थम् ५
प्राणाय त्वेति प्राचीमुपलां प्रोहत्यपानाय त्वेति प्रतीचीं व्यानाय त्वेति मध्यदेशे व्यवधारयति प्राणाय त्वापानाय त्वा व्यानाय त्वेति संततं पिनष्टि ६
दीर्घामनु प्रसितिमायुषे धामिति प्राचीमन्ततोऽनुप्रोह्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वादब्धेन वश्चक्षुषावेक्ष इत्यवेक्ष्यासंवपन्ती पिंषाणूनि कुरुतादिति संप्रेष्यति ७
दासी पिनष्टि पत्नी वा ८
अपि वा पत्न्यवहन्ति शूद्रा पिनष्टि ९
इत्येकविंशी कण्डिका इति षष्टः पटलः
 
॥1.22॥
आहवनीये गार्हपत्ये वा हवींषि श्रपयति १
धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणिं दहाहिरसि बुध्निय इत्यभिमन्त्र्यापाग्नेऽग्निमामादं जहीति गार्हपत्यात्प्रत्यञ्चावङ्गारौ निर्वर्त्य निष्क्रव्यादं सेधेति तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्या देवयजं वहेति दक्षिणमवस्थाप्य ध्रुवमसीति तस्मिन्नध्यमं पुरोडाशकपालमुपदधाति २
निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्याधाय धर्त्रमसीति पूर्वं द्वितीयं संस्पृष्टम् । धरुणमसीति पूर्वं तृतीयम् । चिदसि विश्वासु दिक्षु सीदेति मध्यमाद्दक्षिणम् । परिचिदसि विश्वासु
दिक्षु सीदेति मध्यमादुत्तरम् ३
यथायोगमितराणि ४
इति द्वाविंशी कण्डिका

॥1.23॥
मरुतां शर्धोऽसीति षष्ठम् । धर्मासीति सप्तमम् । चित स्थेत्यष्टमम् १
एवमुत्तरं कपालयोगमुपदधाति २
अपि वा मध्यममुपधाय सव्यस्य पाणेरङ्गुल्याभिनिधाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय धर्त्रमसीति तस्मादपरं धरुणमसीति तस्मात्पूर्वं यथायोगमितराणि ३
तस्यतस्याङ्गुल्याभिनिधानमङ्गाराधिवर्तनं च वाजसनेयिनः समामनन्ति ४
चित स्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा ५
भृगूणामङ्गिरसां
तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूह्य मदन्तीरधिश्रयति ६
इति त्रयोविंशी कण्डिका इति सप्तमः पटलः

॥1.24॥
प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्रवत्यां पिष्टानि संवपति देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं संवपामीति यथादेवतं त्रिर्यजुषा तूष्णीं चतुर्थम् १
संवपन्वाचं यच्छति तामभिवासयन्विसृजते २
प्रोक्षणीवत्पिष्टान्युत्पूय प्रणीताभिः संयौति ३
अन्या वा यजुषोत्पूय यदि प्रणीता नाधिगच्छेत् ४
स्रुवेण प्रणीताभ्य आदाय वेदेनोपयम्य समापो अद्भिरग्मतेति पिष्टेष्वानीयाद्भिः परि प्रजाता इति तप्ताभिरनुपरिप्लाव्य जनयत्यै त्वा संयौमीति संयुत्य मखस्य शिरोऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति विभज्य समौ पिण्डौ कृत्वा यथादेवतमभिमृशतीदमग्नेरित्याग्नेयम् । इदमग्नीषोमयोरित्यग्नीषोमीयम् ५
इदमहं सेनाया अभीत्वर्यै मुखमपोहामीति वेदेन
कपालेभ्योऽङ्गारानपोह्य घर्मोऽसि विश्वायुरित्याग्नेयं पुरोडाशमष्टासु कपालेष्वधिश्रयति ६
एवमुत्तरमुत्तरेषु ७
एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि
क्रियन्ते ८
इति चतुर्विंशी कण्डिका

॥1.25॥
समानजातीयेन कर्मणैकैकमपवर्जयति १
यानि विभवन्ति सकृत्तानि क्रियन्ते २
उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन्सर्वाणि कपालान्यभिप्रथयति ३
अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं
करोति ४
यावन्तं वा मन्यते ५
तं न सत्रा पृथं करोतीत्येके ६
त्वचं गृह्णीष्वेत्यद्भिः श्लक्ष्णीकरोत्यनतिक्षारयन् ७
अन्तरितं रक्षोऽन्तरिता अरातय इति सर्वाणि हवींषि त्रिः पर्यग्नि कृत्वा देवस्त्वा सविता श्रपयत्वि
त्युल्मुकैः परितपति ८
अग्निस्ते तनुवं मातिधागिति दर्भैरभिज्वलयति ज्वालैर्वा ९
अविदहन्तः श्रपयतेति वाचं विसृजते १०
आग्नीध्रो हवींषि सुशृतानि करोति ११
सं ब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति १२
अत्र वा वाचं विसृजेत् १३
अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रो लोखा लिखति प्राचीरुदीचीर्वा १४
तास्वसंस्यन्दयंस्त्रिर्निनयति प्रत्यगपवर्गमेकताय स्वाहेत्येतैः प्रतिमन्त्रम् १५
निनीय वाभितपेदभितपेत् १६
इति पञ्चविंशी कण्डिका
इति प्रथमः प्रश्नः

2 श्रीरामामिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषितं आपस्तम्बश्रौतसूत्रम् [खं. १, सू. १. हरि ओम् (सू.) अथातो दर्शपूर्णमासौ व्याख्यास्यामः ॥ १ ॥ (भा) 1 अथेत्युपोद्धात यज्ञ व्याख्यास्याम' इति परिभाषाया 2 यज्ञजातिशब्देन एकविंशतिसस्थस्य यज्ञस्य व्याख्या प्रतिज्ञाता । (यज्ञभेदाः]

  • सप्त पाकयज्ञसस्थाः, - औपा सनहोमो वैश्वदेव 'पार्वणमष्टका मासि-

श्राद्धं सर्पबलिरीशानबलिरिति ॥ [यागकालः | R (वृ) अत्र दर्शपूर्णमासादीना काला उच्यन्ते - यदहश्चन्द्रमा: पूर्ण उत्सर्पेत् इत्याद्यौपवसथ्यकाळानुसारेण द्वितीयेऽहनि यागः । श्वः पूरि- तेति पूर्वाह्नेऽल्पपञ्चदशीपक्षे । खर्विकां तृतीयामुपवसेदित्ययं पक्षः प्रति पदि पूर्वा संधिपक्षे उत्तरेऽहनि सङ्गवान्त प्रतिपत्सभवपक्षे । सच- 'म्कालता तु पूर्वाह्नेऽल्पपञ्चदशीसन्निपाते केवलप्रतिपत्प्रथमांशसभव एव । विकृतीना तु रात्रावपराह्ने वा संधिपक्ष तस्मिन्नहन्यनुष्ठानम् ; सद्यः पूर्वेधुरारभ्य वा । पूर्वाह्ने सघिपक्षे प्रकृति कृत्वा पश्चात्सयस्कालैव विकृतिः । तत्र न खर्विकोपवास । यदहर्न दृश्यते तदहरमावास्यायामिति " मध्यन्दिनात्परतस्सघिपक्षे । श्वो न द्रष्टार इत्युत्तर पूर्वाद संधिपक्षे । विकृतिकाल: पूर्ववत् । पिण्डपितृयज्ञस्तु सधिमदहोरात्रा प राहादौ ॥ अथातो – स्यामः । अत्र भाष्यम्; अथेत्युपोद्धात इति :- 1 अथोपोद्धातः -ख. ग. 2 यज्ञ जाति वचन शब्देन -ख. ग. आतिशब्देन-अ. ४ कथमे कविंशतिसंस्थो यज्ञ इति चेत् सप्त-क. ख. ज. 4 सनामि-अ. पार्वणा-ग. स्काला-घ. 7 दृश्येतेति मध्यन्दिना - क. घ. दृश्येति मध्यन्दिना-ख. 8 एव-घ. 6 खं १, सू. १ ] श्रीराम निचिद्वृत्ति सहित वर्तस्वामिभाष्यभूषिते

-3

(भा) सप्त हविर्यज्ञसस्थाः ; - अग्निहोत्र दर्शपूर्णमासौ आग्रयण चातुर्मा- स्यानि निरूढपशुबन्धः सौत्रामाण 'पिण्डपितृयज्ञादयो दर्वीहोमा इति ॥ सप्त सोमसस्थाः - अग्निष्टोमोऽत्यग्निष्टोम उक्थ्य षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति ॥ --

[पशुहविर्भेदाः] तत्र यज्ञसाधनानि हवींषि ; - पशुप्रभव दशविध पयो दध्या- ज्यमामिक्षा वाजिन वपा त्व ड्यास लोहित पशुरस इति ॥ [उपोद्धातनिर्वाहः ] (वृ) अथशब्दस्यानन्तर्यार्थत्वात् पूर्ववृत्तापेक्षाया 'यज्ञ व्याख्यास्याम' इति परिभाषा पूर्ववृत्तोपोद्धातरूपोच्यते । 'तदानन्तर्यमथ 'शब्दस्यार्थः ॥ [दवहोमताहेतुः] दर्वीहोमा इति – यज्ञशब्दवाच्यत्वेऽपि पिण्डपितृयज्ञस्य वषट्- कारप्रदानत्वाभावाद्दवहोमता । आदिशब्देन 'चतुर्होतृहोमादिग्रहणम् || [अत्यग्निष्टोमपदार्थ.] - ' सप्तसोम – र्याम इति अभिष्टोमे यस्मिन् राजन्यस्य षोडशी गृह्यते सोऽत्यग्निष्टोम | ब्राह्मणस्याप्यत्यग्निष्टोमो लभ्यते चत्वारिंशत्स- स्कारनियमात् || [तत्तद्धविस्स्थानानि] तत्र वींषि 8 'ससाधनकयज्ञव्याख्याप्रतिज्ञानाद्यज्ञसाधन- हवींष्युच्यन्ते । पशुप्र - पशुरस इति - अश्वमेघे त्वच उत्कृत्य वपाना-


1 पिण्ड पितृ यज्ञ इति- ख. ज. 2 पशुप्रभवानि दशविधानि -ग. 3 त्वचोमास - घ 4 'वृत्तस्य कस्यचिदनन्तरस्यानुपलम्भात् नेहानन्तर्यार्थोऽथशब्द इति रुद्रदत्त 6 शब्दार्थ -क. 8 6 चातुर्होत्र क. 7वृत्तिरियं प्रायोव्याख्येया- व्याख्येयनिखिलानुपूर्व्यनुवादपरा । तत्रानुपयोगिता निखिलानुवादस्यालोच्य आद्यन्त- भागमात्र संगृह्य प्रतीकतया प्रदर्शयाम 8 तत्साधनक- क्र. (मु. रो) तु वसा इति पशुरसस्थाने पाठ 8 मुद्रिते आपस्तम्बश्रौतसूत्रे प्रथम प्रश्ने प्रथम पटल [ खं १, सू [ औषधहविर्भेदा ] 1 (भा) औषध द्वादशविध; - ओषधयस्तण्डुला पिष्टानि फलीकर- णाः पुरोडाश ओदनो ' यवागू. पृथुका लाजा घानासक्तवस्सुरेति || 2 | अन्यानि हवीषि] ' आकाशो वायुरापो मधु सोम कृष्णलानि किंशुकानि समिध शकलानि बर्हि करीराणि खर्जूराणीति स्वाहाकारवषट्कारप्रदानानि॰ || ! गौण हविः] 'वायुश्शरीरी तुषा इत्येतान्यपि यज्ञसाधनानि 4 अभिश्शरीर हवींषि देवतार्थत्वात् ।। b) (वृ) मिति 'वचनात् । अश्वम्य लोहित स्विष्टकृदर्थमिति च । पशुरसोवसा | 'वचनादन्यानि हवींषि आकाशो-खर्जूराणीति- आकाशो मनो (हे) होमे । वायुर्वातनामहोमे । आपस्ससृष्ट ( हविषि) होमे । मधु मधुना जुहोतीति । कृष्णलानि प्राजापत्यायाम् । किंशुकानि सर्पबल्याम् । शकलान्याधाने । करीराणि खर्जूराणि च 'कारीर्याम् । 10 स्वाहाकारवषट्कारमदानान्येतानि हवींषि ॥ - अग्निः शरी- र्थत्वात् इति - एतेषामपि यज्ञसाघनत्वम् । तुषग्रहणेन "शकल्लोहितादीनामनुनिष्पन्नाना महोमसाधनाना ग्रहणम् | [उपचार हेतु.] हवीं —र्थत्वात् ;- हविश्शब्दो देवतायै त्याज्येषु वर्तते पयःप्रभृतिषु खर्जूरान्तेषु ॥ 1 णानिक. ज. 2 यवागू पृथुकलाजा - ग 5 नीति-ज. कृष्णला. ग 6 प्राणश्श - अ " अन्यानिचह - घ. निदघातीति च - घ. लामादी - घ. 4 3 अन्यान्यपि हर्वाषि-स्त्र 7 विधानात् 8 स्विष्टकृदर्थ 11 पाकृ- 10 एतानिहवाष-नानि घ. श्रीराममेचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [नित्या यशा: ] (*)

  • (भा) सोमा तानि तु नित्यानि ' ' नैयमिक तहणसस्तुतम्' इति

वसिष्ठवचनात् ॥ खं १, सू १ ] 2157 [नित्यताहेतव.] सोमावरानि श्रूयन्ते तानि कर्तव्यान्यवर्धयमिति । अतोऽफलार्थिनापि कर्तव्यानि ऋणश्रुते. अभ्यासविधानात् अक्रियायां च [ हेतुविवरणम् ] 4 ( वृ) सोमान्तानि तु वचनात् इति - त्रिभिऋणवा जायते ब्रह्मचयेणर्षिभ्यो यज्ञेन देवेभ्य प्रजया पशुभ्य. ' इति । यज्ञश (ब्दस्य) ब्द सामान्यवचनतया एकविंशतिसस्थयज्ञपरत्वाभिप्राय ॥ /- ( सोमावरा—बश्यमिति – आपस्तम्चेन वानप्रस्थधर्मे विद्य समाप्य दार कृत्वा' इत्यादिना नित्यकर्तव्यकर्मकाण्डे 'सोमावस र्ध्यानि यानि श्रूयन्ते' इति निर्देशाच्च । - , अतोडफला श्रुतेः अत अफलार्थिनाऽपि कर्तव्यत्वान्नित्यता । - - निमित्तानपेक्षत्वाच्च ऋणसस्तुते । सर्वेषा नित्यत्वे हेत्वन्तरमाह - अभ्यासविधानात् –'धर्मों वा एषोऽशान्त । अहरह- प्रवृज्यते । यदग्निहोत्रम्' इति, 'तर सततमुत्तरेऽर्धमास आलभते । त कालेकाल आगते यजते । अर्घमासेऽर्धमासे प्रवृज्यते' इति 'ताभ्यां यावज्जीव यजेत' इति च । 'यो वै सोम भक्षयित्वा' इत्यारभ्य 'पुनर्भक्षोऽस्य सोमपीथो भवति' इति सोमस्य ' वसन्ते वसन्ते ज्योतिष्टोमेन यजेत'

  • इत्यादिना चाभ्यासविधानात् । काम्यत्वे कामनाया सत्यामेव प्रयो-

गादभ्यासविधानमनर्थकम् । तथा निमित्ते सत्येव नैमित्तिकमिति ॥ ., अक्रियायां – धानात् —–— अक्रियाया केषाचिदैन्द्रामपशुवैश्वान - - 2 न्तानिकर्माणि - ज. 1 न्तानि च - ख घ. न्तानिनित्यानि - ग 3 दिनाकर्तव्य - घ. 4 इत्यादिनाभ्यास - क. आपस्तम्बश्रांतसूत्रे प्रथमप्रश्न प्रथम पटल [ख. १, सू १ (भा) ऐन्द्रामपशुविधानात् सोमस्यात्मस्परणार्थत्वाच 'स एतांश्चतुर्हो - तॄनात्मस्परणानपश्यत्' इति । अतो व्याख्यातव्यानि ॥ [ दर्शपूर्णमासप्राथम्यम् | 1 शाखादौ दर्शपूर्णमासमन्त्राणा मेव पूर्वमानानात् आघाने- ष्टीनामपि दर्शपूर्णमासप्रकृतित्वात् आघानादपि पूर्व दर्शपूर्णमासव्याख्या क्रियते ॥ (घ) रेष्टयादिप्रायश्चित्तविधानाच | काम्यस्याकरणे प्रायश्चित्ताभावाञ्च । तथा र्दशर्पूर्णमासयो ‘परमामेव काष्ठा गच्छति' इति अपवर्गार्थत्वात् । 'स्वर्गकामो दर्शपूर्णमासाभ्याम्' इत्यादिषु च स्वर्गशब्दस्य अपरि मितनिश्रेयस रूपमोक्षपरत्वेनापि सभवात् । ‘पञ्चहोतार चामीथ्रे पशुकामस्य ' इत्यत्र भाष्यकारेण स्वर्गशब्दस्य तथा व्याख्यानात् अत्रापि मोक्षपरत्वम् । अत. स्वर्गफलत्वश्रवणेऽपि नित्यत्वमुपपद्यते । 'वसन्ते वसन्ते ज्योतिष्टोमेन' इति ' उक्थ्यादिसस्थानामपि ज्योति- ष्टोमत्वान्नित्यत्वम् । पाक्षिकस्त्वभ्यासः 'अपुनर्भक्षोऽस्य सोमपीथो भवति' इति लिङ्गादिति वक्ष्यति । अभ्यासपक्षे तु पशुकामादिगुण- फलार्थिनापि कर्तव्यानि ॥ सोमस्या – इति–आत्मनिष्क्रयणार्थत्वावश्यंभाविता। अग्नि- होत्रदर्श पूर्णमासचातुर्मास्यपशुबन्धसोमान्ताना निर्देशात् । [मृलोक्त हेतूपपत्तिः] - अतो – व्यानि – सर्वाधिकारिणां नित्यकर्तव्यत्वात् । अव्या- ख्याने च स्वरूपाज्ञानान्नित्यवदनुष्ठानानुपपत्तेः । शाखादौ - क्रियते - ननु च अन्वाधानाद्येव वक्तव्यम्; किमर्थं 1 णा पूर्व. 2 उक्थ्यादीनामपि-क. खं. १, सू १ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [अधिकारावश्यकता] 7 1 (भा) ' यदि न क्रियेताधिकार यान्यङ्गान्युत्तरत्र वक्ष्यन्ते तानि कस्येति न ज्ञायेरन् । 'ततो दर्शपूर्णमासाधिकार क्रियते । इदानीं पदादि ३ - अथ अत दर्शपूर्णमासौ वि आख्यास्याम || । - [अथ शब्दार्थ ] , अथशब्दो मङ्गलार्थ ; 'मङ्गलादीनि हि शास्त्राणि प्रथन्ते ! अध्येतार श्रोतारश्चायुष्मन्तो भवन्ति ' इति श्रुतेः । आनन्तर्यार्थो वा लोकवेदवत्, ।। [व्याख्याssवश्यकी] सक्षेपतो यज्ञो व्याख्यात परिभाषायाम् बिस्तरेण दर्शपूर्णमासा- i (बू) अथातो दर्शपूर्णमासा' वित्यादि सूत्रम् ' उच्यते - यदि न-क्रियते । उपोद्धात पदच्छेद पदार्थ पदविग्रह । आक्षेपश्च समाधिश्च व्याख्या षोढा प्रकीर्तिता || 5 इति व्याख्यानप्रकारा. । अत्र उपोद्धातरूप यज्ञ व्याख्यास्याम इत्याद्युक्तम् । इदानीं पदादि – पदच्छेदा युच्यते । उपरितनसूत्राणामपि पदच्छेदादिरूप व्याख्यान कर्तव्यमित्येतत्प्रदर्शनार्थं प्रथमसूत्र " एव व्याख्यान क्रियते ॥ 6 - अथ – स्यामः - इति पदच्छेद । अथ पदार्था उच्यन्ते --- अथ शब्दो – श्रुतेः – आदौ मङ्गलं कार्यम्; अथ श्रुतिर्हि मङ्गलम् ! तस्य कोऽर्थ इत्यत्राह — आनन्त – वत् – लोके स्नातःअथेदानीं भुत इति ; वेदे 'हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इति । संक्षपतो – व्याख्यायेते - इति आनन्तर्य प्रकटितम् ॥ - - 2 अतो- ज. 1 यदि न क्रियते -क. यदि चनादित क्रियेता-ख. घ 3 पदानि इति पा 4 वित्यधिकार - घ. ॰ द्यप्युच्यते-घ. 6 एवं - घ. 7र्यप्रक- टनम्-घ. 8 आपस्तम्बश्रोतसूत्रे प्रथमप्र ने प्रथम पटल [ख १, सू. १ (भा) वनन्तर व्याख्यायेते । अतश्शब्दो 'हत्वर्थ । यस्माद्दर्शपूर्णमा- सावव्याख्याता’चशक्यौ प्रयोक्तुम्, अक्रियाया च दोष, अत उच्यते ॥ दर्शशब्दार्थ.' दृश्यते यस्मिन् क्षणे सूर्येण सङ्गतश्चन्द्रमा सिद्धै स क्षणो 'दर्श । तद्योगादहोरात्रम् | तत्कालवर्तित्वात्प्रधानसमुदाय | कानि पुनस्तानि प्रधानानि आमेयैन्द्रामयोरामेयसान्नाय्ययोर्वा होम इत्युपदेशः । होमसाध्यो धर्म फलकरणमिति न्याय ॥ ? अतश्शब्दो --" उच्यते - इति अतश्शब्दार्थ | दृश्यते – होरात्रम् – अभ्यार्थ - प्रातरन्वादधाति ' दर्शशब्दस्य गौणताहेतु - अहोरात्रद्वयवर्तित्वावगमात् भूते यजते' इत्यादिना अमावास्यायाम- मावास्यया यजेत' इति मुख्यपर्वसन्धिक्षणेऽनुष्ठानाशक्ते तद्युक्त- तिथिद्वययुक्ताहोरात्रद्वय लक्षणयावगम्यते । तत प्रतिपदोऽप्यमावास्या- 7 त्वात् । तत्काल – दाय: - इति कर्मणि लक्षणोपपत्ति ॥ - - → श्वो कानिपुनः – पदेशः - इनि होमक्रियामात्र प्रधानमित्युपदे- शपक्ष । उपदेश इति सर्वत्र सूत्रब्राह्मणे उच्येते 'यथोपदेश प्रधाना | न्यायपक्षाशयः । , - हुती: तस्य ज्ञानमुपदेश' इति दर्शनात् । हामा – न्यायः - इति 'दर्शपूर्णमासाभ्यामिति' करणविभक्ति निर्देशस्य फलसाधक (न)- त्वनिबन्धनत्वाद्धोमसाध्या पूर्वाधीन फलसिद्धिनिबन्धन नामधेयोपपत्ति न केवलक्रियामात्रकरणत्वाभिप्रायेणेति यागकणत्वमिति न्यायपक्ष । 2 1 न्तरमुच्येते - ख. ' हेत्वपदेशार्थ - खग | चन्द्रदर्शनस्य सर्वदर्शसाधारण्यात् नायम न्वर्थसजाशब्द इति रुद्रदत्त आग्नयै- स्व. ग # होमाराध्यो धर्म – ज क. ख. उच्येते क. कर्मलक्षणो- क. तो नशक्यौं- ज " स्तानि राध्या फल-क राभ्यधर्मा फल4 ख १, सू १] श्रीरामाग्निचिद्वृत्तिसहितधूतस्वामिभाष्यभूषिते 1 मास इति चन्द्रमस आख्या, 2 (भा) 3 'मासाना मानात् । स पूर्यते यस्मिन् क्षणे सक्षण पूर्णमास । तद्योगादहोरात्र + । तत्काल- वर्तित्वात्प्रधानसमुदाय । ' कानि पुनस्तान प्रधानानि आग्नेयोमां- शुयाजाग्नीषोमीयाणा 'होम इति । सर्वहोमेषु 'फलक्लप्तिरिति न्याय । | पूर्णमासपदार्थनिर्वाह ] 8 दर्शश्च पूर्णमासश्च दर्शपूर्णमासौ इति पदविग्रह । अल्पाच्तर पूर्व निपततीति वचनात् पश्चात्प्रयोगिणोऽपि दर्शस्य पूर्वपातस्समासे । (वृ) पूर्णमासशब्दं व्याचष्टे – मास इति - होमः इति । पूर्व- वड्याख्या | सर्वहो — न्यायः – फल कल्प्यते - साध्यतेऽनेनेत्यपूर्व — - | सर्वशब्दाभिप्राय: । फलकति । तदधीनकरणभूतयागनामधेयं पूर्णमासशब्द । अथवा सोमं - यागादूर्ध्वमनीषोमीयसपत्ते 10' करणभूताझीषोमीयकरणत्रयसाध्यापूर्वस्य उत्तरकालत्वात् पाश्चात्यकरणत्वाभिप्रायेण पूर्वमपि प्राधान्यनिर्देश इति सर्वशब्दाभिप्राय ॥ 11 | दर्शस्य पश्चात्प्रयोग हेतुः] --- दर्शश्च - समासे - कथ दर्शस्य पश्चात्प्रयोग. १ 12 उच्यते) सारस्वतहोमब्राह्मणे 'यत्पौर्णमासीं पूर्वामालमेत प्रतिलोममेनाबालमेत ' इति पौर्णमास्या प्रथमप्रयोग सिद्धवदनूद्य प्रातिलोम्यमाशङ्कय सार स्वतहोमाभ्यां प्रातिलोम्यपरिहारात् पूर्णमासस्य प्रथम प्रयोग | तथा 'त्वष्टा हतपुत्र' इत्यनुवाके पूर्वमग्नीषोमीयोत्पत्तेः हुतानुमन्त्रणे चैन्द्राम- सान्नाय्ययो पश्चात्पाठात् । सूत्रकारेण चामावास्याघाने दर्शारम्भमनुक्ता 6 1 मा इति - ग. 2 मासार्धमासाना- क. घ ख ग. ज कानि पुनस्तानिक स्व 6 णासर्वहो - क. 10 त्ते करणत्रय-घ..

  1. पूर्व निपात - क ख

4 त्रम् ख 8 न्यायात्- ख. कत्वात् - घ. 12 whox 9 SANSKRIT BIBYT Poncert- > 3 स च. पू. 7 वर्मक्लृप्ति - ज. 11 भाविआपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने प्रथम पटल [व्याङोर्भावः] (भा) विशब्दो ' विस्तारार्थ ; ये त्वधिक विषय शाखान्तरस्थाः तानपि वक्ष्याम इति । आड् बलवदर्थे ; श्रुत्यर्थसशय 'कारणैबलवा 5 7 रुपपाद्य विधि "वक्ष्याम इति । ख्याम्याम इति चक्षिञो व्यक्तवा- गभिधायिन. ख्य|ञादेशोऽयम् || 10 [सारार्थः] 9 तत्र पिण्डितार्थ - परिभाषानन्तर ' दर्शपूर्णमासौ वक्ष्याम ; यस्मादेतावन्तरेण सकल श्रौत 10 न प्राप्यत इति ॥ [अगतार्थता] तत्र कश्चिद्दूयात् मन्त्रब्राह्मण "व्याख्यातत्वाद्दर्शपूर्ण मासयोरनर्थक- स्सूत्रकारयल इति, तच्च न, 'दुर्ज्ञानत्वाच्छ्रत्यर्थस्याद्यतनै अधिक- 12 14 विध्युपसंहारस्य 15 च । अतो नानर्थक " इति ॥ (सू) [खं १, सू. २ प्रातरग्निहोत्रं हुत्वाऽन्यमाहवनीयं प्रणीयाग्नी- नन्वादधाति ॥ २ ॥ 6 (भा) प्रातरिति कालवाच्यव्ययम् । सजवान्त प्रात , 9 8 न्तर विस्तरेणदर्श - क. ज. इति आश्व- (वृ) अन्यत्र पूर्णमास्याघाने पौर्णमास्यारम्भस्योक्तत्वाच्च । तथा च भग- वता भारद्वाजेन ' पौणमासीं पूर्वाम् ' इत्युक्तत्वाच्च । यस्मादे – प्राप्यत इति - इष्टिपशूनां सोमाझानां च बहूनां तद्विकारत्वात्सकलशब्दः ॥१॥ ज. 1 विस्तरा - ज 2 दर्थ - घ 4द्भिरुपपाद्य विस्तरेण-ख. व्याख्यास्यामो वक्ष्याम इत्यर्थ चक्षिङो क. चक्षि- 8 संशयेसीत अर्थकारणैर्बलवाद्भर्विस्तरेणव- 'विस्तरेण वक्ष्याम-क 8 वक्ष्याम इति व्याख्यास्याम इति वक्ष्याम इत्यर्थः । क्ष्याम इति-क. 7 10 श्रीतं श्रेया न. -ज. 11 णयोयो - क. 12 तन-ग. 18 दुर्विज्ञेय - ज 14 विध्युपसहाराष्य-क. 15 चाशक्यतात् - ख. 16 र्थस्सूत्रकारयल इति-ख, ख. खं १, सू २] श्रीराम।ग्निचिद्वृत्तिसाहितधूर्तस्वामिभाष्यभूषिते [प्रातः पदार्थ: ] स उषस आरभ्य || [नामताहेतुः] 3 स अग्निहोत्रमिति कर्मनाम, अग्र्य तस्सायमाहुतिरिति । एतद्भागधेयमभ्यजायत यदग्निहोत्रम् तस्मादग्निहोत्रमुच्यते' इति निर्वचनात् । तदग्निहोत्र हुत्वा - होमेनाराध्य — ॥ - [[[आहवनीयपदार्थः] (भा) लायनेनोक्तम् । 1 आहूयन्तेऽस्मिन्नाहुतय ' इत्याहवनीय | इतरेभ्यो भूयस्य इति तत्रैवाहवनीयशब्द । नार्थान्तरवचनता सज्ञाशब्दानाम् । प्रणयनं- [निर्वचननिर्वा::] - " , (वृ) अग्निहो – निर्वचनात् इति – 'प्रजापतिरभिमसृजत' इत्यनु- बाके, प्रजापति प्रविष्टेऽसौ जायस्वेत्युक्ते तेनामिना किं भागधेय- मभिजनिष्ये' इति पृष्टे 'तुभ्यमवेद यात' इत्युक्तत्वात् । अमेरेव होमे प्राप्ते तद्भूयमानमादित्योऽब्रवीत्' इत्यादिना 'सूर्याय प्रात. ' इत्यन्तेन प्रातहोंमें सूर्यो देवताऽवगम्यते । तस्मादग्नेस्साय होमात् अग्निहोत्रमिति निर्वचनोपपत्तेरुभय का लवर्तिहोमस्य नामधेयम् || · 11 3 | याशिकानां यागस्वरूपम् ] तदग्नि —राध्य – यद्यपि मीमासकमत्या न देवताया प्राधा- न्यम्, तथाऽपि देवताराघनरूपयागस्यैव प्राधान्यात् होमेनाराध्ये- त्युच्यते । आराधन देवतायाः कर्माणि इति स्वाभिप्रायः ॥ आहूयन्तेऽस्मिन्निति आहवनीयः; - ताः क्षिप्यन्त इत्या- | आहवनीय शब्दरूढता] हवनीयः । नन्वनचन्तरेऽप्याहुतयो विद्यन्ते ' इतरेभ्य इति । ८ अत आह- नार्थान्तर – ब्दानामिति – अस्यार्थः -- - - - 1 लायन आह-ज 2 उषस - ज. 3 र्यत्र - क. ख. ग घ च ज. 4 राध्याग्निम् -ग. क. # हुतय इतरेभ्यो भूयस्य इत्याहवनीय नार्थान्तरानुगमनम्- क. ज. 6 कर्मणि- क. ख ग 12 आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने प्रथम पटल [ख १, सृ. २ (भा) पुरस्तान्नयनम्, तदस्याहवनीयम्य कृत्वा अग्नयोऽग्रे यज्ञेषु " नीयन्ते इति । अन्वाधान , - आनुपूर्येण बलवदिन्धनमर्थ | श्रुतिफलम् | सम(र्थानाम् ) र्थम् । प्रातरशब्दोऽन्वाधानेन सबध्यते । 1 प्रातर- न्वाधान क्रियते। अग्निहोत्र हुत्वत्यानन्तर्यार्थम्, माभूदहुते प्रवृत्तिरिति ॥ | अन्यप्रणयहेतु | 6 S इतरथा तम्मिंन्नव ' हूयेत । यथा "सायहोम | अर्थान्यत्वा- त्सिद्धे प्रणयने पुनर्वचन चतुर्होत्रर्थ प्रणीते माभूत्पौर्णमास । कथमन्य- एव प्रणीयेत? चतुर्होतुम्सर्वदर्शपूर्णमासार्थत्वात् । एकफलार्थत्वाद्दर्श- (वृ) आहवनीयशब्दस्य यौगिकत्वेऽपि पङ्कजादिशब्दवत् नियतवृत्ति- त्वान्नामयन्तरव चनता । अन्वाधा – समर्थमिति आडो बल- वदर्थत्वादग्निधारणसमर्थ बलवदिन्धनम् । एव पदाथा उक्ता } प्रात - ध्यते –तम्य कालापेक्षत्वात्तेन सबन्धे सत्यनन्तरवृत्ततयाऽ- क्वार्थ हेतुविवरणंच - र्थात्प्रातर्होमावगते । प्रात – रिति – क्त्वाप्रत्ययम्य पूर्ववृत्तानन्त- र्यार्थत्वात् । इत – येत – इष्टयर्थ एव हूयेत । अर्था—यने इति - अर्थायार्थायामि प्रणयतीति सिद्धे प्रणय | पुनर्व--- मास इति अन्यमाहवनीय प्रणीयति पुनर्वचनम् || M अन्यप्रणय नहेतुनिर्वाह - 10 कथमन्य एव प्रणीये " तेति – चतुर्होतु दर्शपूर्णमासार्थत्वात् एककाल " त्वाद्दर्शपूर्णमासयो साधारणाभिप्रणयनशङ्कानिवृत्त्यर्थ अन्य- माहवनीय प्रणीयेत्युच्यते । चतुर्हो - र्थत्वात् प्रथमपौर्णमाम्या न सहप्र- योग उपपद्यते । "अत् पृथक्प्रणयनोपदेश | अथवा; एकफला - दर्श 2 प्रणीयन्ते - क ज 3थमिति - ख. " कथ प्रानरन्वाधान क्रियेतेति - ज. व हूयते - -ग व मन्येह-क ज " सायमग्निहोत्रम् – क. ज. 7 रुद्रदत्तएतन्नेच्छति किन्तु माऽग्निहोत्रार्थोऽग्निरन्वाधायति इति । h एक फलत्वा-ज "यत इति - ख ग घ 10 त्वाच्चतयोश्चतुहातृदर्श- - क ख ग 11 नेद प्रयो- जनमिति रुद्रदत्त 1ग्र ख खं १, सू २] श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 13 , (भा) पूर्णमासयो पौर्णमास्यर्थं प्रणीते माभूइ र्श इति कालभेदात् || [अनवन्तरसग्रहः ] 'आहवनीयग्रहण प्रदर्शनार्थम्, दक्षिणाग्नेरपि नयन यथा स्यात्, `यद्येकयोनिर्दक्षिणाग्नि । आहार्यस्य च पुनराहरण यथा सभ्यावसथ्ययोः || उद्धृत आहवनीये अस्थापिते दक्षिणामेर्निधान आघाने तथा [अन्यग्रहणफलम्] 2 दृष्टत्वात् 'सर्वत्रेति केचित् । अन्यग्रहण प्रातरग्निहोत्र हुत्वाऽ- न्यस्य प्रणयन न सायामग्निहोत्र ' हुत्वा इष्टौ । नक्तमाहवनी ' यधारणे [अहवनीयपदफलम् ] 9 नान्य प्रणीयते । आहवनीयग्रहणेऽक्रियामाणे 1 गतश्रियो धार्या अपि 11 देशान्तर प्रणीयेरन् अत क्रियते । अग्नीनन्वादघातीत्यधिकारात् || 6 . — (वृ) इति - फलैक्यात्प्रघानानाम् । अङ्गितन्त्रताशङ्कायां परिहार उच्यते, - कालभेदात् – साझप्रधानप्रयोगस्य प्रतिकालमनुष्ठेयत्वादग्निभेद । आहवनीयग्र - - दक्षिणाग्निः । तदा, आहार्य-योः । उद्धृत दृष्टत्वात् क्रमापेक्षत्वात्प्रकृतित्वाभावेऽपि वैदिकत्वसामान्यात् । [केचिद्रहणभाव:] सर्वत्रे (अत्रापी) ति केचित् – 12 केचिद्रहणात् आहवनीय प्रतिष्ठाप्य वा दक्षिणामे प्रणयनम् । उद्धरणादिस्थापनान्तस्यैकपदार्थत्वात् । वचनादृते तन्मध्येऽन्यस्यासभवात् । अन्यग्रहणं – हुत्वाइष्टौं – निशी - ष्ट्यादौ । नक्तमा – यतेत - अन्यग्रहणमपि न्यायप्राप्तप्रदर्शनार्थमिति । आहवनीय – क्रियते - " तद्ब्रहणम् ||


- - - 1 र्श कालभे-ज 2 अयं ग्रन्थ ग पुस्तके न दृश्यते पुनरा-ज 6 त्वात्, " तथा स-ज । 9 + पुन 8 होत्रहोम - ख क. घ धारणपक्षे - घ माणेधार्या - ज. 11 अप्यग्नयो क ग घ. 12 ३ यस्यैक ज. 7 अत्रापि केचित्- 1 अन्यग्र - ग 10 गतश्रयादेर्धार्यमाणे-ग घ धारणाग्रहणा-क 13, पृथगाहव14 आपस्तम्बश्रोतसूत्रे प्रथमप्रश्ने प्रथम पटल खि १, सू ३ 2 अन्वाधानं निवर्तते (भा) देवागातुविद ' इति 'जपोऽप्यङ्गमन्वाधानम्य । अतोऽस्य सोमष्टिषु निवृत्ति । तत्र सक्षेपतोऽर्थ -अग्निहोत्र हुत्वा प्रणीया- न्यमाहवनीय प्रात रन्वाधान कर्तव्यमिति ।। वाक्यार्थभेद. अन्यशब्दस्वारस्य अन्वाधानपदार्थश्च त्रीणि चैतानि सूत्राणि हुत्वा प्रणीय अन्वादधातीत्येवमन्तानि । ' अर्थान्तरवाचक त्वात् ? उपदेश परिहार । अन्यशब्देन अमिहोत्र- विहरणविधिस्तूष्णीको भवति । अन्या वा ' यजुषोत्पूय' इति वच- नात् । बलवत्करणमन्वाधानम् ।। (सू) न गतश्रियोऽन्यमग्नि प्रणयति ॥३॥ (भा) गता प्राप्ता श्रीर्यस्य स गतश्री ।स उत्तरत्र व्याख्याम्यते । न तम्यान्य 2 - - (७) सोमेष्टिषु-प्रायणीयादिषु । त्रीणि-न्तानि-क्लाम्नानमप्य- प्राप्तार्थत्वेन विधिपरतया निरपेक्षत्वाद्भिन्नार्थमिति । अर्थान्तरवाच कत्वात्-प्रत्येक भिन्नार्थवाचकत्वात् । अन्यश-वचनादिति- उपदेशपदयजु पदयाः भावः उपदेशमतेन अन्यशब्दस्य न्यायसिद्धानुवादत्वेन आनर्थक्यशका परिहरति । यजुर्ग्रहणेन मन्त्रनिवृत्तावप्यप्सु तूष्णीं प्रणीताधर्माणा प्राप्तिरम्तीत्यभिप्राय ॥ स-स्यते-त्रयो वै 10 गतश्रिय 11 इत्यत्र॥ 1जपोऽप्यन्वाधानाङ्गम-क ज जपोऽग्नयन्वाधानस्य ग. गातुविदजपोऽ- प्यमन्वा-ख. त्वाऽन्यमाहवनीयं प्रणीय-ख. प्रणीयाह्वनी-ज. रमीना- मन्वा 4 त्रीणितानि-ख. "अन्यार्थ- "त्वानुपदेश-ज. त्वादुपदेश- परिहार -क अत्र कोशे ‘सूत्रत्याग' इति उपदेशपरिहारपदसूचनेन लिखित दृश्यते। 7गताधार्यस्य-क. गता यस्य श्री-ज. रत्रोच्यते-क. 'स्यान्यमनिं-प्र. 10 स्वयं सूत्रकृदनु संध्यास्यतीत्यतो रुद्रदत्त एतन्नेच्छति ॥ इत्युक्तमित्यत्र-घ. ज. 3 7 4 खं १, सू ४ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 15 (भा) प्रणयति। 'नित्यो गतश्रियो धियत' इति वचनात् नारब्धव्य इह [गतश्रीशब्दार्थः अन्यपदफलं च गतश्रिय प्रतिषेध. 2 वरुणप्रघासेषु प्रतिप्रस्थातुः प्रणयन मा भूत् आह. वनीयस्य विभागो यथा स्यादिति । अन्यग्रहणमतिप्रणीते माभूदन्योप- लक्षितस्य प्रतिषेध ? इति। 2 अग्निग्रहणं अन्योपलक्षणेऽप्यपां प्रणी- तादीना प्रणयनप्रतिषेधो मा भूदिति ॥

(सू) 'देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम्॥ इति जपित्वा 'ममाग्ने वर्चो 'वहिवेषु,' इत्याहवनीयमुपसमिन्धे ; उत्तरया गार्हपत्यमुत्तरयाऽन्वाहार्यपचनम् ॥४॥

[जपेस्थानंस्वरश्च (भा) जपत्युत्तरतो विहारस्य । चातुस्स्वर्येण सर्वे जपाः । अन्ये मन्त्रा (बृ) नित्यो–प्रतिषेधः --इति चेदुच्यते.-वरुण-स्यादिति:- गतश्रिय. प्रतिषेध क्रियते । आहवनीयद्वयाभावा देतस्यैव विहार- [प्रतिषेधव्यवस्था द्वये विभज्य निधानम् । अन्यग्र-षेध इति-अन्यं प्रणीयेति निर्दिष्ट- स्यैव प्रतिषेधः : न पिण्डपितृयज्ञे नाहितामेर्गतश्रियोऽति 'प्रणीतप्रति- षेध । इह पूर्वोक्तप्रणयनविषयत्वात्प्रतिषेधस्य । अग्निग्र-माभूदिति- अन्यशब्दोपलक्षणेऽपि प्रणीतादीनामपां प्रणयनप्रतिषेधो माभूत् ॥ ३ ॥ जपत्यु-रस्य-' उत्तरत उपचारो विहार' इति वचनात् ॥ चातु-श्रुत्या- |--' यज्ञकर्मण्यजपन्यूडसामसु' इति स्मृतेः ।। 1 स्पष्टार्थमिति तु रुद्रदत्त 2 अग्निग्रहणमपा प्रणीतादीना-ख. ग. प्रणीतादीना-ज. 4 ध्वस्त्वित्या-क 5 काष्ठर्दीपयति (रु) 8 देकस्यैव-क घ. 7प्रणयन-क घ. 3ण 1b ४ तद- - । सभाया भव सभ्य आपस्तम्बत्रोतसूत्रे प्रयमप्रश्ने प्रथम पटल [ख १, सू (भा) एकश्रुत्या। केचित् यज्ञयोगार्थत्वाद्विहरणात्पूर्व जप कुर्वन्ति , पक्षान्तरदापश्च नुपपन्नम् , विहरण मुक्त्वा परिपाठात् । तैश्च समिष्टयजु सर्वान्ते प्रयोक्त- व्यम् । धारणाय समर्थमिन्धनमुपसमिन्धनम् महत्काष्ठाधानम् । तदाहव- नीयस्य कृत्वा पूर्वम् , गृहपतिना सयुक्तोऽनिर्गार्हपत्य तस्यानन्तरमुप- समिन्धनम् । क्रूर -3 बीजवधादिसयुक्तम् । विलिष्ट --- यदयथाकृत अन्वाहादिपदनिर्वचनम्। तदन्वाहरति--प्रणाशयतीत्यन्वाहार्य स यम्मिन् पच्यते सोऽन्वा- हार्यपचन । । आवसथे भव आवसथ्य । 'तयोम्तूष्णीमिन्धनम् । यजमानोपस्थानदर्शनात् ।। . (वृ) केचित्तु - कुर्वन्ति वातायज्ञ प्रयुज्यताम् ' इति लिङ्गात् । यज्ञयोगार्थत्वाद्विहरणस्य च यज्ञाद्यपदार्थत्वत् ।। तदनुपपन्नम् -व्यम् - गातु यज्ञाय वित्त्वा' इति यज्ञसमाप्तिलिङ्गात् । अतो यथापाठ प्रयोग । धारण-धानम्- गार्हपत्यपदरूढता सर्वेषा गृहपतिसयोगेऽपि पङ्कजादिवदेकत्र वर्तते ॥ इदानीमन्वाहर्यपचनशब्दनिर्वचनम् , -- क्रूर पचन:--' यद्वै यज्ञस्य क्रूर यद्विलिष्ट' इत्यादिब्राह्मणस्य व्याख्यानम् । सभाया अधिकग्रहणनिदानम् । थ्यः-सभ्यावसथ्ययोरिह सूत्रकारानुपादानेऽपि यजमानोपस्थानदर्श- नात्तयास्तष्णीमुपसमिन्धन कर्तव्यम् , तदर्थ तच्छब्दयोरप्यत्र निर्व- चनम् । तयोस्तूष्णी-दर्शनात् --'व्याहृत्यन्तेषु तयोस्तूप्णीमुपस- मिन्धनम् । दक्षिणामरूवम् ॥ ४ ॥ 1 मुक्त्वोपरि-क 2व्य स्यान्-क. हिसास-ज. 4 सर्वविकल्पु सयो -ख ग घ ॐ सर्वविकल्पेष्टितस्यात्र पाठ -क ० यतो-क तयोरपि तूष्णीमुपस 7 सर्वविकल्पेषु व्याह-क्र. घ - 6 . । 17 ख १, सू. ५-६ ] श्रीरामाग्निचिट्टत्तिमाह तवूर्तस्वामिभाष्यभूषिते

(स) तिसृभिस्तिसृभिर्वोत्तमां तु जपेत् आहवनीये वाऽऽदध्यात् ॥ ५॥

जपे विव्यस्थापवर्ग व्यवस्था च (भा) 'सबविकल्पेषु तिसृभिम्तिसृभिर्विहव्यम्यापवर्ग । अवधारणा- दस्मिन्नेव पक्षे उत्तमाया जप ॥

(सू) व्याहृति 'भिरन्वाधानमेके समामनन्ति ॥ ६ ॥

(भा) एकैकया 'व्याहृत्याऽन्वाधानम् । स्वयमातृण्णोपधाने समस्तोप [एकैक-याहृतिग्रह हेतुः] दिष्टाना विभागकरणात् । अत्र तु गार्हपत्यादि । वाजसनेयिना प्राक्स- 5 6 (ब) तिसृभिस्ति र्गः -ममाग्ने वर्च इत्यनुवाकसमाप्तिम्तिमृभिरिति वृ पक्ष। अवधार-जप: अत्र तूत्तमा जपेदित्यर्थ । नैकैकपक्षे सा सरप्या आहवनीये वा सर्वाम्ममिध आदध्यात् पञ्चापि । सर्वसमिधामुपलक्षणार्था सख्या नेतरेषु ॥ ५॥ एकैकया नम्-यद्यपि व्याहृतिभिरित्युपादेयगतत्वन बहुत्व. बहुवचनाविवक्षा विवक्षा प्राप्ता , तथाऽपि भिन्नार्थत्वात् । स्वयमा करणात् - भूर्भुव- स्सुवरितिस्वयमातृष्णा उपदधातीति समम्तोपदिष्टाना सूत्रकारेण भूरिति- चैतया व्याहृत्येति विभागोपदेशात् । अत्रतु--- वचनात्-व्याहृतिपक्ष , 1 5 तत्र तु- 6 1तिसाभस्तिसभिवा इत्यन्त पृथक्सूत्र रुद्रदत्तस्य । विहव्यानुवाकस्य दश चस्य तिसभिास्तमभिपनामिन्ध इात तन्मते त्यऽन्वय 2 सर्वकल्पेषु- -ज स्त्रीनग्नीन् - कृत्सकृदु तामि-ख व्याहतीत्यन्वा-ज तु शब्दात् । अ।-क. ख ग घ -तुशब्दप्रयोगात्-घ मनचैकस्मिन् पक्ष-घ यनेकैक स्मिन् मु पु) 2 SRUTIIA VOL I 18 आपस्तम्ब गोतस्त्रे प्रयमप्रने प्रथम पटल [य १, स (भा) स्थावचनात् । तिसृभिस्तिसृभिरेकैकस्योपदेश.' । अथ कर्मानु- सकल्पा.] पूर्वम्-सारस्वतहोमयो. पुरस्तात् दर्शपूर्णमासावारप्म्य ताभ्या यावज्जीव यक्ष्य म्वर्ग लोकमवाप्नवानि इति सकल्प । सर्वकामाना' वा कामनम् । 3 सारस्वतान्वारम्भणीयाचतुर्होतृणा सर्वदर्शपूर्णमासार्थत्वात् । 1 यदा त्वा हारपृथक्त्वे काम तदापि सारस्वतहोमयो (योश्चिन्ता)पूरम्तात् दर्श- - 6 यो यक्ष्य 7 , [बहुवचनभावः] (वृ) वाजमनेयिना ममस्तोपदिष्टाना विभागकरणात्प्राक्सम्थावचनात् । तिसृभिस्तिसृभि-देशः-व्याहृतिपक्षेऽपि पूर्वोक्तबहुत्वविवक्षान्यायेना- हवनीयायेव । अयकर्मानुपूर्वम् संकल्पः -यद्यपि मानसव्यापार- सिकल्पावाचिक एव] रूपस्सकल्प तथाऽपि तद्वाचकशब्दोच्चारणपर्यन्त एव । इत्युक्ता न यजते' इत्युच्चारणपर्यन्तनिर्देशात् ।। [नित्यकामनापपात्त । नित्याधिकारेऽपि फलनिर्देशा मोक्षार्थत्वात् । नम्मिन्नपि म्बर्गनिर्दे- शम्याविरोध । अपरिमितनिश्रयसरूपमोक्षवाचित्व म्बशन्दम्येत्युक्त पूर्वम् । निश्रेयसार्थिना तदपि नाभिसधातव्यमित्यमी पक्षा । मर्वका मनम्-युगपत्कामनापक्षे ।। ननु किमिति सारम्वतहोमयो पूर्व सकल्प । यावता पौर्णमा- ? उच्यते-मारस्व-र्थत्वात् । सकलप्रयोगसाधा [पुरस्तात्संकल्पहतु! रणसकल्प कृत्वैव तानि कर्तव्यानि । यदात्वा-रप्स्य - इति सकल्प । म्यारम्भ काले युक्त 1 मन्यावस. यावा यत्र तृष्णामुपसचिनायो () कर्मानुपव्यम-ज. झ ञ नाकामनम-अ प्रया तया { इति मुद्रितति पाठ । "त्वामाग पृ- झ मयोचिन्ता । दर्श- मकालेन- -क भाल झ ५न तदाभ-क 2 5 ख १, सू ६] श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते 19 (भा) पूर्णमासावारप्स्ये ताभ्या यावज्जीव यक्ष्ये त्रिंशत वा वर्षाणि 1 जीर्णो वा विरमण करिष्ये इत्यतावदुक्त्वा हुते चतु)तरि - परित्यक्ते चामौ दर्शपूर्णमासाभ्यां यक्ष्ये स्वर्ग लोकमवाप्नवा नीत्येवमादय कामा ॥ [वपनकाल.] पौर्णमास्यादौ वपनम् ॥ [प्रथमद्वितीयादि प्रयोगभेदेन तद्विशेषः] ततो विद्युदसत्यित्राम्नानात् ॥ (वृ) नात्र काम. फलनिर्देश । ताभ्या-करिष्ये -- एतावदुभयत्र साधारणम् ॥ इत्येताव-कामाः-पौर्णमासीप्रयोगादौ सारम्वतहोमयो' पुर- [संकल्प वैलक्षण्यं प्रयोजन च स्तान्नित्याधिकार सकल्प्य प्रयोगादौ कामसकल्पः । तदा'कामा धि- कार प्रसङ्गेन नित्याधिकारस्यापि सिद्धि । [वपनस्य फल सकृत्त्वं च] पौर्ण-नम् -. 10 वपनस्यापूर्वाश्रयपुरुषयोग्यता 1 पादनेन पुरुष सस्कारत्वाद्दर्शपूर्णमासाभ्यामेकापूर्वसिद्धेः तद्योग्यता पौर्णमास्यादौ 13 सकृत्कृतेनैव सिद्धति नोभयत्र वपनम् । अत एव 'अप्यल्पशो लोमानि वापयते' इति प्रतिपर्व वपन वाजसनेयिमतेन विकल्पेनोपदिष्टम् ।। [वपनाध्य विद्युदसि] ततो विद्यु-नानात्-पर्वणि च केशश्मश्रु वापयत इत्युक्ता उपस्पर्शनानानात् वपनादूर्ध्व विद्युदसीत्युपस्पर्शनम् ।। 1 जीर्णोविर-ख 2 तारत्यक्ते- 3 नीत्यादय -झ ञ 8 इतिसाधारणम्-घ. 7काम्याधिकार-क 8धिकार प्रयोगप्र-घ प्रसङ्गे-क पूर्वाश्रय-क 11 पानद्वारेण पुरुष-घ नैव-ख. ग घ 2* 11 ' 4 त्यत्राना- नानात्-क त्याम्नानात् ख 5 नात्र फलान-झ 10 पर्णिमास्या 13 सस्कृत 12 सस्कारकत्वा क 20. आरस्तम्बश्रौतसूत्र प्रयमप्रने प्रथम पटल [म्ब १, सू. ७ > 6 8 (भा) ततो विहरण जप समिन्धनमिति क्रम प्रथमे । 2 अन्येषु हुत्वाऽमिहोत्र अमुना यक्ष्ये इत्युक्त्वा कामा वपनम् । 'विद्युदसि ततो विहरणादि । [सङ्कल्पप्राक्तफलम् यदि त्वसकल्पिते ऋतौ "विद्युदसिकामो वा' क्रियेत न ज्ञायत कम्य क्रतोरारम्भ इति । उपदेशो वपन विद्युदमि ऋतुसङ्कल्प. कामो : विहरणमिति ॥

(सू) "संनयतः पलाशशाखां शमीशाखां वाऽऽहरति बहुपर्णा बहुशाखामप्रतिशुष्काग्रामसुषिराम् ॥१.१.७॥

सान्नाय्यशब्दार्थ.] (भा) यम्मात्पशुभिरोषधीभ्य इन्द्रस्येद्रिय सनीतमात्मनि तम्माधि च पयश्च मान्नाय्यम् ।। यत्समनयन् नत्सान्नाय्यस्य सान्नाय्यत्वम्' इति । तेन यो यजते स सन्नयन्नित्युच्यते । तम्य सन्नयतः । पलाशम्य प्रयोगारम्भस्सङ्कल्प। प्र (५) ततो णम्--यक्ष्यमाण इति प्रयोगारम्भात्पूर्वत्वमवगम्यते । अत. सकल्पात्मागेव युक्तम् , सकल्पम्य प्रयोग गरम्भरूपत्वादिति ॥ ६ ॥ सानाय्यनिर्वचनाकर यस्मात्पशुभिरो-य्यत्वम्-इन्द्रस्य वृत्र जघ्रष इत्यादि . अन्येषु तु हु-झ 1 विहरण जप -क ख गाईपन्यात् निगग्निमुहर लम्माननीय पणाय दक्षिणानस्तदायतने निधानं विहरणम् । (श्रा १. न ) 'कम अन्य। ग अ. क्रम प्रथमोऽन्येषु -ख तना विद्युमि-ख गव यदिह्मनकरियत ख ग अ. । विद्युठाति-पत्र. ग. विद्यु-का-स. 7 वा यजमाने प्रथममुकत्वास्कि -अ. विहरणम प्र. मानाये न मदार्शिके दधिषयसी । ताभ्या प्रवृत्तेज्य सन्नयन्नित्युच्यते (1) 10 दाधरयसांस्सामा पा- ख्या-क. ३ 8 ९ 21 -5 ख १, सू • ] श्रीरामाग्निचिद्वृत्तिमहितधूर्तस्वामिभाष्यभूषिते (भा) शाखा-पलाशशाखा। शम्याश्शाखा- शमीशाखा 1 तामाहरति । पर्णानि-पत्राणि ॥ [सनयन इत्येतत्फलम्] सनयत इति वचनात् सान्नाय्यार्था शाखा नोपवेषार्था । लोकप्रसिद्वाना द्रव्याणा"मुपादानमिहानुपदेशात् । बनि पर्णानि बह्वयश्च शाखा यम्याश्शाखाया । अग्र प्रत्यशुष्का अप्रति- शुष्कामा । असुषिरा --- यस्या नान्तश्छिद्रम् ।।

(सू) "यं कामयेतापशुस्स्यादित्यपर्णा तस्मै शुष्काग्रामाहरेदपशुरेव भवति ॥ १.१.८॥

यं कामयेत पशुमान् स्यादिति बहुपर्णा तस्मै बहुशाखामाहरेत् पशुमन्तमेवैनं करोतीति विज्ञायते।।

[सूत्रसमतः श्रुतिभाव'] (मा) अपशुत्वादयः प्रतिषेधा अनिष्टत्वात् । न ह्यशुभमृत्विक् चिन्त- येत् ! सूत्रकारमतिश्च पदाभ्यासप्रतिषेध' इति । (वृ) ब्राह्मणे सान्नाय्यशब्दस्य निर्वचनमुक्तमित्यर्थ । पर्णानि-पत्राणि इति बहुपर्णामिति पर्णशब्दस्यार्थ ॥ [उपवेषादानम्] लोक प्रसि-पदेशात्-इह विशेषानुपदेशात् पौर्णमाम्या- मुपवेषकाष्ठाधुपादान शाखाभावेऽपि ।। अपशुत्वा-चिन्तयेत्-यजमानस्य ।। वाक्यस्य प्रतिषेधपरता सूत्रकारमति-षेधः:-'य कामयेतापशुस्स्यादिति पराची 1 तामानयति-क 2 तामाहरति सनयत -ग द्रव्याणा कार्या- नाम्-च 6 य कामयेतापशुस्स्था दित्यगुणायावजनार्थं न तु अध्वयुकामवशात्तस्या एव ग्रहणम् । यजमानपरिक्रीतस्य- विज तदहिते प्रवर्तनायोगादिति तु रुद्रदत्त , 7 प्रतिषेवस्त्विति, - - - 4 अस्याश्शा-क ग 5 का असु-ञ. 22 । आपस्तम्बश्रौतसूत्रे प्रथमप्रश्न प्रथम पटल खि १, स. १०. [श्रुतिन्यायसाध्या निर्वाह! (भा) उपदेशोऽध्वर्युकाम इति । बहुपर्णप्रगमार्थमिति न्यायः

(सू) सा या प्राच्युदीची प्रागुदीची वा भवति इषे त्वोर्जे त्वेति तामाच्छिनत्ति ॥१.१.१०॥

[ग्राह्याशाखा (भा) उत्तरा सैव केवला यम्या नान्यदुत्थितम् । वृक्षस्य प्राची उदीची वा ब्राह्मणऽधिकृतत्वादिति ।। - (कृ) तस्येडामुपहयेत' इत्यस्य प्रतिषेधपरत्वेन पदाभ्यासप्रतिषेध इति सूत्रकारेणोक्तत्वात् ॥ न्यायसमन्वय.] उपदे-कामः-सूत्रकारेण कामोपदेशात् ।। बहु-न्यायः-उत्तरविधिप्रशसार्था पूर्वस्य निन्देति । तस्मा- द्बहुपर्णाप्यापदि पाया। [ग्राह्यशाखाविशेषविवरणम् ] उत्तरासै-त्थितम् -- सा या प्राच्युदीचीति सेत्युपादानं यस्या' नान्यदुस्थित सैव केवला ग्रहीतव्येत्येवमर्थम् । उत्तरेति 5 बहुपर्णामित्युक्त्वा पूर्वनिषिद्धापेक्षयोत्तरा ॥ [दिगवधिः वृक्षस्य-धिकृतत्वात-ब्रह्म वै पर्ण इति प्रकृत्य यत्प्राची- माहरेदिति वृक्षापेक्षया प्राच्याद्यवगतः ।। एव गुणा आहायर्या शाखा यस्य वृक्षस्य प्रागादिषु दिनु प्रवृत्ताभवति तामाच्छिनत्ति । भवत्यन्तन वाक्य भत्तव्यम् (5) 2 प्राचीवादीची-अ. ३ पदाभ्यासप्रातेषेध इति वाक्यस्यार्थ हाहाकल्पे भाष्यवृत्ति या विशीभविष्यति. 4 एतत्सूत्रतुल्यश्रुतिस्थले निषेध एव सूत्रकारेणोक्त इत्यधिकम् (मु.रा) न्यदुपस्थित सुषिरत्वादि-मु पु. पा. 1 4 6 23 2 खं १, सू ११] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषित (भा) लोके यदनर्थक तत्पुनरुक्त तद्वच्च सूत्रकारव्यवहार. । अतोऽ- न्वादेशेषूपसर्ग'बहुत्वे च न दोष । उपदेश मतादुच्यते पारहार । [शाखाच्छदक्रम.] या त्वविरुद्धा तामेवाच्छिनात्त यथाऽन्या न छिद्यते । पर्णमपि आच्छिनत्त्येकयत्नेनाविश्रान्त ॥

(सू) अपि वा इषे त्वेत्याच्छिनत्त्यूर्जे त्वेति सन्नमयत्यनुमार्ष्टि वा ॥ १.१.११ ॥

इति प्रथमाखण्डिका ॥

[संक्षेप. क्वचिन्नादृतस्सूत्रकृता] ) (७) लोकेयदन-न दोष:-अस्यार्थः-या प्राची तामाच्छिन- त्तीत्याद्यनुबन्धानां प्राप्तार्थानुवादित्वेऽपि न दोषः। उपसर्गशब्दोऽ- नुबन्धपरः ॥ [यत्तत्पदकृत्वम्] उपदेशमता-नाछिद्यते-या तामितिपदयोः प्रयोजन यस्यां शाखाया छिद्यमानाया शाखान्तर न छिद्यते ।। [यथेत्यादिनियमफलम्] पर्णमपीति-- तथाचामावास्याया छेदननिषेधस्मृतिरप्यनुग्रही- ष्यते ॥ [छदव्यतिक्रमेविशेषः] आच्छिनत्ये-न्त:-अविरुद्धशाखाच्छेदना भावे एकयत्नेनैक- पर्णमात्र "स्याच्छेदनमित्युपदेशपक्षः ।। - 2 मता 1 उपसर्गबहुत्वेऽपि-झ बहुत्वेऽपि-क बहुत्वेषु च-ख तूच्यते-ग तासाच्छि- 4 सन्नमयति-ऋजूकरोतिवकत्वे । अनुलोममनुमार्टि (रु) 5दने-घ. स्यापच्छे-झ इतरया 24 आपस्तम्बश्रोतसूत्रे प्रयमप्रश्ने प्रथम पल खं २, सू १ [कर्तव्यस्वरूपं अध्याहारनिषेधश्च । (भा) सन्नमनमृजूकरणम् । मूलादारभ्याऽऽग्रात् म्पर्शनमनुमार्जनम् । छिनीति सन्नमयामीति केचिदध्याहार कुर्वन्त्यपूर्णीर्थेषु , न तु तत् , सूत्रकारानुप देशात ॥ -ति प्रथमाखाण्डका ॥(म ११॥ , b 7

(सू) इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृताम् । बहुपर्णामशुष्कायां हरामि पशुपामहमित्याहरति॥१.२.१॥१२ [प्रागुढीचीरूपदिग्ख्यवस्थाहतुः। (भा) आहरणमत्र ' प्रागुदीच्या मेवेति कचित् लिङ्गात् ' ! " अनिवृ त्तिर्वा , कथम् । उच्यत. --भाविप्राक्तमुदक्तुभत्याधान इति । अनूहश्च (कृ) सन्नमनमृ-नम्-छेदनभेदनेत्यादिविधानात् । छिनमि-र्थेषु-इषे त्वा छिननि ऊर्जे त्वा सनमयामीति ।। न तु-शात्-यथा महेन्द्र महन्द्रयाजिन इत्युपदेक्ष्यते ॥ इात प्रथमा खटिना - | दिडनियामकविवरणम् | आहरणम–लिङ्गात् ;-इमा प्राचीमुदीचीमित्युभयनिर्देशात् केवलपान्यामुदीच्या वा नापपद्यत इति । [ अनिवृत्त्यनूहहेतुविवरणम् | अनिवृत्तिर्वा-त्याधाने, तम्यां प्रागन शाखापवित्रमत्या-

दधात्युदमातरित्याधान यद्भावि प्राक्तुमुदक्त तदननोच्यत इति सर्व- पक्षेषु मन्त्र इति । अनूहश्च-संस्तवनात्। केवले प्रातोहात्मके वायव्य पयो भवतीत्यादौ प्रकृतिम्थम्य सस्तवात ।। सूत्रकारणानु-अ 2 प्रागुदीचालित्वाप मन्त्रस्य प्राच्युदीच्योर निवृत्ति शाखाजात्याभप्रायात् (रु) मन्त्रा -ख 4मेवशाखायां-घ. लिङ्गात्केचितू-क. 6 अनुवत्तिा ख उन्यते-क अ. - 7 25 1 . 6 खं २, सू ३] श्रीरामाग्निचिद्वृत्तिसाहितधर्तस्वामिभाष्यभूषिते [दिग्द्वयेऽपि मन्त्रानिवृत्तिः अनूहस्तद्धेतुश्च] (भा) केवलेऽपि प्रातदोहे 1 प्रकृतिस्थस्य - सस्तवनात् । जात्यैक्याच्च 2 सस्तवः , यथा नवेषु लागलषु एभिर्वय जीवाम इति । 3 त्वया होता सतनोत्यर्धमासान्' इत्यर्धमाससतान प्रकृतिस्थ उच्यते । विकृतावपि' तदेव । कालान्तरे वर्तमाना स्तुतिरिति ।

(सू) वायवः स्थोपायवः स्थेति षडवरार्ध्यान् वत्सानपाकरोति ॥१.२.२॥१३॥

दर्भैर्दर्भपुञ्जीलैर्वा ॥१.२.३॥१४॥

[मन्त्रावृत्तिस्तद्धेतुश्च (भा) पृथक्करण मातृभ्योऽपाकरणम् । तत्र मन्त्रावृत्ति प्रतिवत्सम् । एकयत्नेनाशक्यत्वात् ; यद्यपि बहुवचनम् ॥ (वृ) कथ वैकृतशाखाया तत्सम्तवोपपत्ति-जात्यैक्याच्च संस्तवः:- शाखाजात्यकत्वात् ॥ [दृष्टान्तार्थ.] लोके , यथा--जीवाम इति; अप्रवृत्तेष्वपि कर्षणे पूर्व- 3B लाङ्गलसजातीयत्वा त्सस्तव ।। तथा ,-त्वयाहोता-स्तुतिः -तथा च ,--इषमूर्जम- भिसस्कृतामिति भूतनिर्देश उपपद्यते ॥ [आवृत्तिहेतुविवरणम् तत्र-क्यत्वात्। यद्यपि बहुवचनात् सख्यायुक्तत्वम् , तथापि सकृदनुष्ठाना शक्ते असभवता मन्त्रावृत्तिरिति भवत्यावृत्ति । 1 हे माय दोहेच-क स्थस्य प्रागुदक्त्वस्य स-अ. रास्तवनादिनि-स. ३ इति । यथा वा वेदे, वय -ख वेदाकृते कालान्तरे वर्तमानाया स्तुतिरिति-ख. ञ (विकृतावपि वेदस्यकालान्तरे वर्तमानस्य स्तुति -मु-पु-पा) 5स्थेति तया-क 6 अत्रार्धशब्द स्थानवाची बहुवचन तूपरमन्त्रवत् सर्वपक्षम् । (रु) पुञ्जीलं स्तम्ब (रु) -अ वैच-ग " शक्ते बहुवचनस्याविवक्षा अस-क ? 8 - 9 2 इति । यया वा त्वया-अ 4 वपि 7 8 त्सस्तव । 26 आपस्तम्बश्रांतसूत्रे प्रथमप्रश्ने प्रथम पटल. [खं २, सू. ४ 4 [षडवरार्थ्यपदार्थ मतान्तरं च] (भा) अवरो भागष्षट्कृत्व । कुम्भी परायेति सूत्रान्तरे । पुञ्जील 1.. स्तम्ब..॥

(सू) देवो वस्सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति ॥१.२.४॥१५॥

(भा) गावो यत्र चरन्ति स गोचर. । तदर्थ प्रस्थापयति । [मन्त्रयत्तातदनावृत्तिहेतुश्च अघशग् सान्तेन मन्त्रेण देवभागभित्यपि लभ्यते न तूपदेश । () बहुवचनस्याविवक्षा । अवरोभागषद्कृत्वः, षडवराळनित्यर्ध- शब्दो भागवचन । अवराधसंबन्धिनो वत्सानवरायानिति ।। मतान्तगशयः]] कुम्भी परायेति सूत्रान्तरे-अवरभागे निर्दिष्टे परभागा- पेक्षायां यावत्कुम्भीपूरणदोहनसमर्थगवा वत्सानपाकुर्यादिति सूत्रान्तर- वचनम् ॥ [अनुपदेशताहेतुः] अघशं लभ्यते;-आर्षपाठस्य "ह(स्प)ष्टार्थत्वात् । न तूपदेश इति; ब्राह्मणे देवेभ्य एवैना इन्द्रायाप्याययतीतीन्द्रसंबन्धावगमात् ।। [गोप्रस्थापन इवात्रापि व्यवस्थापनम्] अत्र इन्द्रग्रहणं प्रदर्शनार्थम् । तेषा महेन्द्रो देवतेति महेन्द्रस्थापि स्वशाखोक्तत्वात् मत्रपाठे देवताविशेषानिर्देशाच्च यथाधिकार व्यवस्थया देवतोपलक्षणम् । बहु दुग्धीति वाग्विसर्गविधिविशेषे यथा- देवतमेव प्रसौतीति दर्शनाच ॥ 5 ॥ 7 8 1 पुजील-स्तम्ब (मु-पु-पा). स्तम्ब-क. ख. मन्त्रे देव-अ. 4दश इति-ख अ. 5 यावत्कुम्भीपूरणसमर्थोहन गवां-क्र. दृष्टार्थत्वात्- य.घ. तत्र-घ. 8 प्रदर्शनाच-क. 6 27 3 खं २, सू ८] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) नावर्तते प्रतिगु; 1 यद्येकयत्नेन प्रतिष्ठन्ते गाव ॥

(सू) प्रस्थितानामेकां शाखयोपस्पृशति दर्भैः दर्भपुञ्जीलैर्वा ॥१.२.५॥१६॥

शाखयोपस्पर्शन तूष्णीम् ॥ [गोप्रस्थापनमन्त्रपाठपक्षी

(सू) 'आप्यायध्वम घ्निया इन्द्राय देवभाग 'मेके समामनन्ति । महेन्द्रायेत्येके ॥१.२.६॥१७॥

समामनन्ति-परिपठन्त्यन्ये शाखिन ॥

(सू) इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः ॥१.२.७॥१८॥

निगमा –मन्त्रा । उपलक्षणं क्षेपः ॥

(सू) शुद्धा अपस्सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परिवो वृणक्त्विति प्रस्थिता अनुमन्त्रयते ॥१.२.८॥१९॥

नावर्तते-गावः, यत्नान्तरेण प्रस्थापने मन्त्रावृत्तिः ॥ इन्द्रायदेवभा-त्येके, इति शाखान्तरोपदेश । तस्मिन्नपि पक्षे व्यवस्थयोपलक्षणम् ॥ 2 1वत्सविनाकृताना युगपत् शक्यनिष्कासनत्वानमन्त्रावृत्ति (रु) प्रस्था- 3 पनमन्त्रस्य शाखान्तरीयौ पाठविकारो दर्शयति । (रु). नया-क. 4मित्येके-क 5 निगम्यन्ते येषु हविष प्रतियोगित्वेन रूपेण देवतास्त मन्त्रा निगमा (रु). 8 अनुपूर्वोऽभिपूर्वश्च मन्त्रयति तदभिसधाय मन्त्रोच्चारणे प्रयुज्यते अभिपूर्वस्तु तस्मिन्नेवाभिमुख्याधिक (रु) 1 4 28 आपस्तम्बत्रौतसूत्र प्रयनप्रश्ने प्रथम पटल [ख २, सू महेन्द्रनिषेधम्तहेतुश्च (भा) इन्द्राय शरद इति , -नात्रमहेन्द्र ॥ अवर्तमानप्रयोगा यम्मादुच्यते । अनुमन्त्रणम् तमनुमधाय वचन तन्मुखेनैव ॥

(सू) ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते ॥१.२.९॥२०॥

अभिपर्यर्थ । गृहानभिमुख पर्यावर्तने ॥

(सू) यजमानस्य पशून् पाहीत्यग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति "पश्चात्प्राची वा॥१.२.१०॥ २१॥

मित्रव्याख्या (भा) अमयगारे यत्तिष्ठति निवपणार्थमन तदमिष्ठम् । अमीना- मगार अमयगारम् । पुरस्तात्-अनसोऽमचगारस्य वा पुरस्तात् । (वृ) नात्रमहेन्द्रः-उपलक्षणीय ॥ [महाद्रप्रतिषधंह तुविवरणम् | अवर्तमानप्र-दुच्यते--शतमिन्द्राय शरदो दुहाना इति शतसवत्सरसंबन्धिदोहनाभिधानेना वर्तमानप्रयोगनिर्देशात् असमवेता- भिधायित्वात् ॥ 7 ४ 1 1 महेन्द्र । वर्तमान-ग आवर्तमान -क. न्द्र वर्तमान -ग यस्मा उच्यते-क. ग. तदभि-क तमभि ग तदनु अ +अभिमुख प्रतिनिवतंत (रु). 5गृहायाभिमुख -क. गृहाभिमु- पश्चाद्वा-क. 7 इदं भाध्य तद्वति च भारद्वाजमतेन महेन्द्रोपलमणमिच्छन् रिस्थति रुद्रदन । शतमिन्द्रायत्यस्य दोहदेवता संबन्धबोधकतया निगमत्वमपीन्छति । भाष्यवृत्तिकारी तु आशामनीय भाय्यनेक- दोहनिर्देशेन प्रयोगासमवतबोधकत्वं मन्वाते ? 8 अवर्तमान क. ग्त्र. ग, घ. 29 -अप्रकाश 2 ख २, सू ११] श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) प्रतीची-1 प्रत्यगग्राम् , अपरतो वा प्रागग्रामुपगृहति- करोति ॥ [मन्त्रनियमनम्] मूलतो निधान सस्कारो गो कालने कृतार्थायाश्शाखायाः 4 'अत पशौ निवृत्ति ॥

(सू) यो वा अध्वर्योर्गृहान्वेद गृहवान् भवति । आचतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिप्यामीत्येते वा अध्वर्योर्गृहा य एवं वेद गृहवान् भवतीति विज्ञायते ॥१.२.११॥२२॥

'इति द्वितीया खण्डिका ॥ 6 प्रथम पटल ॥ [ अध्वर्युशब्दार्थः कर्माङ्ग ज्ञानम् ] (भा) अध्वर्युरध्वरस्य नता। तस्य यो यजमानो गृहान् वेद कर्माणि , तम्याऽपि गृहा भवन्तीति 'फलस्तुति ॥ (वृ) गोका-निवृत्तिः,-पशूना गोपीथायेति लिङ्गात् । उपगूहन सम्कारो गोप्रस्थापनार्थशाखाया ॥ यो वा अध्वर्योहान् वेदेत्यस्यार्थमाह , तस्ययो-कर्माणि : गृहशब्द कर्मणि वर्तते । अध्वर्यों कर्मणा यजमानेन वेदन कर्माङ्गम् ।। तस्यापि-न्ति -कर्माणि भवन्तीति ॥ फलसंस्तुतिः-फलविधि ॥ प्राग्गतामिति तु रुद्रदन 2 पालन-ख कृताया शाखानि वान भाव्युपयोगार्थम् , न वत्सापाकरणशेष । अत पाशावपि भवत्येवेति रुद्रदत्त तस्मात्-क गृहवानव वदनस्य परार्थ- त्वात्फलवचन प्ररे।चनार्थ ततश्च यजमानस्येवेदमेव विदुष फलमिति न शङ्कितव्य- 3 - 1 प्रत्यग्गता अत-अ. + ५ 2-क 7 मति (रु) 30 2 आपस्तम्बश्रौतसत्र प्रथमप्रश्न प्रथम पटल [ख २, मू ११ (भा) कर्माङ्गत्वात् ज्ञानस्य , न ह्युभय कुर्यात् ऋतूपकारं फल चान्तरेण वचनम् ॥ [सूत्रानुक्त व्यवस्था यानि त्वनिबद्धानि सूत्रकारेण यो वै सप्तदशमित्येवमादीनि तान्यपि याजमानानि अनियतानि फलसम्तुते । कर्माङ्गत्वेनाविधा- नात् ॥ [अवधानम् समीक्षण--अध्वर्यो स्वकर्मणां ध्यानम् ।। [ अध्वर्युकर्मगणनम्] प्रणयन कृत्वा अग्नीनन्वाधास्ये ततश्शाखाऽऽहरणम् ततो वत्सापाकरण करिष्ये इत्येव चतुर्णां चतुर्णामिष्टि 'पशुबन्धेषु । एवमेते कर्मपदार्था अध्वर्योहा इति ॥ 3 (वृ) कर्माङ्गत्वा-वचनम् -अतो नित्यवद्यजमानेन कर्मवेदनं कर्तव्यम् फलेच्छया विनापि ।। [ अनैयत्याविवरणम् ] यानित्वनि-नाविधाना-य एव वेद प्रतियज्ञेन तिष्ठति न यज्ञाद्र शत इति सप्तदशत्ववेदनस्य फलसबन्धावगमाद्याजमानत्व सूत्रकारेणानिबन्धनादनित्यत्वम् । यो वा अध्वर्योरिति तु सूत्रकारेण बन्धनऽपि कर्मणामङ्गतयानित्यत्वात्फलाभाव. ।। [अध्वर्युकर्मव्यवस्था एवमेते-गृहा:-अभिसमीक्षणमाध्वर्यवम् । वेदन याज- मानम् । तत्र वेदने चतुस्सत्यानियमो नास्ति ।। . 1 फलस्तुतनियतानि । समक्षण-ख ग, अ. 2 करिष्यामीत्ये-स. 3 चतुर्णामिष्टि-ख झ 4 पशुबन्धेषु ध्यानम् क ख ग. घ.(त्ति-पु) 31 ख ३, सू १३ ] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [सूत्रशैलीविशेषपरिचयः] (भा) यत्राविकृत ब्राह्मणमुच्चारयति तत्र विज्ञायत इत्याह ।। [सौत्रक्रमशब्दार्थाध्वर्युशब्दानुगुण्ये उक्त चेति पदार्थप्रमाण कर्म । उचितपदमध्वरवाचीति ।। इति धूर्तस्वामिभाष्ये प्रथम पटल ॥

(सू) उत्तरेण गार्हपत्यं असिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता ॥१.३.१॥२३॥

यत्रावि-यति-प्रत्यक्ष पठ्यमानम् । इत्याह ;--सूत्रकार ॥ उक्तं च-त्रयो वै गतश्रिय इत्यादिषूक्तमिति निर्देशेऽपि प्रत्यक्ष- ब्राह्मणपाठोपन्यास. । उक्त चेति-1 उक्तमित्यत्रापि चेत्यर्थ [सौत्रस्य कर्मपदार्थस्य निर्देशः] पदार्थप्र-कर्म: -आचतुर्थात्कर्मण इति कर्मशब्द. पदार्थ । | अत शाखाहरणपदार्थ छेदनाद्याहरणान्त । एवमन्येऽपि । पदार्था. साङ्गप्रधाना एकैक कर्म । [प्रकृते अध्वर्युशब्दानुगुण्यनिर्वाह उचितप-चि -अध्वरशब्दस्य सोमयागवाचित्वात् अध्व- युरध्वरस्य नेतेति दर्शपूर्णमासादिकर्तरि गौणतया औचित्येन वर्तत इति । इति द्वितीया खण्डिका पर इति कौशिकन रामेणाग्निचिता विरचिताया बूर्तस्वामिभाष्यवृत्तो प्रथम पटल 1 उक्त चेत्यत्रापि चे-घ अत्रापिंचेत्यर्थ (मु रा) 32 आपस्तम्बश्रौतसत्र नयमप्रश्ने द्वितीय पटल [खं ३, सू. ३ 1 (भा) उत्तरेण गार्हपत्यमित्येनबदूरवाची। अदूरेणोत्तरतो गार्हपत्यस्य असिदो-दात्रक । पशु -- पार्श्ववति । अनो वहतीत्यनडान् ।।

(सू) देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शुवाऽऽदत्ते । तूष्णीमनडुत्पर्शुम् ।। १.३.२ ॥२४॥

विशिष्योक्तिफलम् आदानक्रमश्च । यदि 'नाच्यत तूष्णीमनडुत्पशुमिति ' अर्था 'न्नीयतान्यनापि । 'अताऽध्वर्युरादद्यात् तूष्णीमितिविधि । वाग्यत आदत्त इत्युपदेश. ॥

(सू) यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वाऽसिदं प्रतितपति ॥१.३.३॥ २५ ॥

अन्यत्रा यभिमन्त्रण, विशेषशब्दफलादि च (भा) अभिमन्त्रण प्रतितपनार्थम् । तम्मादाहवनीयस्यापि , यदि तम्मि- यदित्यादिनिक्षितानिगम् । () यदिनाच्येत-श्रीयतान्येनापि:- अन्य नापि लवनार्थम् । नाध्वथुरादद्यादादानकाल ।। वाग्यनस्यालाभ। अताऽध्व त्युपदेशः-तूप्णी ग्रहण वाग्यमनार्थम् । अर्थ- प्राप्तमादानमनूद्य असिंद मन्त्रनियमात । एष हि चेष्टानां कता भवतीति वचनादन्तरणापि तूष्णीग्रहण मध्ययणैवानडुत्पशुरादीयत मन्त्राश्च निवर्तन्त इति ॥ 1 पशु पावास्थि (रु) वडारवस्य-क. 2 नोच्यते-अ. मिति तदानी-ख. मिति अयादानायततद वयु-अ * मीयेत नावयु-क. ध्वयुरादद्यादितिविधि । वाग्यत आदद्यादि-स्व 1 तदध्वर्युराददातीति विधि । वाग यत आददाती-ग II. तद 33 1 2 4 5 ख ३, सू ५, श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते (भा) स्तपनं क्रियते तस्यैव चोत्तरतो निधानम् । गार्हपत्यग्रहण त्वास. दाभिमन्त्रणनिवृत्त्यर्थम् । प्रतितपन एव वा विकल्प । निधानमुत्तरतो गार्हपत्यस्यैवाभिमन्त्रण च ।।

(सू) न पर्शुम् ॥ १.३.४ ॥२६॥

प्रतिषेधप्रयोजनविशेषः] (भा) 'पर्शोस्तपनप्रतिषेधात् + वैकल्पिकेश्वेकस्मिन्नपि विधिरुपदिष्ट ) सर्वार्थो भवतीति ख्याप्यते ॥

(सू) प्रेयमगादित्युक्ता उर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ॥१.३.५॥२७॥

[निवृत्तिहेतुः] (वृ) गार्ह-निवृत्त्यर्थम् :-प्रकृतत्वात्तदभिमन्त्रण प्राप्ते , उपवेषमादाय रक्षस पाणि दहाहिरसि बुनिय इतिवत् ।। [विकल्पव्यवस्थाहेतुः] प्रतित-ल्पः -यत आहवनाये हविश्श्रपणपक्षे शूमि- होत्रहवण्यो' स्तत्रैव प्रतितपनेऽपि परत एव प्रयोगदर्शनम् । आहवनीय- होमपक्षे च होमाङ्गानामपि शुन्धनपरिस्तरणादीनामितरयो दर्शनात् हिरण्यकशिमताच्च । [ख्याश्ना नापक्ष्यते पर्शोस्तपनप्रति-ख्याप्यते; -उपदेश एवं साधारण यथा व्रीहिधर्मोपदेशो यवेषु ॥ 1 प्रतिताप एव वा-अ 2 च हिरण्यकशिमतात्-अ 3 पोस्त-अ. अनेकसाधनविकल्पेषु मुख्ये कृतो विधि सर्वार्थो भवतीति (रु) 6 ज्ञाप्यते- स्तत्रैव तथा प्रयोग-क (मु-रा) तत्रैव तप्यपरत एव -झ. क्षे होमा-क (मु-रा) १ दशनम्-घ. दर्शनत्वात् झ उपादान एव-झ - 8 10 , '-ग 6 प्राप्ति -झ 10 3 SROUTHA VOL I 1 - 34 आपस्तम्बश्रौतसूत्रे प्रश्रमप्रश्ने द्वितीय पटल खि ३ सृ ५ [मन्त्रस्य नियमानियमौ] (भा) स्त्रीलिङ्गनिर्देशा(त्वा)त् प्रेयमगादि त्यसिदे मन्त्रनिवृत्ति मानवी हि पशु. स्वधाकृतेति लिङ्गात् । केचिदनिवृत्तिवा । असिदाकृतेरपि मनुना कृतत्वादन्नमयत्वाच्च । द्रव्यगुणो हि लिङ्गम् । अतो न लिङ्गा- दर । उभौ गमनार्थी मन्त्री 3 उभौ गमनाविति वचनात् ।। मित्रनिवर्तकलिङ्गम्। (वृ) स्त्रीलिङ्गनिर्दे-लिङ्गात् ;-पशुलिङ्गात् स्त्रीलिङ्गनिर्देशाच्च असिडे मन्त्रनिवृत्ति ॥ केचिदनिवृत्तिा-ऽसिदे ;-असिदमन्त्रम्य इत्याहुः ।। मन्त्रनिवृत्तिहतृपपत्ति. असिदाकृते च ;-मनुना कृतेति मनुष्यकृतत्वात् अन्न- मयत्वाच्च अन्नसाधनत्वात । स्वधाकृतति-म्वधामन्न लवनादिना करो- तीति कर्तृनिष्ठा। मनुना कृतत्यसिद एव मुख्यत्वादिति पर्शी मनुजातति योगेन प्रजापती वर्तत इति । [लिङ्गानादरहंतु] 'द्रव्यगु-दरः;- अदितिः पाशानितिवत् प्रकृत्यर्थान्वयोपपत्ते ।। प्रेयमगादित्युक्ता उर्वन्तरिक्षमन्विहीति प्राचीमुदीची वा दिशमाभ- प्रव्रजतीयुर्वन्तरिक्षमन्त्रस्यैव प्रव्रजनार्थत्वमित्याह,-उभौ;-वचनात् - [उभयोस्तथान्य हेतु। प्रतिगमने यो गमनाविति 10 प्रकृतद्वित्वनिर्देशात् ।। 1 स्त्रीलिङ्गत्वात- तृष्णामनडुत्पर्श न पामत्यभिप्रतविशेषवचनात् अवचनाचात्र विशषस्य स्वालिङ्गाविरोधादरभावातविशषणाविशेषाच मन्त्रानिवृत्ति वइन माध्य कचिल्लादिनाक्त पधमव समर्थयत रुद्रदत्त गभना-ज

  • अन्विधिपदिष्टस्मर्वा असिदे । झ कतार-झ

७ योगेन वर्तत इति-क घ 'द्रव्यगुणो-क. 8 अदिति. पाशान प्रमुमोक्तु ' इति मन्त्र एकस्मिन् पशुपाशमाचेन बहुवचनमनात तद्वत इत्यधिक दृश्यत (मुरा) 'व्रजेत्यु-घ 10 प्रकृतत्वनि-झ ( 5 " ३, सू ७] श्रीरामाग्निचित्तिसहितधूर्तस्वामिभाष्यभूषिते 35 [दर्भेषु दिगनियमः] (भा) उक्तृति मन्त्रयो रनुसधानार्थम् । अस्माक तु अथो यदेतदुक्तति गम्यते उर्वन्तरिक्षमन्विहीति 'प्रत्यायन गत्या इत्येव भारद्वाजमति

  • इति यत कुतश्चेति दिनियमो नास्ति ॥५॥

(सू) देवानां परिषूतमसीति दर्भान् परिषौति॥१.३.६॥२८॥

(भा) परिषवण- -लवनाय परिग्रह चिहै ॥ ६ ॥

(सू) विष्णोः स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्ब मुत्सृजति ॥१.३.७॥२९॥

प्रकृतेऽनुसन्धानपदार्थ ] (वृ) उक्तेति-र्धम् ;-पाठतो मन्त्रविच्छेदेऽपि 'एककार्यत्वादुभयो- ( स्सश्लिष्टप्रयोगशकाया विच्छिद्य प्रयोगार्थ उक्तेति निर्देश । अतोऽन्यत्रै- ककार्याणां मन्त्राणां नानादेशाधीतानामपि प्रश्लिष्ट पाठोऽवगम्यते । [दिगनियमहेतु. अस्माकं तु-गम्यते-वाक्यशेषेण । पुरस्ताद्देवेभ्यो जुष्ट-

मिति मन्त्रे पुरस्तादितिवचनात् दिगन्तरे बर्हिराहरणे मन्त्रस्याप्राप्ति- शङ्काया मन्त्रप्रयोगेणैव प्राचीत्वसपादनम् ॥ [भारद्वाजसंमतहेतु.] उर्वन्तरिक्ष-नास्ति :-लवनोत्तरकालप्रतिनिवर्तने विनियोगा- दिति ॥ प्रत्यायानाङ्गत्वात् इत्येव-झ 3 गतिश्चयत-झ ञ 5 यावतापर्याप्त तावत्परिगृह्णाति(रु) 6 यथानलयते तया बहिष्करोति (रु) 7 एकवाक्यत्वा-झ 8 पाठो गम्यते-झ 2 1 रसधा-झ 4यत कु-अ झ 9 योगात्- झ 36 आपस्तम्बश्रातसूत्रे प्रथमप्रश्न द्विताय पटल ख ३,स ८ 6 1 । 7 (भा) अभिप्रेता. परिगृहीता । अच्छिन्नम्योत्सर्ग.'। पशूनामितिलिजात्।

(सू) एकं वा स्तम्बं परिषूय 'तं सर्व दाति।॥१.३.८॥३०॥

उत्सर्गाभिमर्शनव्यवस्था (भा) एकस्तम्बपरिषवणे नात्सर्गा नाभिमर्शनमिद दवानामिति असदे- हात् । यथा इदमनोरत्याग्नेये केवल ' केचित्कुर्वन्ति । हविषोर्युगपदव'- च्छेदात्सदेह इह त्वसदिग्धेन क्रियत इति ॥ ८॥ [अच्छिन्नस्योत्सर्गहेतु (वृ) आच्छन्नस्यो-लिङ्गादिति-पशूना भक्षणार्थत्वादच्छिन्न म्यैव मनसोत्सर्ग इद पशूनामिति ॥ उत्सर्गादिविग्ह हेतु एकस्तम्बपरि-असंदेहात-कृत्स्नस्य देवतार्थत्वात् ।। [दृष्टान्त यथा इदमने-केवले इति - यथा अमावास्याया सनयत. इदममेरित्यभिमर्शननिवृत्ति ।। [सदेहतदभावहतु. दृष्टान्तार्थश्च] केचित्कुर्वन्ति-इहाभिमर्शनम् ।। हविषोर्युगप-त्संदेह इति-हविद्वयम्य युगपद्विभागा- त्सदेहो भवति । अतम्तत्परिहाराय पृथग्दवतानिर्देशविधानात् असदेहा- र्थस्य इदममरित्यस्यैकपुरोडाश निवृत्ति असदेहात् ।। पक्षान्तरम इह त्वसं--क्रियत इति-बर्हिषि तूत्सृष्टादन्यस्य लवनार्थस्य देवतार्थत्वऽसदिग्धशाप इद देवानामिति निर्देशविधानात् अदृष्टार्थत्वादेक- म्तम्बपरिषवणेऽपि इद देवानामिति निर्देश, कर्तव्य इति केचित् ।। गोबुद्धया इद पशूना-ख ग अन्यन्त्रपरिषता एव लयन्त इत्यर्थ (रु). पारपूत सर्व-क ग.ज कचिन-अ 'युगपद प-त्र त्वदिग्धे क इद-घ पुस्तके न दृश्यते ग्व ग घ अ 1 . 1 क 7 1 2 खं ३, सू १२] श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 37

(सू) अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति । इदं देवानामिति परिषूतानभिमृशति इदं पशूनामित्यतिसृष्टान् ॥१.३.९॥३१॥

(भा) नाडी- मुष्टि शलाका वा । एकम्तम्बपरिषवणे नोत्सृज्यते

(सू) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे इति विशाखेषु दर्भा 'नारभते ॥१.३.१०॥३२॥

(स) देवबर्हिर्मा त्वाऽन्ङ्मातिर्यगिति संयच्छति ।।

(भा) सयच्छति-गृह्णाति सव्येन हस्तेन ।।

(सू) पर्व ते राध्यासमित्यासिद मभिनिदधाति ।।१.३.११

(भा) यत्परुषि दिनमिति लिङ्गात् पर्वण्यधि निदधाति ॥ ११ ।।

(सू) आच्छेत्ता ते मारिषमित्याच्छिनात्ति* । सं नखं मुष्टिं लुनोति4 10स प्रस्तरः ॥ १.३.१२॥३४॥

[पुनरुक्तिफलम्] () नाडीमुष्टिःश-त्सृज्यते- पुनरुपन्यास किमर्थ, १ उच्यते;- वृ तसर्व दातीत्युक्ता अतिसृष्टो गवा भाग 11 इति वैकामिति विकल्पे- नोत्सर्जनविधानादेकस्तम्बेऽपि पाक्षिकोत्सर्गशङ्काया पुनरुपन्यासः । अतिसृष्टो गवा भाग इत्यादेरनेकम्तम्बेष्वन्यतमोत्सर्गे मन्त्रविकल्पार्थत्वा- नैकस्तम्बपरिषवणे प्राप्तिः ॥ 9 1 नाडि -ख ग 2वण विकल्पनो-क 3 विशाखा -प्रकाण्डादूर्व- भागा यत शालाका पृथग्भवन्ति (रु) 4 स्पृशति (रु) 5 लवनानुगुण सव्यमुष्टिना गृह्णाति (रु) सव्यहस्तेन-मु पु पा लिखित-ग पुस्तके इद सूत्रेण सक- लित दृश्यते 7मविनि-क 8 पर्वण्यापनि-ग सनख-क. सगतामुल्यङ्गुष्ठ- नखम् तावत्प्रमाणमित्यर्थ । (रु)- 10 प्रथमलूनामुष्टि (रु). 11इति विकल्पेनो-घ, 6 9 38 (सू) आपस्तम्बश्रौतसूत्रे प्रथमप्रश्ने द्वितीय पटल खि ४, सू २

(सू)कुल्मिमात्रोऽरत्निः प्रादेशः ऊर्वस्थि जान्वस्थि स्रुग्दण्ड इति वा तिर्यक्प्रमाणानि ॥१.३.१३॥३५॥

इति तृतीया खण्डिका ॥ 8 [तिर्यक्प्रमाणानि] (भा) कुल्मिोपुच्छो गोग्रासो वा। अरनिरन्तरस्थौल्यम् । द्वादशा- मुलिविस्तार प्रादेश सामर्थ्यात् । ऊरोरास्थि-ऊर्वस्थि । जानोरस्थि जान्वस्थि । सुचो दण्ड स्लुग्दण्ड इति तिर्यक्प्रमाणानि-स्थौल्यम्य न दीर्घत्वम्य ॥ १२॥ (सू) पृथिव्यास्संपृचः पाहीत्यनधो निदधाति ॥१.४.१॥ ॥१४॥

[निधानादिविशेष.] (भा) अध.- -'भुवि। नाधोऽनध -उपरिष्टात् निदधाति न तु भूमौ ।।

(सू) अयुजो मुष्टीन् लुनोति' । तथा "निधनानि ॥१.४.२॥१५॥३७॥

(भा) न युज -अयुज वेषमाणि निधनानि-चूडा. लुनोति लुनाति ॥ २॥ तियक्प्रमाण विशषग्राहकच (५) कुल्मिो-रस्थौल्यम् -प्रस्तरम्य मध्यमस्थौल्यमरनिस्थौल्य- प्रमाणम् ॥ द्वादशाङ्गु-सामर्थ्यात् -- तदध प्रादेश इति निर्देशसामर्थ्यात् ।। लुनोति;-लुनातीतिवक्तव्ये ओकारश्छान्दस ॥ 1 अनि -हस्तस्य पूर्वभाग (रु) प्रादेश -प्रदाशन्यष्टयोरायाम. सचात्रसामर्थ्यान्मण्डलीकृतस्सनिश (रु) 3 तानि च सन्नखप्रमाणेन विकल्पन्ते (रु) 4रन्तस्स्थौल्यम्- 5 प्रस्तरस्थौल्यस्य (क. ख ग घ वृ). न तुदी-अ "निधनानि-मुष्टीना गशय. (रु) १ भुवि -क ग. -अनध.-अ

आपस्तम्बीयं श्रौतसूत्रम् | श्रीगणेशाय नमः श्रोम् ॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदन ध्याये सर्वविघ्नोपशान्तये ॥ आज्ञा श्रुतिस्मृतो यस्य यस्य यज्ञाः सभाजनम् नमः परस्मै विश्वस्मात्तस्मै श्रीवत्मवक्षसे ॥ आदिमं ब्रह्मणः कोशमध्यस्थितपरावरम् । अपास्तरोषपाभानमाघस्तम्बं मुनिं स्तुमः ॥ आपस्तम्बयस चार्थेऽप्यन्यथाज्ञानसंशयान् सूजदीपिकया वृत्त्या रुद्रदत्तः परास्यति ॥ सन्तु ये सुविवकारः सन्तः स्युर्गुणमाक्षिण रत्नरत्नमिति ग्राह्यं मूल्यं किं तस्य गृह्यते ॥ भगवानापस्तम्बः समस्तलोकहितकाङ्क्षी विध्यर्थवादमन्त्रात्मक- विविधवेदभागव्याकोणं विभक्तानेकशाखाव्यासक्तं च विश्वस्य वैतानिकस्य कमणो याजुर्वेदिक प्रयोग व्याचिख्यासुस्तच सर्वप्रथमभाविनोऽग्न्नधेियस्य (1टनांच दर्शपूर्णमासप्रकृतित्वात्ममामाये च दर्शपूर्णमा- त्राणामेव प्राथम्यात्तावेवाग्रे स्याख्यास्यन्नधिकार दर्शयति आपस्तम्ब ये श्रौतसूत्रे । अथातो दर्शपूर्णमासौ व्याख्यास्यामः । १ । अथातःशब्दो ऽयं प्रकरणारम्भे प्रायः प्रयुज्यते । वृद्धैः क्वचिदानन्तर्ये ऽपि यथा इमे भगवो व्याख्याता अथातोऽङ्गिरमाभित्यादौ । न पुनरिहानन्तर्यार्थः वृत्तस्य कस्यचिदनन्तर स्थानुपलम्भात् ॥ न दृश्यरे ऽस्मि॑िञ्चन्द्रमा इति विपरीतलक्षणया दर्श इत्यमावास्योच्यते । लियमन्वर्थमंजेति चन्द्रदर्शनस्य सर्वतिथिसाधारण्यात् न च कर्ये गतो दृश्यत इति विशेष्टव्यं सूर्यसंमतेरमावास्याभन्दप्रवृत्ति हेतार्द र्णनात् । श्रमा सह वसतोऽस्यां चन्द्रार्कीविति वाच्यम् ॥ प्रतितेज- स्विस्तू र्यमण्डलान्तविलौनः क्षोणकलञ्चन्द्रमाः सिद्धेरेव दृश्यते नाख दिधैरिति । तत्रापि सिद्धदर्शन स्थाविशेषकत्वादमदर्शनपरिसंख्यापर एवशन्दोऽभ्युपगन्तव्य इति स एवार्थमनोकः स्यात् । न चासौ प्राञ्चलः विवचिततिरोधामात् । सूत्रकृतैव विपरीतलक्षणया विवर णाच। यथा यदहन दृश्यते तदहरमावास्येति । तस्माद्यथोक एवार्थ शोभते ॥ मामश्चन्द्रः चदाडनैरुलाः मासा मानात्कालश्चन्द्रश्चेति । व पूर्यते यस्मिंस्तदहः पूर्णमासः । दर्शश्च पूर्णमासश्च दर्शपूर्णमासौ । इह च दर्शपूर्णमामाख्यकालचोदिता नामा मेयादिप्रधानांनां यो विद्व- द्वाक्यानुवन्दितौ समुदायौ य एवं विद्वान्पौर्णमास य एवं विद्वान- मात्रास्थामिति तयोरपि तत्तत्काल संबन्धेन दर्शपूर्णमासाविति नामनो॥ तत्र पूर्णमासस्य प्रयोगतः प्रथमत्वेऽपि दर्शमन्दस्याल्पाचतरत्वात्पूर्वनि- पातः ॥ तौ व्याख्यास्यामः । श्रुतौ संक्षिप्तयोयीकरणेन शाखान्तरो- पसंहारादिना च विस्पष्टीकरण व्याख्यानम् || आपस्तम्बी ये तसूत्रे । प्रातरमिहेनं हुत्वान्यमाहवनीय प्रणीयामीनन्दा- दधाति । २ । अन्वाधान नामाग्रौ] काठाधान तच्च कमङ्गत्वेन सुरयादिगुणविशि- नाममीनां ग्रहार्थं तद्वारेण देवतापरिग्रहार्थं च । कुतः । अग्निं हामि सुरर्थ यो मयो स्व प्रायतने देवताः परिक्षामोति कर्मविधिवाकाशेषाभ्याममिं गृहाति देवताच परिस्टह्णाति व य तन इति सन्तलिङ्गात् तथा ममामे वर्चे विहवेम्वस्विति पूर्वमग्निं गृवाति तृष्णौमितराविति भारद्वाजवचनाच्च ॥ प्रातरनिहोत्रं ज्वे त्यनुवाद आनन्तर्याार्थः यथोपवमथ्येऽह्नि प्रातरनिहाच इला प्रागेवा- न्येभ्यः कर्मभ्यो ऽवादध्यात मा बिलबिष्ट मा पाडते ऽन्वादय्यादिति। अविलम्बश्च ब्राह्मणे प्रशस्यते यो वे देवताः पूर्वः परिगृहातीति । मन्त्रवर्णश्च भवति तान्देवान्परिटतानि पूर्व इति ॥ अर्थाीदन्यले सिद्धे ऽन्यमाहवनीय प्रणोयेति किमर्थम् । दर्शपूर्णमासावारमा चतुहाचथीग्निकुदामार्थमिति केचित् । तदयुक्तं सर्वदर्शपूर्णमामप्रयोग- साधारणस्यैव तन्त्रस्याचिकारात्। तत्र नामैतद्व्यं यत्र तयोरारम्भो ऽभिधायिष्यते बच्यन्ते च तद्वैशेषिका धर्मास्तचैव दर्शपूर्णमासावार - स्थमान इत्यादिना | तस्मान्न तदर्थं वचनम् । किमर्थं तर्हि । माग्रिहोत्रार्थोऽग्निरन्वाघायोति । कः प्रसङ्गः । प्रस्ति परमतेन । यथाह भारदाजः य एवैषो ऽभिरग्निहानाय प्रणीतस्त महीयादि त्यामरथ्यो इन्यं प्रणीयेत्यालेखन इति ॥ दक्षिणानेरप्याहार्यस्याधा- नक्रमेणार्थसिद्धा खयोजित उत्पत्तिः ॥ न गतश्रियो ऽन्यमग्निं प्रणयति । ३ । परतबीये श्रौतसूत्रे | [१] १.५.. अनुसंधास्यति स्वयमेव गतश्रौशन्दार्थम् । तस्खान्यं न प्रणयेत् । नन्विदमपार्थकं वचनं नित्या गतश्रियो प्रियत इत्यनेनैव सिद्धत्वात् । · सत्यमत्रापार्थकम् । वरुणप्रधा सेषु तु दक्षिणविहारार्थं भविष्यती- त्येके। सभ्यतावडुप्तामिदम्। यदर्शपूर्णमासौ व्याख्यास्याम इत्यधि- कृत्य वरुणप्रधासा व्याख्यायन्त इति पर्यनुयोगः प्रत्यवशिष्यते न्यायत एव च तत्र प्रणयनप्रसङ्गः । तस्मादनन्तरेणैव प्रणयनानुवादेन गत... थियो ऽप्यन्वाधास्यतोऽन्यः प्रणेतव्य इति मा कञ्चिद्रवदिति सिद्ध- स्यैवायमनुवादः स्पष्टत्वाय कथनमिति । नम्वेवमपि न गतत्रियः प्रणयतीत्येतावइतव्यम् । किमन्यग्रहणेनाग्भिग्रहणेन वा इदं तावद- विदा कुर्वन्तु तत्र भवन्तः यन्नातिवमेक्षिकया भैया भन्ददरिद्रः सूचकारः किं तर्हि व्यक्ताभिर्वचनव्यक्तिभिरधान्याचष्ट इति । तदल- मनेनाक्षेषकशन ॥ देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्प- तिना देवेन वाताद्यज्ञः प्रयुज्यतामिति जपित्वा ममाने बचौ विह्नवेष्वस्त्वित्याहवनीयमुपसमिन्डे। उत्तरया गार्हपत्यमुत्तरयान्वाहार्यपचनम् । ४ । अन्वाधानाधिकारात्तस्याङ्ग जपः । तेन प्रायणीयादौ निवर्तते उपसमिन्द्धे काठैर्दीपयति ॥ तच त्रीणिवीणि काढान्यादधौतेति बौधायन समिध आद्धातीति कात्यायनः ॥ E तिसृभिस्तिसृभिर्वा । ५ । विध्र्व्यानुवाकस्वं दशर्चत्य तिस्टभिस्तिस्टभिर्क्टग्मिस्त्रौनेतामग्रोन्सकाम१.१.६] आपस्तम्बीये श्रौतसूत्रे | उत्तमा तु जपेदाहवनीये वाध्यात् । ६ तदा तूत्तमा दशमों जपेत् । तथा पुनराहवनीये काष्ठानि वा- दध्यात् ॥ व्याहृतीभिरन्वाधान मेके समामनन्ति । ७ । एकैकया व्याहत्या तानेवाग्मोन्गार्हपत्याद्याइवनौयान्ता ने केकमुप- समिद्धे । कुल एतत् । वाजसनेथिनां तथानानात् महाव्याहृतिभि- वी प्रासंस्थमिति कात्यायनवचनात् श्राधाने च तस्यतस्यादन- झापतिसंबन्धप्रसिद्धेः स्वयमाढणासु समस्तोपदिष्टानामपि विभाग- प्रदर्शनाच ॥ सभ्यावसथ्यावण्यत्र दोमु पसमिन्धनीयौ याजमाने दर्शयिष्यामः ॥ संन्यतः पलाशशाखाँ शमीशाखां वाहरति बहुपण बहुशाखामप्रतिशुष्काग्रामसुषिराम् | ८| सांगाये नाम दार्शिके दधिपयसौ ताभ्यां प्रवृत्तेज्य संनयन्नित्युच्यते ॥ यं कामयेतापशुः स्वादित्यपर्णा तक शुष्काग्रामा- हरेदपशुरेव भवति । यं कामयेत पशुमान्स्यादिति बहुपण तस्मै बहुशाखामाहरेत्यशुमन्तमेवैनं करोतीति विज्ञायते । ८ । यं कामयेतापशुः स्थादित्यगुणणया वर्जनार्थं न स्वध्वर्युकामवशान्तस्या एवं ग्रहणार्थम् । कुतः । यजमानपरिक्रौतस्यविजस्तदहिते प्रवर्तना- योगात् यं कामयेतापश्शः स्यादिति पराची तस्येत्युतं यदाभ्यामआपस्तम्बीये श्रौतसूत्रे! प्रतिषेध इति सूचकारवचनाच॥ यत्र प्रतिपादनीयेऽर्थे ब्राह्मण प्रदर्भयति तत्र विज्ञायत इत्या हेत्यनुसंधातव्यम् ॥ सा या प्राच्युदीची प्रागुदोची वा भवतीषे त्वोजें व्वेति तामाच्छिनत्ति । १० मा एवंगुणा श्राहायी शाखा यस्य वृक्षस्य प्रागादिषु दिनु प्रवृत्ता भवति तामाच्छिनन्तीत्यर्थः । भवत्यन्तेन वाक्यं भेतव्यम् । या प्राची मा भवतीति वान्वयः ॥ अपि वेषे त्वेत्यादिनच्यूजे वेति संनमयत्यनुमाष्टि वा । ११ । ● सनमयत्यजकरोति वक्रले । दूतस्थानुलोममनुमाई ॥ इति प्रथमा कण्डिका इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपीम- शुष्काग्र हरामि पशुपामहमित्याहरति । १ । प्रागुदौचौलिङ्गत्वे ऽपि मन्त्रस्य प्राच्युदोच्योरपि शाखयोरनिवृत्तिः प्राखाजात्यभिप्रायेण तत्तदभिधानोपपत्तेः ॥ वायव स्थोपायव स्थेति तथा षडवराध्यान्वत्सानपा- करोति । २ । अर्धशब्दोन खानवाची यथास्याध वनाज निर्दक्षिणार्थमित्यादौ । · आपस्तम्बीये श्रौतस्त्रे येषामवरे स्थाने पसंख्या भवति ते षडवरायाः । तानपाकरोति मातृभ्यः पृथक्करोति मातृसंगतानां वत्सानां युगपदरपाकरणीयत्वात् ॥ प्रतिवस मन्त्रावृत्तिः । बहुवचनं तु मन्त्रगत सुपरवमन्त्री चं द्रष्टव्यम् दर्भैदर्भपुञ्जीलैवा । ३ । पुच्चोल स्वम्बः ॥ देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति । 81 गावो यत्र चरन्ति तस्मै देशाय यथासमाजातेनाघशंसान्तेन मन्त्रेण गाः सर्व निष्कासयति ॥ वत्सविनाकृतानां गवां युगकनिष्का- मनत्वान्नावृत्तिर्मन्त्रस्य । यत्र तु न शक्यते तत्रावृत्तिः ॥ प्रस्थितानामेकां शाखयोपस्पृशति दर्भेर्दर्भपुण्झीलै- वी । ५ गतः ॥ अथ देवो व इत्यादी प्रस्थापनमन्त्रस्यैव शखान्तरीयो कौचित्याठविकारौ दर्शयति !! आप्यायध्वमनिया इन्द्राय देवभागभित्येके समाम- नन्ति । महेन्द्रायेत्ये के। ६ । आप्यायध्वमनिया देवभागमिति यथासमाजातेन पाठन दिप्रकारे ऽयं पाठो विकल्पते ॥ श्रथानयोः पाठयोः सर्वत्र तुल्यवडिकल्यै प्राप्ते व्यवस्थासिद्ध्यर्थं सामान्येनेन्द्रमहेन्द्र शब्दयोर्देवतापरयोः प्रयोगव्यवस्था- भाई ॥ आपस्तम्बीये श्रौतसूत्रे । इन्द्रं निगभेषूपलक्षयेदिन्द्रयाजिनो महेन्द्र महेन्द्र- याजिनः । ७ । निगम्यन्ते येषु इविषः प्रतियोगित्वेन रूपेण देवतास्ते मन्त्रा निगमाः । तेषु मांनाय्यदेवता । निगमे इन्द्रयाजिनो यजमानस्खेन्द्र निर्दिशेत महेन्द्रयाजिनो महेन्द्रमित्यर्थः ॥ एतेन चानन्त प्रयोगfneur- वन्ये व कामधुन इत्यादयो निगमा व्याख्याता अवन्ति । एतदेवा- भिप्रेत्य निगनेस्थिति बहुवचनं कृतमिति वेदितव्यम् || शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदा दुहानाः। रुद्रस्य हेतिः परि वो वृणक्किति प्रस्थिता अनुमन्त्रयते । ८ । अनुपूर्व उभिपूर्वश्च मन्त्रयतिस्तदभिसंधाय मन्त्रोच्चारणे प्रयुज्यते अभिपूर्वस्तु तस्मिन्नेवाभिमुख्याधिक इत्यपरम्॥ अत्र केच्छितमि न्द्रायेति निगमे महेन्द्रयाजिनो महेन्द्रोपलक्षणं निषेधन्ति। तत्तु न मुख्यामहे पूर्वस्वत्रविरोधात्। न चास्यानिगमत्वं शङ्खनीय इन्द्राय दुहाना इति दोहदेवतासंबन्धस्य प्रयोगसमवायिनो ऽभिधानात् तथा च शतमिन्द्रायेति प्रकृत्याह भारद्वाजः महेन्द्रायेति वा यदि महेन्द्रयाजी भवतीति ॥ ध्रुवा अस्मिन्गे।पतौ स्यात बच्चीरिति यजमानस्य ग्रहानभिपर्यावर्तते । ही अभिपयावर्तते अभिमुखः प्रतिनिवर्तते आपस्तम्बीये श्रौतसूत्रे यजमानस्य पशून्याहीत्यनिष्ठे ऽनस्थरन्थगारे वा पुरस्तात्प्रतीच शाखामुपगृहति पञ्चाबाचीं वा । १० । अग्निसमीपस्यमतो ऽग्निष्ठं यदक्ष्यति एकटमवस्थितं भवतीति तस्मिन्नग्न्यगारे वा पुरस्तात्त्रतिपद्य प्रत्यग्गतामुपहति पश्चादा प्रतिपद्यः प्राग्गताभित्यर्थः । पुराने नमः प्रत्यगंधी पशङ्खामे उनसेो वा प्रागग्रामित्यन्ये ॥ शाखानिधानं भाव्युपयोगार्थं न बसा- पाकरणशेषः । तेन पशावपि भवत्येव ॥ अथेंदानी मुत्तरोत्तरेखनु - ठेथेष्वृत्विजामप्रमादार्थ कर्मानुसंधानप्रशंसां ब्राह्मणोतामुदाहरति ॥ 2 • यो वा अध्वयेटिहान्वेद गृहवान्भवति। आ चतु- थीत्कर्मणेो ऽभिसमीक्षेतेंद करिष्यामीदं करिष्यामोत्येते वा अध्यगृहा। य एवं वेद गृहवान्भवतीति विज्ञा- यते । ११ । यो अध्वर्युरध्वर्येागृहाम्वेद स गृहवान्भवति । ते ऽध्वाः । अग्नौनन्वाधास्यामि शाखामाहरिव्यामोत्येवमा चतुर्थी कर्मणोऽभिस- मीच ये ऽनुसंधोयन्ते पदार्थास्ते ऽध्वर्युगृहा । य एवं वेद य एते ऽध्वर्युग्टहा इति वेद सेो ऽपि गृहवान्भवतीत्यर्थः। तत्र तु वेदनख परार्थत्वात्फलवचनं प्ररोचनार्थं यथा यो वा अध्या ● प्रतिष्ठां वेद यो वा अध्वर्यैः स्वं वेद यो वा अध्यवरायतन वेदत्यादौ । ततश्चैव न शक्तिथ्य यजमानस्यैवेदमेव विदुषः फल- मिति चतुर्थग्रहण यावव्हक्यस्योपखक्षण अनुसंधानाधिको गुणा- धिक्यात्। तथाध्वर्युग्रहणमपि सर्वर्लिजामुपलक्षणं उपयोगसास्यात् ॥ इति द्वितीया कण्डिका । इति प्रथमः पटलः ॥ आपबीये श्रौतसूत्रे | [१: ३.५. उत्तरेण गार्हपत्यमसिदेो ऽश्वरनडपर्वा नि- हिता । १ । श्रसिदो दानम् । पर्शः पार्श्वीरिथ ॥ देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शु वाद तूष्णीमनडुत्पर्शुम् । २ । यज्ञस्य घोषदमोति गार्हपत्यमभिमन्य प्रत्युष्ट रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये पासिदं प्रति- तपति । ३ । सदाप्याहवनौये प्रतितश्यति तदाप्यभिमन्दणं गाईपत्यस्दैव प्रतितपन एवं विकल्पवचनात् ॥ न पशुम् । ४ । प्रतितपतीति शेषः । अत एव प्रतिषेधाञ्जानीमा यदेकानेकता- धनविकल्पेषु मुख्ये कृतो विधिः सर्वार्थी भवतीति ॥ प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीच वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति प्रथमं विहारारप्राचौमुदोचौं वा दिशमभिप्रश्रज्य ततो यतः कुत- चिहियो दर्भमयं बर्हिराहरति यतो लभ्यते ॥ बौधायनम्वाह प्राननीयादेवाचे जीना चतुरो वा प्राच: प्रक्रमान्मक्रम्याथ तां व्यापस्तम्बीये श्रौतसूत्रे! दिसमभिप्रव्रजेयत्र बॉर्डवेयन्मन्यत इति ॥ प्रेयमगादित्यपि गमन-- मन्त्र एव तलिङ्गत्वात् यौ गमनावित्युत्तरत्रानुवादाञ्च । किमर्थी तर्मुकत्यधिकोक्तिः। उच्यते मन्त्रसमाखाये हि द्वितीयो मन्त्रः प्रत्यागमनको पठितो न गमनकसे । कल्पान्तरकारैश्च तावुभयत्र व्यवस्थया विकल्पेन च विनियुक्तौ । त्राचार्यस्तुभयोरुभयत्र समुच्चय | मन्यते । तेन यत्नं कृतवानेतत्प्रथममुक्का ततेो ऽनेन प्रव्रजतोति ॥ अथवा यतः कुतश्च बर्हिराइरसे पि पुरस्ताइहिरामद इति मन्त्रा- र्थवशेन पुरस्तादादरणगुणसिद्धिर्ब्रह्मणे दर्शिता । अथो यदेतदुक्ता यतः कुतञ्चाहरति तत्माच्या एवं दिशो भवतीति तस्यैवार्थमनुकरे त्याचार्यः प्रथमगादित्युक्वा यतः कुतश्चाइरतौति ॥ स चायं मन्त्रः स्त्रीलिङ्गादमिदे नौयमाने निवर्तत इति केचित् । तद्युकं तृष्णी- मनडुत्पन पमिति पवेसियोरभिप्रेतविशेषवचनादवचनाचाच विशेषस्य । न च स्त्रीलिङ्गविरोधः धिषणाभिधानात् यथोतं ब्राह्मणे विद्या में घिषणा विद्ययैवैनदच्छतीति । यदपि पशुविधानबलाद्धि- घणाशब्दो गुणवृत्त्या पर्वभिधायष्यते तथैवेष्यतामसिदे ऽपि । न श्व तत्रासिदे वेलिज्यं दोषाय धिषणावेन तस्योपचारात् असिदाकृति- विवक्षया व्यत्ययेन वा स्त्रीलिङ्गोपपत्तेः । चदप्यस्याविशेषणं मनुना कृतेत्यादि तदप्यविशिष्टमेवो भयो स्तस्मादनिवृत्तिरुभयचापि मन्त्रस्य ।। देवानां परिभूतमसोति दर्भान्परियोति । ६ । परिषौति थावता पर्याप्त तावत्परिगृह्णाति || विष्णो स्तूपो ऽसोत्यभिप्रेतानामेकं स्तबमुत्सृजति 19। आपस्तम्बीये श्रौतसूत्रे । "तेषां लाव्यत्वेनाभिप्रेतानां मध्ये स्तम्बं लेकमुत्सृजति यथा न लूयते तथा बहिष्करातीत्यर्थः ॥ एक वा स्तम्बं परिषूय तं सर्व दाति । ८ । एक मूलप्रभवो दर्भसमूहः स्तम्नः । तावत्सवें दिनत्ति न तु किंचिदु- सृजति। अन्ये वपरिषूता एवं लूयन्त इत्यर्थः ॥ अतिसृष्टी गवां भाग इति वैका द्वे तिखो वा ना- डीरुत्सृजति । ८ । माडी शलाका 1 इदं देवानामिति परिषूतानभिम्दशति । इदं पश्न- नामित्यतिसृष्टान् । १०। अनुत्सर्गपञ्चे ऽपि भवत्येव परिषतस्लम्बा भिमर्शनं बहिःसंस्कारयात् ॥ देवस्य त्या सवितुः प्रसवे विनर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिदेवसदनमारभ इति विशाखेषु दर्भाना- रभते । ११ । विशाखाः प्रकाण्डादूर्ध्वभागाः । यतः शलाकाः पृथग्भवन्ति तेव्वारभते आजभते स्पृशतौति यावत् ॥ देवबर्हिर्मा त्वान्यमा तिर्थगिति संयच्छति । १२ । संक्छति स्लवमानुगुणं वव्यमुष्टिना गृह्णाति ॥ पर्व ते राध्यासमित्यसिदमधिनिदधाति । १३ रतम्बीये तसूत्रे । पर्वणि निदधाति यत्यरुषि दिनं तद्देवानामिति श्रुतेः पर्व ते राध्यासमिति सन्त्रवर्षीच || आच्छेत्ता ते मा रिषमित्याच्छिनत्ति । १४ । गतः ॥ सनखं मुष्टिं सुनोति । १५ । संनखं संगताङ्गुल्यङ्गुष्ठनखं तावत्प्रमाणमित्यर्थः ॥ सुनोति लुनाति विकरणव्यत्ययः ॥ स प्रतरः | १६ | ऽयं प्रथमलूना मुष्टिः प्रस्तरः समाख्यायते ॥ कुल्मिमात्र रनिः प्रदेश ऊर्वस्थि जान्वस्थि सु ग्दण्ड इति वा तिर्यकप्रमाणानि । १७ । कुल्भिगीवालः । अरनिर्चस्तस्य पूर्वभागः / आदेश: प्रदेशिन्यङ्गुष्ठयो- रायामः । स चात्र सामर्थ्यात्मनखबन्दमण्डलीकृतः संनिवेशो गृह्यते ॥ अररत्न प्रदेश इति पठतां विसर्जनौयः प्रमादभ्रष्टः ॥ ऊरोरस्थि ऊर्वस्थि । तिर्यक प्रमाणपनि स्थौल्यप्रमाणानि । तानि च संनख- प्रमाणे विकल्पते ॥ इति कण्डिका । आपस्तम्बोये श्रौतसूत्रे

पृथिव्याः संपृचः पाहीत्यनधो निदधाति ।१ ।

अनधः अभूमौ ।

अयुजा मुष्टींल्लुनोति ।

अयुजः अयुग्मान् ॥

तथा निधनानि।३

निधनानि मुटौनां राशयस्तानि चायुजि भवन्तीत्यर्थः ।।

तेषां प्रस्तरोऽयुगर्थ इत्येके । ४ ।

तेषां मुष्टौनां निधनानां च प्रस्तरेण विनायुग्मानां सतां प्रस्तरो ऽयुगर्थः अयुग्भावार्थः न तु प्रस्तररहितानामयुक्त्वमित्येके मन्यन्ते । तथा वयमिति भावः । कथं तईि. यूयं मन्यध्ये। अत शाह ।।

प्रस्तरे याथाकामी ।।

प्रस्तरे अयुगर्थवं प्रति याथाकामी याथाकाध मह वा प्रस्तरेणा- युवमस्तु विना वा प्रस्तरेण । न त्वेकतरपक्षनिधारणाय प्रभवामः अयुगायुङ्गान्गुष्टी नातौति श्रुत्यर्थस्य विशयित्वादिति भावः ॥ भार- साजचाह प्रस्तरो युग्म इत्येकेषामयुग्म इत्येकेषामिति ॥

यदन्यत्परिषवणादुत्सर्जनाच्च तत्सर्वत्रावर्तते।६।

सर्वत्र भवेधु मुष्टिषु द लम्भनाद्यावर्तते.

प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम्।

इतरन्मुष्टिजातम् ॥ आपस्तम्बीये श्रौतमूचे।

सर्वं लुत्वा देवबर्हिः शतवल्शं विरोहेत्यालवाानभिमृशति । ८

लुलेति हुख छान्दसः ॥ येषु काण्देष्वान्जूना दीस्त बालवाः ॥

सहस्रवल्शा वि वयं रुहेमेत्यात्मानम् ।।९

गनः॥

अदित्यै रास्नासीति त्रिधातु पञ्चधातु वा शुल्बं करोति । १०॥

धातुः संधिः । भल्बमेकसरा रज्नुः थानि ल्वानि सभा भंभच्छ- तौति लिङ्गात् ॥ अनाह भारद्वाजः धातोधातौ मन्त्रमावर्तयतीति। तथा तत एव बाईषः एल्वं करोतीति च ॥

आयुपिता योनिरिति प्रतिदधाति । ११ ।

अतिदधाति संद्धाति॥

अदित्यै रास्नासीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्यालुभिता योनिरित्युत्तमे निधने प्रस्तरमत्याधायेन्द्राण्यै संनहनमिति संनह्यति । १२ ।

निधनानासेकैकस्य संभरणं. वेत्येकवचनात् ।।

पूषा ते ग्रन्धिं ग्रथ्नात्विति ग्रन्थिं करोति । १३

गतः ॥ आपस्तम्बीये श्रौतसूत्रे

स ते मास्थादिति पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा ।१४।

शुरुबादधः पुरस्ताद्भागेन प्रत्यागमयति अछि । पावा यशद्भागेन ॥

आपस्त्वामश्विनौ त्वामृषयः सप्त मामृजुः । बर्हिः सूर्यस्य रश्मिभिरुषसां केतुमारभ इति बर्हिरारभते । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इत्युद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामीति शीर्षन्नधिनिधत्ते १५

प्रारभते आलभते । शौर्षन शिसि ॥

इति चतुर्थी कण्डिका!


प्रेयमगादुर्वन्तरिक्षमन्विहीति यौ गमनौ तौ प्रत्यायनौ १

याभ्यामेतान्यां प्राग्गमनमुक्त प्रत्यागमने ऽपि दावपि तौ भवतः जतु क्रमानुसाराद्वितीय एवेति भावः ॥

अदित्यास्त्वोपस्थे सादयामीत्यन्तर्वेदि परिधिदेशेऽन्धः सादयति २

अन्तर्वेदि मादयति । कुत्र प्रदेशों । परिधिदेशे । सनौये सप्तमी रेय मध्यसपरिधिस्थानसमीप इति ॥ आपस्तम्बोये श्रौतसूत्रे।

बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते ३

गत:

देवंगममसीत्यनधो निदधाति यथा प्रागुपसादयेत्

।४। यथोपमादनकाले प्राचीनमुपसादयितुं योग्यं भवति तथा निदधाति । बहिषस्खाहरणे ऽनुग्रहमाह बौधायनः श्राहतं वा यजुषा करोतीति । कात्यायनश्चाह खातलूनच्छिन्नावहतपिष्टदुग्धदग्धेषु यजुष्क्रियासंभ- बादिति ॥

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन् । अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतम् । अपरिमितानां परिमिताः संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्विति परिस्तरणानामधि निधान्याच्छेदनी संनहनीति यथालिङ्गम् ५

यथासंख्येनैव सिद्धे यथालिङ्गवचन लिङ्गविनियोगमासां दर्शयितुं विस्वार्थ वा ।।

खादिरं पालाशं वैकविंशतिदारुमिध्मं करोति ।६।

दार्बभिन्न काष्ठं सः शकलान दारूणि वेति दर्शनात् । श्राह्मणे बेकविंशतिरिभदारूणि भवन्तौति प्रकृत्य पञ्चदशे मदारूण्यभ्वादधाति आपस्तम्वीये श्रौतसूत्र त्रीपरिधौन्परिदधाति ऊः समिधावादधाति अनूयाजेभ्यः समि- धर्मतिशिनष्टोत्येकविंशत्या विभाग उनः। तमिदानी विवयंस्तत्र पञ्चदश मामिधेन्यो दर्शपूर्णमासयोरित्यादिना विभागसिद्धिमुपजी- व्यावशिष्टस्य पटकस्य विभागं दर्शयति ।।

त्रयः परिधयः ।।

नेषु यः परिधानार्थाः परिधय इति समाख्यानात् ।।

पलाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा यज्ञिया वृक्षाः ८

ते च एलाशादौनामव्ययम्भूता सायाः तदभावे ऽन्यस्यापि यज्ञियस्य वृक्षस्थः । तत्र पलाशखदिरयोः पुनरुपादानं तौ परिध्यर्थे ऽपि यथा स्थातां नेतबाध्येयाताभिति। रोहौतका वटावान्तरजातिः ॥

आर्द्राः शुष्का वा सत्वक्काः ९

प्राः परिषयो भवन्ति रुष्का अपीव्यन्ते न चेलितत्वचो भव- न्तीत्यर्थः । अथवा भस्वासौन्धनार्थत्वात् अनिन्धनार्थत्वात्यरिधी- नामानुज्ञानार्थमुभयवचनम् ॥

स्तविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः १०

अर्धशको उचापि स्थानवाची। दक्षिणाधैभवो दक्षिणार्थः स मध्यमा- दातरो दीर्घतरा। तथा सर्वते ऽणुतमा इस्वतमश्चोत्तरायः ॥ आयामललक्षणः सर्वेषाम् । तत्र प्रादेशमात्राणौभकाष्ठानि वाहु- साचा: पविधये दूति तच्चान्तरकाराः ।। invisbank व्यापस्तम्बोये श्रौतसूत्रे

द्वे आघारसमिधावनूयाजसमिदेकविंशीति ११

श्रथ । श्राधारार्थे समिब्दिते च भवतः । तथैकानूयाजाधी तस्थास्तु पारिशेय्यात्मवान्ते विनियोगाकर्विशत्ववादः । इतिकरण एकविंशतिविभागनिगमनार्थः । विभागोपयोगञ्चानन्तरसने दर्श- विष्यते ॥

समूलानामृते मूलानां वा दर्भाणां पूर्ववच्छुल्बं कृत्वोदगग्रं वितत्य १२

इति पञ्चमी कण्डिका।

यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविंशतिधा संभरामि सुसंभृता । त्रीन्परिधीं स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिं संभरामि सुसंभृतेति शुल्ब इध्मं संभरति १

ममूलामूलवचनं समूलप्राप्यर्थम् । अन्यथा हि यत्समूलं तत्यिहणा- मिति श्रुतेरमूला एवं टोरन् । पूर्वदिति कृत्वा विनोत्तुभयत्रापि संबध्यते अविशेषात् । अत्र संभरणमन्त्रयोरेकविंशतिधा चौपरिधी- स्तिस्वः समिध इति दारुपरिधिसमित्संख्यावाचिनां शब्दानां विक... निधु दावादयनाधिकभावे वा परिधिसमिधामभावे वा तन्तसंख्या- वशेन यथायथं भक्त्यूहः । प्रकृतौ तु पञ्चदशकल्पादन्येषु मामिधेनो- कल्येषु प्रथमा मन्त्री निवर्तते लिङ्गविरोधादूहप्रतिषेधाच्च । कान्ययापस्तम्बीये श्रौतसूत्र नैमित्तिकानां नित्यविकारत्वादुइ इति केचित् । तदाता वो कंचं मन्मयं चेति न्यायप्रदर्शनात् ॥ यज्ञायुरनुसंचरशब्दः पुमां स्त्रियेति कृतलिङ्गेकशेषः परिधिसमिधामभिधायकः तेनापसदादौ परिधात्रे अपि समित्संख्यावशेन यथार्थमूह्यः । उपबेधादेवसमबेताभिधायिन एकविंशतिविभागानन्तर्भूतन्येभार्थवादत्वात्मनानूहः ॥

कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति । पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा । अनधो निदधाति २

व्याख्याताः॥

इध्मप्रवश्चनानि निदधाति ३

इच्छेदनप्रभवाः शकला मानवसनाजि.॥

त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता संतनोत्यर्धमासानिति दर्भाणां वेदं करोति ४

दभाणां दर्भः ॥

वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य ५

वत्स वत्सजायाचतिः । मूनवत्कार्यो मूतकार्थः । भूतं धान्यावएनार्थ बापुननिवेशविशेषः । अन्नाचं भोज्यं भोजनशक्तिी । त्रिवृच्छि- सलिगुणशिरा । नित्याखेवाकृतिवमी कामा: आत्यन्तरस्थान- पदेशात् ।। कापस्तम्बीये श्रौतसूचे।

शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति ६

शुरुवाइन्धनाल्बात् । परिवारय छित्त्वा । वेदपरिवासनानि वेदा- पाणि ॥

अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोत्युपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति ७

अन्तर्वदौति देशोपचारः वेदो बेदिरिति वध्यमाणपक्षाभिनाय वा प्रशात्य भङ्खा । भलतः परिवास्थ तदेव मूखमुपवेष करानि । अङ्गारप्रेषणार्थ काष्ठमुपदेष इति समाख्यायते स च सांगाव्यामु- त्पन्नः प्रभुत्वात्युरोडाशस्याप्युपकरोति । यस्तु न संगथति तस्यान्यत उत्यायः उपवेषं प्रातःहपात्राणोति लिङ्गात् । तन्त्र पवेक्षवचन- मसंनयदर्थ संनयतः प्रातहपाचात्यनेनैव सिद्धत्वात् ॥ भार- दाजचाह चौद्यमाने कर्मणि द्रव्यमुत्पादयेत् यथा पौर्णमास्यामुपवेष इति । बौधायनस्त्राह पौर्णमास्यामुपवेषकरण इति कुर्यादिति बौधायनो न कुचर्यादिति शालौकिरिति ॥ मन्त्र विन्द्राय हविः कृण्वन्त इति परकृतिवादेनायवेषः स्वायते तस्मादविकारः।

तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय संनयितुं वकलमन्तरमादद इति परिवासनशकलमादाय प्रज्ञातं निदधाति ८ आपस्तम्बी ये मौतसूत्रे ११. ६.११. लिङ्गादादाने मन्त्रः । वणी निधान । स च पर्णशकलाभिधायौं तल्लिङ्गालात बतौयस्यामिता दिवि सोम प्रामौदिति च पर्णर्थवाद- सालिङ्ग्यात् पर्णवतः पवित्रं पर्णवलासुत पन्धतेति तद्विषयमन्त्रा:- न्तरलिङ्गाच्च । तेन शमीशकले निवर्तते । तथा चोत्तरसूत्रे स्पष्टं भविष्यति ॥

त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९

प्रादेशमात्र पवित्र प्रादेशसंमित इति भलिङ्गात् । शाखाया मूले. दाणां मलान्यवसजति अग्रे ऽग्राणि । न तु तथा सह बनाति ॥

त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानोऽनुमन्त्रयते १०

क्रियमाणे व्यतिषज्यमाणे शाखां च पवित्रं चोभे अप्यनुमन्वयत इत्यर्थः दूमौ प्राणापानाविति लिङ्गात् । पलाशग्लिङ्गत्वान्मन्त्रः शम्या निवर्तते न चाविशेषवचनादनिवृत्तियुका पलाशशब्देन शभ्यभिधाना- चुपपत्तेः प्रकताबूहप्रतिषेधान्छ । तथा च न्याचं प्रदर्शयिष्यति तूष्णीं धक्सयमिति

समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि ११

समुचन्ति समजन्ति सर्वमन्यगारम् । अन्दायतनानि परितो लिम्पन्ति १. ६.१३.] आपस्तम्बीये श्रौतसूचे। भगोमयाभिरभिः ॥ बहुवचनमध्वादीनामन्यतमप्राण्यर्थम् ! कुतः । एकेन कृते समूहने ऽन्येन युनःकरणायोगात् । यधा परिस्तृणोत प्रतं कृणुतामोन्प्रज्वलयन्तीत्यादौ परिस्तरणादेः ।।

अलंकुर्वाते यजमानः पत्नी च १२

एवमग्नौनलंकृत्य स्वयमप्यलंकृती भवत इत्यर्थः । अन्ये लयमयन्यल- कारविधिरिति मन्यन्ते । तदयुक्त विचितस्य विधानायोगात् ततेो न्यस्यान्यलंकारस्थाभावाच यथा वक्ष्यति परिसमूहनेनागौनलं कुर्व- तीति । तथा कर्जभिप्रायाादात्मनेपदादयवगच्छामः कर्टसंस्कारी ऽयं नान्यसंस्कार इति । चान्मतं अभिसंस्कारवे ऽष्यदृष्टद्वाराकरणा- नुग्राहकत्वेन कर्बभिप्रायत्वोपपत्तेः उपपन्नमेवात्मनेपदमिति । तदान्द तथाविधेष्वपि परंगोचरेषु द्रव्यसंस्कारेषु परस्मैपददर्शनादातागोचरेषु विपर्ययदर्शनाच यथानौनलकुर्वन्ति पुरोडाशागलंकुरु द्वार प्रत्यल- कुर्वीत सर्वान्याहानभित्ति व्रतयित्वा नाभिदेशमभिष्टशति यथा- लिङ्गमङ्गानि संस्मृति पुनात्येवाग्निं पुनौत अात्मानं बाभ्यामि-- त्यादि ॥ व्यकोक्तं चैतद्धारदाजेन यथा परिसमूहन्यन्यगाराणि उपलिम्पन्यायतनानि यावच्छकर सांजाय्यकुरुन्यौ गोमयेनालिने भवतः अलंकुवाते यजमानः पत्नी चेति । बौधायनशाह रसाया- दाञ्जौतान्यौतेति तथोपवमथ्ये ऽहनीत्यधिकृत्य स्तं पैठौनमिना अलंकृतो ऽभ्यतो गन्धपुष्पाणि सेवेतेति ॥

नवे सांनाय्यकुम्भ्यौ यावच्छर्करं गोमयेनालिप्ते भवतः १३ WATERMINAR बापस्तम्बीये श्रौतसूत्रे यावज्जौवंपाचधारणवचनानवे इति प्रथमप्रयोगविषयमिति केचित् । यावर्कर, यावानंश उपरिधाराभिरभिरञ्जितः बुलालैः श्रा तावतो, शादित्यर्थः ॥

इति षष्ठी कण्डिका

इति द्वितीयः पटलः

॥1.7॥

अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञंकुरुते १

पिण्डैथुनः पिलां यज्ञः पिण्डपित्वज्ञः स च कर्मान्तरं न तु दर्शशेषः यथा वध्यति पित्यज्ञः खकालविधानादनझं स्वादिति। तन्मध्योपदेशस्तु- पक्षे तत्कालमध्धपातात् । तं च यदहश्चन्द्रमसन अभ्यन्ति पञ्चदश्यां प्रतिपदि वा नदहः कुरुते । बदहस्तयोः मंधि- स्तदद्दरित्यर्थः ॥ तथा दृश्यमाने बमोप्य वोझते वजत, इति सव्याषाढ़ः ॥

अपराह्णेऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति २

नवधाकृतिस्थाङ्गः सप्तम भागो : उपराहः तथा देवस्य सवितुः प्रातरित्यनुवाके विवेचनात् । पृथिवी मुत्वा वृक्षाणानुपर्येव यास- काले सूर्यनमयो निविशन्ते को अधिसूर्यः कालः। परन्तौति बहुवचनं यत्यपेचया ॥ तच यदीपवनथ्ये ऽहनि चिन्ति तदावा- हित वामो प्रयोगः। अन्यथा दक्षिणानि योनित उत्पादयत नाइयनीय अर्थाभावात् । न च विद्युदसौत्यपामुपस्थीनं दर्विआयस्तम्बीये श्रौतसूत्रे होमत्वात् । पिवयन्नवत्सर्वधर्माः प्राचौनाबौतादयः सर्वत्र । वचनात्तु विपर्ययः॥

अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बर्हिराहरति ३

सकदेकव्यापारेण यावदेवाच्छिन्नं तावदेवाहरति समूलं च तन छेदने मन्त्रः तमिङ्गत्वात् अन्यत्रापि छेदने दृष्टविनियोगत्वाच्च ।।

सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि ४

अथवा मूलादूध दिनान्यवखण्डितानि सकदाचिन्नाव्येव दर्भरणा- न्याहरति । दीदन्यान्यपि यज्ञियानि तणानोत्येको ।।

दक्षिणा प्रागग्रैर्दर्भैर्दक्षिणमग्निं परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान्संस्तीर्य दक्षिणाप्राञ्च्येकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति स्प्यं मेक्षणं कृष्णाजिनमुलूखलं मुसलं शूर्पमाज्यस्थालीं चरुस्थालीं येन चान्येनार्थी भवति ५

पश्चात्पुरस्ताच दक्षिणायैः प्रागगरितरित्यर्थः । दक्षिणाप्राञ्चीति कोणदिगपवर्गवादः । येन चान्येनार्थी प्रयोजनवान्भवति तदपि प्रयुननि यथोपस्मरणार्थी दवों निर्वापार्थं मुझयं पात्र कशिपबई- शादीनि च ।

दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति ६ चायतम्बोये श्रौतसूत्रे

अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया दक्षिणतः शकटादधि निर्वपत्युत्तरतो वा ७

उपवौती भूत्वा दक्षिणतः शकटस्थ दक्षिणाधीदाथ कस्मिंश्चित्याने निर्वधति शकटानिष्कृष्य वपतौति बौडौन् । प्रादौनावौत्येव वा सनुत्तरतः ॥ अध्वर्युवचनं विस्पष्टार्थ अनाहिता रय्यध्वर्युकलकत्वास- देहाथ वा ॥

तां पूरयित्वा निमार्ष्टि ८़़

लो स्याली पूरचिलोपरिंगतान्त्रौहोप्रोझ स्यालीभुखं समौकरी- नौत्यर्थः ॥

मृन्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा ९

नतो ममये पात्रे निर्वपति ।।

अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिन उलूखले प्रतिष्ठिते दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति परापावमविवेकम् १०

तिहत्येव पत्न्यवहन्ति नानौना । यसपावं परापूर्वपरापूयं । विवेक विविच्याधिविच्य । शूर्पण तुषप्रोहण परापवनम् । सतुषवितुषाणां स्त्यावरण विवेकः ॥

सकृत्फलीकरोति । ११ ॥ आपस्तम्बीथे श्रौतसूत्र फलौकर नाम कणापाकरणार्थस्तण्डुलावधातः । तमपि पनौ सहकरोति सकृत्तानोग्यावहत्योप्तान पुनरुपावहन्यादित्यर्थः ।।

दक्षिणाग्नौ जीवतण्डुलं श्रपयति १२

थथा ईषत्तण्डुला जीवन्ति तथा अपचत्यध्वर्युः ॥

अपहता असुरा रक्षांसि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्वाहार्यपचनौ दक्षिणपूर्वेण वान्वाहार्यपचनं दक्षिणाप्राचीमेकस्प्यां पराचीं वेदिमुद्धत्य शुन्धन्तां पितर इत्यद्भिरवोक्ष्यायन्तु पितरो मनोजवस इत्यभिमन्त्र्य सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति १३

एकस्फ्यकता लेखेकस्मया मा बेदिर्भवति । तां पराचौमएरात्तासु- इत्य सदेवालिखेदित्यर्थः । अवाचौनेन करेणक्षमोक्षणम् ॥

इति सप्तमी कण्डिका

उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघार्यैकस्प्यायां मेक्षणमासाद्य स्थालीपाकमासादयति १ RS ध्यापस्तम्बीये श्रौतसूत्र भवनीतकल्धे हविरुपस्तारणाभिधारणे अपि तेनैव भक्त इत्येके ।।

दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश आसादयति २

एतानि च वेद्यामेव मादयति । दक्षिणतः स्वालीपाकस्य । कशि- पुशचनीयमुपबईणमुपधानम् ॥

अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति ३

अध्वर्युवचनं पूर्ववत् । उपयोतीति प्राचौनाबौतापवादः । दक्षिणं जान्वायेति दविहोमलादेव सिद्धस्य वचन अनाच्य वेति विकल्प- निवृत्त्यर्थम् । आय संकोच भूमौ नियायेत्यपरम् । मेक्षणेनावदाय तेनैव स्वाहाकारान्तर्मन्तै हाति चोदनत्वात् अग्नये कव्यवाहनाय स्वधा स्वाहेति लिङ्गाश्च बौधायनौये च खाहाकारान्तानामेव पाठाच

यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् ४

प्राति जुहोतौति शोषः ॥

ये मेक्षणे तण्डुलास्तान्हुत्वा तूष्णीं मेक्षणमादधाति ५ व्याधस्तम्बीये श्रौतसूत्रे थे मेक्षणे पूर्वाहुत्योः संश्लिष्टास्तण्डुलाः जीवतण्डुलवादोदनस्य तथा व्यपदेशः । तानेव दतौयामाहुतिमग्नये कव्यवाहनाय इत्या मेक्षण- ममा वृष्णी प्रहरतीत्यर्थः ॥ नैवमत्र भ्रमितव्यं वे मेक्षण इत्यादिना चतुर्युष्याहुतिस्तूष्णो कोच्यत इति तिन आहुतीरिति श्रुतेः । न च बाच्थं सन्तुः तास्तिनः प्रधानाः खिष्टकदर्थेषा चतुर्थी भविव्यतीति हतीयस्था एवाहतेस्तदर्थत्वात् । यथामिं कव्यवाहनं थजनौति प्रक- त्या ब्राह्मणं अथो यथाग्निं विष्टकृतं यजति नागेव तदिति । निगदव्याख्यातमेतद्धिरण्यकेशिनेति द्रष्टव्यम् ॥

न यमाय जुहोतीत्येके । ६।

गतः

अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये देवाः पितरो ये च मानुषा ये गर्भे मम्रुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन्माययासुराः प्रविष्टाः । परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति ७ ज्यापस्तम्बाये श्रौतसूत्रे एकमुल्मुकमेकालभुकम् । धूयायत् धूमायमानम् ॥

दक्षिणपूर्वमवान्तरदेशं सकृत्स्प्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते निदधाति ८

अवान्तरदेश काणदिक ॥

यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति ९

अतः परं यजमानः कती भवति प्राचीनावीतौ च । अत एव वच- नादितः पूर्वमुपवीत्येव भवति ।

मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्प्यायां त्रीनुदकाञ्जलीन्निनयति १०

उदकपूर्णी जलिरुदकाञ्जलिः । नास्त्रौनुदकाञ्जलीन्वेद्यामासिञ्चति ॥

प्रसव्यं वा त्रिः परिषिञ्चति ११

रेवाजखिभिः परिषिञ्चति परितः सिञ्चत्येकस्कराम् ॥

त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति १२

लिस्थाने पात्रमेव भवति । समानमन्यत् ॥

इत्यष्टमी कण्डिका । तीये श्र सव्यं जान्याच्यावाचीनपाणिः सकदाच्छिन्ने बर्हिषि दक्षिणापवर्गान्पिण्डान्ददात्येतत्रे ततासौ ये च त्वाम- न्वित्येतैः प्रतिमन्नम् । १ । मन्लेब्वइसां स्थाने पिनादिनामानि मंबुझा गृह्णाति ॥ तूष्ण चतुर्थम् | २ | तस्याञ्जलिरपि तूष्णों भवति ॥ स कृताकृतः । चतुर्थः पिण्ड: कचिच्चाखायां विहितः कचिच्चाविहितः वैकल्पिक इति यावत् ॥ प्रपितामहप्रभृतीया | ४ | पिण्डान्ददातोयन्वयः | प्रदानेषु प्रपितामहः प्रतिरादिर्येषां ते 'प्रपितामहप्रस्टतयः । प्रपितामहशब्देन च तत्पिण्डलक्षणा । ते च मन्त्रक्रमप्रातिलोम्येन दक्षिणापवर्ग एवं भवन्ति । पिण्डशेषचादञ्ज- लयो ऽपि तत्प्रभृतय एव स्युः ॥ नानामगृहीतं गच्छति । ५ । नामगृहीतं नामग्रहणं तद्हितमनामग्टहीतं तद्दानं देखें वा पिण्डादि पितृन्न प्राप्नोति । तस्मादवयं ग्राह्यं नामेतिः ॥ यदि बन्धू न विद्यात्खधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात्। स्वधा पितृभ्यो ऽन्तरिक्षसङ्ग्य इति द्वितीयम्। स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् । ६ । आपस्तम्बीये श्रौतसूत्रे बन्धुनामशब्दौ पर्यायौ । अथवा बन्धू नामतो न जानौयादित्यर्थः ॥ यदि डिपिता स्यादेकैकस्मिन्पिण्डे चौदावुपलक्षयेत्।७। पिवशब्देनाच पिटपितामहप्रपितामहानां चयाणां ग्रहणम् । तेष्वन्य नमो हौ यस्य क्षेत्रजादो म द्विपिता। कुत एतत् । एकैकस्मिन्पिण्डे दौद्दाविति बीश्मावचनान्यायसान्याच्च। उपलक्ष्येत् नामभ्यां कौर्त- येत् यथा एतद्वां ततौ सूर्यविष्णू ये च युवामन्वित्यादि ॥ यदि जीवपिता न दयादा होमात्कृत्वा विरमेत् | ८ पिटशन्दः पूर्ववयाख्येयः । त्रयाणामन्यतमजीवने ऽपि पिचादिचयर्स- प्रदानपिण्डप्रदानविरोधसाम्यात् शास्त्रान्तरेषु व्यक्तत्वाच । तदद्यमर्थः चिष्वपि पित्रादिषु मध्ये यदि कचिज्जीवेत्तदा न दयापिण्डाम् हामान्तमेव कृत्वा कर्म समाप्नुयादिति ॥ श्रच सूत्रान्तरकारजव पितुः पिण्डदान प्रत्यनेक कल्पा विकल्पेनोपदिष्टाः येभ्व एवं पिता ददाति तेभ्यः पुत्रो ददाति न जीवन्तमतिददातीत्येक इत्यादयः । कात्यायनेन तु कर्मण एवारम्भो विकल्पितः जीवत्पिटकस्य होमा- “न्तममारम्भो बेति । सर्वेश्वोपात्तः प्रायशो होमान्तकल्पः । तमेवैक कल्पमभिरोचितवानित्यास्तामन्यत् ॥ यन्मे माता प्रममाद यच्चचाराननुव्रतम्। तन्मे रेतः पिता वृतामाभुरन्योपपद्यतां पितृभ्यः स्वधा विभ्यः स्वधा नमः पितामहेभ्यः स्वधा विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा विभ्यः स्वधा नम इत्युपस्थायाच पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङवर्तते । ८ । व्यापस्तम्बीये श्रौतसूचे। प्रथमस्थोपस्थानमन्त्र मन्त्रस्यादत्तिरूपश्च पितामहप्रपितामध्योमा मिश्राद्धे तथादर्शनात् तथालिङ्गविरोधाच । न च पिशब्देन चयाणामभि- धानादपि नोह इति वाच्च एकवचनान्मादशब्दसमभिव्याहाराच । तस्मादूचः। पितुरेवापस्थानं प्रथमेन ॥ ओष्मणो व्याक्त उपास्ते । १० । व्यावत् व्यावृत्तिः सा च उद्गच्छत ऊमणो न वान्तरस्यापि वीतास पिण्डे स्वित्युत्तरचवचनात् ॥ अमीमदन्त पितरः सोम्या इति व्याहत्त ऊष्मण्य- भिपर्यावर्तते ऽव्यावृत्ते वा । ११ । व्यावृत्त्यव्यावृत्त्योरन्यतो ऽवगमः पराङ्मुखत्वादात्मनः ॥ यः स्थायां शेषस्तमवजिप्रति ये समानाः समनसः पितरौ यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पता वीर धत्त पितर इति । १२ । गतः ॥ आमयाविना प्राथ्यो उन्नाद्यकामेन माश्यो यो ऽल- मन्नाद्याय सन्नाद्यात्तेन वा प्राश्यः । १३। श्रामयाविना तु यजमानेन प्राथ्यो नावधेयः । अन्नाद्यं व्याखा वो Jलमन्नाद्याय मन्नन्नवत्तया भोजनाच पर्याप्त मन्त्रा चात् भोक्तुं चमते सत्येव भोज्ये भुक्रिशक्तिपूशून्य इत्यर्थः ॥ पूर्ववदेकस्वायां चीनुदकालीनुपनिनीयाञ्जना- भ्यजने वासश्च चिरनुपिण्डं ददाति । १४ । आपस्तम्बीये श्रौतसूत्रे | आश्चगादिचयं चिरनुपिण्डं ददाति पिण्डेपिण्डे विदितीत्यर्थः अन्यथा चिर्ग्रहपवैयर्थ्यात् ॥ आङ्ल ततासावाङ्च पितामहासावाङ्च प्रधि- तामहासावित्याञ्जनम् । १५ । ददातीति शेषः । तव सक्कत्मकन्मन्त्रः । पिखेषु दिपितुरुश्च पूर्ववत् ॥ एवमभ्यन्जनमभ्यङ्वेति भन्सनमति । १६ । गतः ॥ यदि नामानि न विद्यादाञ्जतां मम पितर था- ज्जतां मम पितामहा आजतां मम अपितामहा त्याञ्जनम्। एवमभ्यञ्जनमभ्यञ्जतामिति मन्त्र सेन- मति । १७ । पिचादिषु मध्ये यययस्थ नाम न विद्यान्तस्तस्य यथालिङ्ग सम मन्तो भवति ॥ इft rent afण्डका | एतानि वः पितरे। वासांस्यतो ने उन्यत्पितश मा येोष्टेति बाससेो दर्शा दिया निद्धात्र्ण स्तुकां वा पूर्वे वयसि। उत्तर आयुषि स्वं लाम । १ । धनयो मन्त्रः पितर इति सर्वत्र पिचभिधानात् । आयर्थ- स्ववितुलात्कर्मणः । बौधायनस्सृहमार यथा एतानि म पितामहा व्यापलम्बीये श्रौतसूत्रे | वासांस्येतानि वः प्रपितामहा वामांखीति ॥ दशा वासमा ऽग्रम् | ऊणामामविलान्नां कलाप जणीस्तुका । ख लोम यदूर्ध्वं नाभे- स्तदेवेय्यते ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यमवाचौनममेध्यमिति श्रुतेः ॥ तत्रार्धपुरुषायुषो ऽपेक्षयायुषः पूर्वोत्तरत्वं बोद्धव्यम् । तथा चपञ्चाशताया ऊर्ध्वं खं लामेत्याश्वलायनः ॥ अथवा तृतीय- माथुवाईकास्यमुत्तरम् । तथा च बौधायनः ऊर्ध्व षट्षटेच वर्षेभ्यो ऽष्टभ्यश्च मासेन्य इति ॥ चतुर्थपिण्डकल्पे तस्मिन्नपि तृष्णमाञ्च- नादि ददाति ॥ बीतामसु पिण्डेषु नमो वः पितरा रसायेति नम- काराञ्जपति । २ । नमस्कारानिति वचनं मन्त्राणां नमस्कारार्थज्ञापनार्थम् । तेन नमस्कुर्वञ्जपति । तथा च ब्राह्मणं नमस्करोति नमस्कारी दि पितृणामिति ॥ गृहान्नः पितरो दत्त सदो वः पितरो देयेति पितृ- नुपतिष्ठते । ऊर्ज बृहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄनित्युदकं निनयति । ४ । उदकुम्भान्निन यत्येकस्प्रयायाम् ॥ मना न्वाहुवामह इति मनस्वतीभिरुपतिष्ठते । ५ । मनस्वत्यस्तिस्रः ॥ SLAZE आपस्तम्बीये श्रौतसूत्रे .१०.१० उत्तिष्ठत पितरः प्रेत भूरा यमस्य पन्थामनुवेता पुराणम्। धत्तादस्मासु द्रविणं यञ्च भद्रं प णो ब्रूताद्धा- गधां देवतास्विति पितॄनुत्यापयति । ६। मादर्थेन मन्त्रोच्चारणमेवोत्थापनम् || परेत पितरः सोम्या इति प्रवाहण्या पितॄन्प्रवाह- यति ।७। प्रवामन्ते प्रस्थाप्यन्ते ऽनया पितर इति प्रवाहणी ॥ प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्यदेश गच्छति |८| उभयमेतद्गार्हपत्योपस्यानार्थं यज्ञोपवीतं गमनं च। तेनोपस्था- नान्तमिष्यते यज्ञोपवीतम् यदन्तरिक्षमिति पका गार्हपत्यमुपतिष्ठते । ८ । पतित्वमस्याश्चित्य शक्करीव त्वचरपरिमाणात् ॥ अपां त्वौषधीनां रसं प्राण्यामि भूतकृत गर्भ चस्वेति मध्यमं पिण्डं पत्यै प्रयच्छति । १० । द्वितीयपिण्ड श्वाच मध्यमो अभिप्रेतः न तृतीयः चतुर्थस्थानि त्यत्वात् ॥ पिण्डप्राशनं च पत्नीसंस्कारः गर्भं धत्खेति लिङ्गात् पुमांस ६ जामकेति सुते । अतः पत्नौबडवे विभज्य सवीभ्यः प्रयच्छति दानमाथावर्तते ॥ लम्बीये श्रौतसूत्रे | आधत पितरो गर्भ कुमार पुष्करसजम् | यथेह पुरुषो ऽसदिति तं पत्नी प्राश्नाति । पुमांसं ह जानुका भवतीति विज्ञायते । ११ जानुका जननशोला || ये सजाताः समनसेा जीवाजीवेषु मामकाः । तेषां श्रीमयि कल्पतामस्मिल्लोके शतं समा इत्यवशिष्टाना- मेक यजमानः प्राश्नाति । न वा । १२ । गतौ ॥ स्थाल्यां पिण्डान्समवधाय ये समाना इति सकदा- च्छिन्नममौ महरति । १३ । समवधाय सद चिघा | ये समाना इत्यूचैव बाई: प्रहरति । न वोर धन्तेति यजुषापि तथा एवादिप्रदेशात् ॥ अभून्ना दूतो हविषो जातवेदा अवाडव्यानि सुर- भीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षप्रजान- न्नग्मे पुनरप्येहि देवानित्येकोपकं प्रत्यपिसृज्य मोठ्य पात्राणि दन्दमभ्युदाहरति । १४ । प्रत्यपिस्सृज्य पुनः तिघ्वाभ्युदाहरति उपादते ॥ संतिष्ठते पिण्डपितृयज्ञः । १५ । मृतः ॥ पायस्तम्बीये श्रौतसूत्रे । [१. १०. २१. अपः पिण्डानभ्यबहरेडाह्मण वा प्राशयेत् । १६ । अपेो ऽभ्यवहरेत् अनु क्षिपेत् ।। तो ऽयमेवंविहित स्वानाहिताग्नः । १७ । एवंविहित छ्वायमन्यूनाधिकः पिण्उपिढयज्ञो ऽमाहितानेरषि भव- तोत्यर्थः । अथवानाहिता मेरययमेवविदित एवं न केवलमाहिता- मेरित्यर्थः ॥ आपासने अपणधमी होमश्च । १८ । तस्य दक्षिणाग्निस्थानीय औपासने पाम भवतः ॥ अतिप्रणीत वा जुहुयात् । १८ । औपासन एव श्रपयित्वा ततो ऽग्निं दक्षिणाप्राञ्च प्रणोध तस्मिन्चा जुझ्यादित्यर्थः । तथा सावलायनः नित्ये अपचित्वातिप्रणय जुडवादिति ॥ यस्मिञ्जुहुयात्तमुपतिष्ठेत । २० । यक्षिौपासने ऽतिप्रणोते वा जुड्यात्तमेव यदन्त रिवमित्यपति चेतः ॥ तच गाईपत्यशब्दो लुप्येत संस्कारप्रतिषेधात् । २१ । तत्र लग्नावपस्थीयमाने मन्त्रगतो गार्हपत्यशब्दो लुध्येत । कुत इति देत् । संस्कारप्रतिषेधात्। तत्र प्रतिषेधशब्देनाभावलक्षणा। गाईप- त्यमदस्याधानसस्कारनिमित्तकत्वात्तस्य चाग्नेस्तदभावादित्यर्थः ॥ अत्रा- नाहिताग्रिमीविश्राद्धं पिण्डुपिटयज्ञं चोभयं करोति । आहिताग्ने. स्वपलम्बायें श्रौतसूत्रे मासिश्राद्धनिवृत्तिर्मनुनेोका यथा न दर्शन विना श्राद्धमाहिताये- द्विजन्मन इति । ननु विपरीतमपि मानवाः पठन्ति यथा पिटयज्ञं तु निर्बर्त्य विपश्चन्द्रलये ऽग्निमान् पिण्डान्वाहार्यकं श्राद्धं कुवामा- सानुमासिकमिति । सत्यम् । अत एव विरोधादिकल्पो भविष्यति । के चित्त्वेवमविरोध जयन्ति। पिटयज्ञ तु निर्वाभोजमा मक श्रद्धं विदधाति न दर्शेनेत्येतद्धोमपिण्डात्मक प्रतिषेधतीति ॥ तथा च नैगमा आाहितालेः पित्रचनं पिण्डैरेव ब्राह्मणानपि भोज- येत्पूर्वं श्रुतेरिति ॥ इति दशमी कण्डिका इति तृतीयः पटलः अमावास्यायां राज्यां स्वयं यजमानो यवाग्वाग्नि- होघं अहोत्यग्निहोचोच्छेषणमात धनार्थं निद्धाति । १ । अथ मौनाव्यमारभ्यते ॥ तचामावास्थाशब्देन कर्मेच्यते न काल कर्माधिकारात यथा पञ्चहाचा मावास्यायामित्यादौ ॥ तस्यां च सायमग्निहोत्रस्य निथमविशेषो विधीयते यदाम्वा खयं जुहोतौति । तत्र यवागूः सौनाव्यप्रयुक्ता अग्निहोचोच्छेषणमन्यातकोत्यातञ्चन- संयोगात् । न वेयमुच्छेषणप्रतिपन्तिरिति सांप्रत उच्छेवणाभाषे प्रतिनिध्युपदेशात् । नहि प्रतिपत्तिकर्मसु द्रव्यान्तरागमन न्यायविदो विषहन्ते न चैवमुच्छेषणनाशे ऽग्निाचाहन्तिः प्रतिनिधिनियमात् ॥ बौधायनस्याइ स यद्यग्निहोत्रो छेषणात्म माधत्युनरेवामिष्ठाव जुहआपतम्बीये श्रौतसूत्रे यादिति । तेन संनयत एवार्थ विधिर्भवति नार्मन्यतः ॥ तथार कात्यायन: यवाग्वामिहोत्रहोमः सनयतस्तां रात्रिमिति ॥ सत्या- षाढवाह वाम्बामावास्यायां संजयत इति । अत एवं सोनाथ- विकारेषु वैश्वदेवादिस्वपय्यते ॥ नास्यैतां रात्रि कुमाराखन पयो लभन्ते । २ । चनेति निपाता उयर्थे ॥ अथा राधामस्य कुमारा अपि पयस एकदेशं न लभन्ते। सर्वमेव तु पयो इविदुन इत्यर्थः ॥ ते सायमसिहाचे सायंदाहं दोहयति । ३ । अभिहेावानुवाद अनन्तयोर्थः ॥ अभीपरिस्तोर्याग्निमनी वा सानाव्यपाचाणि प्र झाल्योत्तरेख गाईपत्यं दभान्सस्तीर्य इन्द न्यश्चि प्रयु अगि मार्हपत्यं तस्यैव कर्मसंयोगात्। श्री गार्धपत्याचवनौया प्राधा- ● व्वाइफ्तीयः पूर्वद्याग्निरपरचेति श्रुतेश्च ॥ परिरूरणप्रकारचोषरि- दश्यते ।। कुम्भी शाखायविचमभिधानों निदाने दारुपाचं दो- धनमयस्यानं दारुपाचे वापिधानार्थमनिहाबवणी- संपवेषं च। ५ । | निदाने गोः पादबन्धिन्या ।। आपस्तम्बीये श्रौतसूत्रे | समावप्रच्छिन्नाग्रौ दर्भों प्रादेशमाचौ पवित्रे कुरुते । ६ । समौ पृथुत्वेन ॥ पविचे स्थो वैष्णवी वायुव मनसा पुनात्विति तृणं काष्टं वान्तधीय छिनत्ति । ७ । का वान्तीय दर्मयोदीचस्य च मध्ये कृत्वा तेन सह किनत्ति ॥ गतः ॥ न नखेन।८। विष्णोर्मनता पूते स्थ इत्यद्भिरनुम्मुज्य पवित्रान्तर्हि- तायामग्निहोचवण्यामय आनीयादगग्राभ्यां पवित्राभ्यां मोक्षणीरुत्पुनाति देवा वः सवितोत्पुनात्विति प्रथमम् । अच्छिद्रेण पवित्रेणेति द्वितीयम् । वसोः सूर्यस्य रश्मि- भिरिति तृतीयम् | ८ अनुमार्जनं पवित्रक्रियाङ्गम्। अतः पवित्रे त्यादौ तदङ्ग क्रियते ॥ उत्पवने लाहाश्वलायन: नानान्तयोटहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामु 'न्तानावा पाणिभ्यामिति ॥ आषो देवीरग्रेपुव इत्यभिमत्र्योत्तानानि पात्राणि पर्यावत्य शुन्धध्वं दैव्याय कर्मण इति चिः प्रोक्ष्य प्रज्ञाते पवित्रे निद्धाति ॥ आपो देवी शुद्धा स्थेमा पाचाखि आपबीये श्रौतसूत्रे । शुन्धत। उपातद्ध्याय देवानां पर्णवल्कमुत शुन्धत ॥ देवेन सवित्रोत्पूता वसेःः सूर्यस्य रश्मिभिः। गां दोह पवित्रे रज्जु सवी पाचाणि शुन्धतेति प्रोक्ष्यमाणान्य भि मच्यैता आचरन्ति मधुमद्दुहानाः प्रजावतोर्यशसो विश्वरूपाः। बच्चीभवन्तोरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्ष यजमानः । १० । उपातळ्याय देवानां पर्णक्त्वसुत उन्धतेति लिङ्गात्परिवासनशकल- स्यापि प्रोक्षणमिय्यते । आताचे भिनत्तणनियत्तिः श्रतएव लि- जगत् । तथा शमोशकले मन्त्रनितिः पूर्ववत् ॥ गोष्ठाहारसमीप प्रत्थायतोगाः प्रतीक्षते । महेन्द्रोपलक्षणं चात्र पूर्ववत् ॥ तथा चाच सोय इह व इन्द्रो रमयतु गावो महेन्द्र इति वा यदि महेन्द्रयाजी भवतीति ॥ इत्येकादशी कण्डिका | निर्म रक्षो निष्टतो ऽघशंस इति गार्हपत्ये सांना- व्यपाचाखि प्रतितप्य दृष्टिसि ब्रह्म यच्छेत्युपवेषमा- दाब मिट जन्यं भयं निरूढाः सेना अभीत्वरीरिति पत्यादुदीचो ङ्गाराविरुद्ध मातरिश्वमो धर्मो सीति देव कुस्मीमधिश्रयति । १ । मायतन निकालेति ब्राचिन्तकरणात् लम्बीये श्रौतसूत्रे। अप्रखंसाय यज्ञस्योखे उपदधाम्यहम्। पशुभिः संगीत विभृतामिन्द्राय पतं दधीति वा । श प्रातर्देहिकुमघपेक्षमुख इति दिवम् । तेन केवले पयसि दधनि यथाथमूहः ॥ भृगूणामङ्गिरसां तपसा तप्यस्वेति प्रदक्षिणमङ्कारः पर्यू॑ह्य वस्तूनां पवित्रमसीति तस्यां प्रागनं शाखापविच मत्यादधाति । ३ । प्रदक्षिणवचनमविस्मरणाय ॥ उदक् प्रातः । ४ । प्रातदेह उद्गग्रमत्यादधाति ॥ कुम्भीमन्वारभ्य वाचं यच्छति । ५ । मन्त्रादन्यस्याव्याहरणं बाग्घमनं यदि प्रमत्तो व्याहरेदिति लिङ्गात् । आश्वलायनश्वाह अन्यद्यज्ञस्य साधनादायद्येति ॥ पवित्र वा धारयन्नास्ते । ६ कुमयन्नारम्भेणेद विकल्पते । कुमथा उपरि पवित्रं धारयण्वाम्यत अदित्यै रास्नासीत्यभिधानीमादत्ते । ७ । दर्य दोहटा दोग्धकका सामर्थ्यात् ॥ ध्यापस्तम्बीये श्रौतसूत्रे । चयस्त्रिंशो ऽसि तन्तूनां पवित्रेण सहागहि। शिवेयं रज्जरभिधान्यग्नियामुपसेवता मित्यादीयमानामभिमन्त्र यते यजमानः || -अतः ॥ पूषासीति वत्समभिदधाति । ८ । अभिधाति महाति। अत्र निदानाभ्यां गोः पादौ च बजाति ॥ उपतष्ठा मे प्रब्रूतादिति संप्रेष्यति । १० । पष्ट उपगतवत्सा मे प्रब्रूहौति दोग्धार प्रेव्यत्यध्वर्युः ॥ उपसृजामीत्यामन्त्रयते। अयक्ष्मा वः प्रजया संल बामि रायस्पोषेण बहुला भवन्तीरिति वत्समुपल शति । ११ । आमन्वयते ऽध्वर्यु दोग्धा ततः उपअत्यधदैन || माँ चोपसृष्टी विहार चान्तरेण मा संचारिष्टेति संप्रेष्यति । १२ । जनामध्वर्युः ॥ यद्युपसृष्टां व्यवेवात्सांनाय्यं मा विलोपीति ब्रूयात् यदि चिन्ता गच्छेतर प्रायश्चित्तार्थमेतद्यजपेत् ॥ आपस्तम्बीये श्रौतसूत्रे । उपसोदामीत्यामन्त्रयते । अयश्मा वः प्रजया संसृ- जामि रायस्योषेण बहुला भवन्तोः । ऊर्ज पयः पिन्व- माना घृतं च जीवन्तीरुप वः सदेयमिति दोग्धोपसी- दति । १४ । दोइयाजमानार्थ यजमान मामन्त्रयते तन उपसौदति ॥ म श्रद्रो दुच्ह्याद्दुह्यादा । १५ । शूद्र एव न दुह्लादित्यादि ब्राह्मणे तस्त्र निषेधादनुज्ञानाच्चेति । शूद्रस्यापि दोग्धुर्मन्त्रा भवन्तीति वचनात् ॥ दारुपाचे दोग्धि । १६ १.१३-२] गतः ॥ उपसृष्टां दुधमानां धाराघोषं च यजमानो उनुस- न्त्रयते ॥ अयक्ष्मा वः प्रजया संसृजामीत्युपसृष्टाम् । द्यौश्चमं यज्ञ पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधात्विति दुह्यमानाम् । १७/ इति द्वादशी कण्डिका । उत्सं दुद्दन्ति कलशं चतुर्बिलमिडां देवीं मधुमतों सुवर्विदम्। तदिन्द्रामी जिन्नतं समृतावत्तद्यजमानम- मृतत्वे दधात्विति धाराघोषम् । १ । CANCER व्यापी दिरुपसृष्टादिग्रहण बेचियार्थम् । दुग्ध्वा हरति । २ । हरत्यध्वयवे दोग्धा ॥ तं पृच्छति कामधुक्षः प्र णो मूहोन्द्राय हविरिन्द्रि- यमिति । ३ । तंदोग्धारमध्वर्युः पृच्छति को गो दुग्धवानीति अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह ।४। सच दुग्धों गां नामा निर्दिभन्ने प्रत्यार ।। सा विश्वायु रित्यनुमन्वयसे निर्दियों ग्रामञ्चर्यः ॥ देवत्या सविता पुनातु वसो: पवित्रेण शतधारण सुप्रवेति कुम्भ्यां तिरः पवित्रमासिञ्चति । तिरो ऽाधी । आसिञ्चति पयः श्रादायानयत्यध्वर्युः ॥ हु स्तोको हुतो इस इति विपुषेो ऽनुमन्त्रयते ।। एवं दिलोयां द्वतीयां न दोहयति । ८ । रमारानस वधार्थवाइयाभिधानाच्यावर्तते || व्यापस्तम्बीये श्रौतसूत्रे सा विश्वव्यचा इति द्वितीयामनुमन्त्रयते। सा विश्व- कर्मेति तृतीयाम् गतः ।। - तिखो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमा- घ्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनदीहाय कल्प- तामिति चिवीचं विसृज्यानन्वारभ्य तूष्णीमुत्तरा दोह- यित्वा दोहने ऽप आनीय संपच्यध्वमृतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुटतं करोति । १० । बड दुग्धोति संप्रैध चिरुक्का ततः परं वा नियमान्त्रिवर्तत इत्यर्थः । अनन्वारभ्य कुम्भौमिति शेषः ॥ बौधायनस्वानुग्रहमा दुग्ध सभ मानस्य | वासापाकरणप्रमृतीन्मन्लान्साघवेदिति बौधायनः । आये- चनप्रभृतौनिति शालौकिरिति ॥ ढंहगा डंह गोपर्ति मा वो यज्ञपती रिषदिति वर्त्म कुर्वन्प्रागुदासयत्युदक प्रागुदग्बा । ११ वर्त्म कुर्वन्कर्षन् । एकस्या इयोस्तिस्सृणां वैकाहे झहे त्यहे वा पुरस्ता- दुपवसथादातश्चनार्थं दोहयित्वा संततमभिदुहन्त्योष- वसयात् । १२ । संतत मायंप्रातरविच्छेदः । अभिदोहः उपरिदोहः । प्रथमं महत्या कुमयां दोहयित्वा तस्यामेव कालेकाले दुहन्तीति थावत् ॥ आपस्तम्बीये श्रौतसूत्रे । द्विरुपसृष्टादिग्रहणं वैचिचार्यम् ॥ दुग्ध्वा हरति । २ । दरत्यध्वर्यवे दोग्धा ||: तं पृच्छति कामधुक्षः प्रो ब्रूहीन्द्राय हविरिन्द्रि यमिति }

  • दोधारमध्वर्युः पृच्छति को गां दुग्धवानसौति ।

अमूमिति निर्दिशति । यस्यां देवानां मनुष्याणां पयो हितमिति प्रत्याह | ४ | व च दुग्धों गां नाम्रा निर्दिगन्नेव प्रत्याइ || सा विश्वायरित्यनुमन्दयते निर्दियां गामध्ययुः ॥ देवस्त्या सविता पुनातु वसोः पविषेण शतधारेण सुपुर्वेति कुम्भ्यां तिरः पविमासिवति । ६ । तिरो ऽन्धी । आसिञ्चति पय श्रादायानयत्यध्वर्युः || हुत स्तोको हुतो इस इति विश्रुषो ऽनुमन्वयते । एवं द्वितीयां तृतीयां च दोहयति । ८ । ज्यादानस्य सर्वार्थवादमाभिधानाच्यावर्तते ॥ व्यापस्तम्बी श्री सा विश्वव्यचा इति द्वितीयामनुमन्वयते। सा विश्व- कर्मेति तृतीयाम् | ८ गतः ॥ तिखो दोहयित्वा बहु दुग्धीन्द्राय देवेभ्यो हव्यमा- प्यायतां पुनः । बत्सेभ्यो मनुष्येभ्यः पुनदीहाय कल्प- ताभिति विवीचं विश्वज्यानन्चारभ्य तूष्णीमुत्तरा दोह- यित्वा दोहने ऽप चानीय संपृच्यध्वमतावरीरिति कुम्भ्यां संक्षालनमानीयाविष्यन्दयन्सुटतं करोति ।१०। बह दुग्धोति सप्रैष चिरुक्का ततः परं वानियमान्त्रिवर्तत इत्यर्थः अनन्वारभ्य कुस्त्रीमिति शेषः || बौधायनस्त्वजानुग्रहमारे दुग्ध लभ- मानस्य | वसापाकरणप्रस्टतौन्मन्त्रान्माधयेदिति बौधायन: । आ चनप्रभृतीनिति शालौकिरिति ॥ ह्ह गाडंह गोपति मा वा यज्ञपती रिवदिति वर्त्म कुर्वन्प्रागुदासयत्युदक् प्रागुदवा | ११ | कुकर्ष || एकस्या इयोस्तिसृणां वैकाहे हे त्यहे वा पुरस्ता- दुपवतवादात बना दोहयित्वासंततमभिदुहन्त्योप- वस्यात् । १२ संतत मांयंप्रातरविच्छेदः । अभिदोहः उपरिदोहः । प्रथम महत्या कुमयां दोहयित्वा तस्यामेव कालेकाले दुहन्तीति यावत् ॥ आपत्तीये श्रौतसूत्रे तेन शोतबुध्नमातनक्ति | १३| गौतमनुष्र्ण कुष्ठं यथ तीतबुधम् ॥ सोमेन वातनमन्द्राय दधीति दना । १४ । पयस्तन दशाननति ॥ यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसतनामी- त्यग्निहोत्रेच्छेषणमन्ववerard पयः सोमं कृत्वा खां योनिमपिगच्छतु। पर्णarक: पविच सौम्यः सोमाडि निर्मित इति परिवासनशकलमन्ववदधाति । १५ । द्वितीयमन्त्रस्य पदाशखिङ्गत्वाच्छम्यां निवृत्तिः पूर्ववत् ॥ अथ प्रथमा मञ्चनद्रव्दस्व दो विकल्पानाद !! दॉत चयोदशी कण्डिका | ओषधयः पूतिका: कलास्तण्डलाः पसंवत्का इत्या तञ्चनविकल्पाः | ११ ओषधयो बौद्यादयः। ब्रूतिका लताविशेषाः। क्वथा बदरीफलानि । पणेत्रन्व्हाः पलाशशकस्तानि ॥ अथ द्वितीयातञ्चनद्रव्यस्थोषणय आशादी प्रतिनिधिमार॥ उच्छेवणाभावे तण्डरातयातलाभाव श्रेष धोभिः ।२। रुबीये श्र असतयुच्छेतेन तत्पुनरागमयितव्यं लोपः कर्मणः । अपि तु तयात बोह्यादिभिरित्यर्थः ॥ पयस्यादावपि द्वितीयाञ्चनं व्याख्यातम् ॥ एतेन मौमिकेच आपो हविःषु जागृत यथा देवेषु जाम्रथ। एवम स्मिन्यते यजमानाय जागृत्यस्पात्रे दारुपाचे वाप आनीयादतमस्ति विष्णवे त्वा यज्ञायापि दधाम्य- हम्। अद्भिररिक्तेन पावेण याः पूताः परिशेरत इति तेनापिदयाति ॥ अमृन्मयं देवपाचं यज्ञस्यायुषि प्रयु ज्यताम्। तिरः पविषमतिनीता आपो धारय माति- गुरिति यजमानो जपति । ३ । मनी ॥ यदि मन्मयेनापिदध्यात्तृखं काष्टं वापिधाने अनुम्र- विध्येत् । ४ । येन वापिदयात् | सदा वर्णिकाएं वा तिपेदित्यर्थः । तामिति मन्त्रो लिङ्गविरोधानिवर्तते ॥ विष्णो हव्यं रक्षवेत्यनधो निदधाति । ५ । इम। पर्ण च दर्भ च देवानां हृव्यशोधना। प्रातः- वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रभात शाखा पवित्रं निद्धाति । ६। आपस्तम्बीये श्रौतसूत्रे आखापवित्रविधान प्राप्तदेहाचे तोपगाषायेति लिङ्गाच॥ तेन तदिकारे पशुपचल्यादौ सञ्चरकाले अपि भ भक्त्येव । न भवति केवले दनि ॥ तथैव शाखया दभैव सायंदाह वत्प्रासदीहाय वत्सा- नपाकरोति । ७ । तयैवेति शाखान्तरङ निरासः पवित्रस्य चेत्येके । गवां स्थापनादि वर्थोपा निवृत्तं रात्रावसंचारात् ॥ उपधाय कपालानि सायंदोहवतीह दोहयति । आतम्चनापिधाने निधानं च निवर्तते । नासोमयाजी संनयेत्नयेहा ८/ गताः ॥ अथ सांगाय्यदेवता या दर्शयति नागश्रीमहेन्द्र यजेत। चया वै मतंत्रिय इत्यु एवंप्रतीके माछाणे यदुनं समवानुबंधातव्यम्। न प्रथमभिधास्य- त इति भावः । तत्र भागतर्भद्र बजेतेति प्रत्य गतश्रीगन्दा- र्यसावयाख्यातः ॥ च्या वैतराजन्य इति । व शुनदर्थयोः श्रुतराजन्यः क्षत्रियः ॥ श्रव केचिच्चशुत्रच्छदार्थ विचदन्ते बदन्ति च शशु- वानिति निवेदपिटवाच्यते जैकमैदवित् । गतश्रीशन्दव्युत्पत्तिवशा- इता माता औसतशः। श्रीख निवेदविदयास्वचः सामानि लम्बी औसत्रे । यषि सारिता तामिति श्रुतेरिति ॥ तन्त्र विश्र्ध- व्यम्। शुश्रुवच्छन्दव्युत्पत्या शुश्रुषांसो वै कवय इति श्रुतेरेक- 'दविदो stu rateलाविरोधाय । नहि सा हि श्रीरता सता मित्यवर्गीदिसञ्चयः प्रमाणवान्येन विरोध: स्यादेकेकस्यापि वेदस्य श्रोत्तोपपत्तेः। नहि गोहिरोहयो नृi धनमित्युक्ते तेम्बेकेक ari धनवता न गम्यते । अतो गतश्रtmदाविरोधात व छन्दाविरोधाच॥ चयोग एक दान्तश्रीशब्दार्थः एवं नियो गतथियों भियत इत्यादावपि द्रष्टव्यम् ॥ अथ तेषां सहेन्द्र देवते- त्यस्वार्थः । तेषां गafri frri महेन्द्रो देवता ततो ज्येषां • सर्वेषां नित्यमिन्द्रः । यदि ते ऽपि महेन्द्र वियतेरसदा साना- व्योपक्रमप्रभृति संवत्सरमिन्द्रमा ततो व्रातपतौमिटि निरूण तल ऊर्ध्व कामं महेन्द्र स्टेरनिति ॥ श्रयं वार्थ: कल्पान्तरेषु व्यको अनुसंधेयः । यथा शुनदादीनां नित्यं महेन्द्रयागनुवाइ भार राज: अयेतर इन्द्रयाजिनः म व दहयाजी महेन्द्र विजेत मंवत्सरमिन्द्रमित्यादि ॥ अथ तयामपि मध्ये केवांचिच्छासा आरोक विशेषमाह || चाबी गौतमो भारद्वाजस्ते अनन्तर सोमेज्याया महेन्द्रं यजेरन् । १०/ ये ऽसौ जयले सोमयागात्मृति नित्ये महेन्द्र यजेरन्प्राक् मोमान्तु नित्यभिन्नम्। न तु तेषां संक्रमिन्द्रयागादिनियमः म चाय कन्द वा विकल्पते शाखान्तरत्वात् । व्यवलितो पायलम्बीये श्रौतसूत्रे ऽ विकल्प ओवदीना मित्यन्ये ॥ प्रथमं विधि सर्वेषां मतश्रिया- मगतश्रियों व विकल्पयति ।। यो वा कश्चित् । ११ । अनन्तरमित्यादरमुषको यजेतेति विपरिणामश्च । ततः संप्रेष्यति परिणोत परिधत्ताभिं परिचितो भिर्यजमानं भुनक्तु । अर्था रस औषधीनां सुवणी निष्का इमे यजमानस्य सन्तु कामदुधा अमुवामुष्मिं लोक इति । १२ । अध्वयानन्यस्थ परिसारितुरचनास्वयमात्मानमभुजामोयादितिवदा- तान एवं संस्कारार्थः संप्रेषः । तेनापर्युरेव परिस्तुणाति । संप्रैष- मन्त्रस्तुबेरेकअव्या मकद्भवति ॥ परिस्तरणी नेतामेके समामनन्ति । १३ । अस्ति कन्ये मन्त्रः कण्वाश चातुःस्वर्येण प्रत्यानि भवति ॥ उदगग्रैः प्रागमैश्च दर्भैरप्नीन्परिस्तृणाति । १४ परिणराधशनक्रमेण परिस्तुणाति सवीन् । डोरे तु परिस्तरणमुक्त ब्राह्मण यथेोपस्तोर्यः पूर्वथाशिरपरञ्चति श्रुतेः । उद्गग्राः पश्चात्पुरस्ताञ्च । १५ । तेषु पक्षात्पुरस्ताएं के दर्भात उदगया भवन्ति । पच उपराजयस्तादुत्तर इति भारद्वाजः ॥ आपस्तमी श्रौतसूत्रे एतत्कृत्वोपवसति । १६ । यदेतदग्न्बम्वाधानादि परिस्तरणन्तं कर्म एतावति कृते यजमान उपवसति। अथवेतस्परिस्तरणं कृत्वेत्यर्थः ॥ श्रोयागार्थी अग्निसमोपे नियमविशिष्टों वास उपवास: 1 नियमाव वन्यन्ते । एवं ताव- धंधात्रावासप्रकार उक्तः ॥ तत्रैवेदानों शादातरीय विधि दर्शयति ॥ अग्न्यन्वाधानं वत्सापाकरणमियाबहिर्वेदो वेदिः । मागुत्तरात्परियाहात्कृत्वा श्रीभूत श्राप्यलेष निनीया- त्तर परियडीयात् । परिस्तरणं च । पूर्वेधुरभावा- स्यायां पौर्णमास्यां त्वन्वाधानपरिस्तरोपवासाः | १७ | करणदेमात्र सर्वपूर्वकोपतन्जलक्षणा | दूष्मावर्हिरिति ●: प्राथम्ये ऽपौषशब्दस्याजाचकलात्पूर्वमिपातः । वेदो बेदि- वैदानन्तर वैदिकर्म तन्वीन्सरपरिरहावधि कृत्वा विम्य शेषं श्रीभूत आपलेपनिमयनानकर कुर्यात् । तत उत्तरकाले परिस्तरण चेति ॥ एतानि कर्मण्यमावास्याच्या पूर्वेचुर्भवन्ति । पौर्णमाया त्वन्वाधानादि जयमेव पूर्वेयुः सर्वमन्यदिग्रामहराथुत्तरेयुः ॥ नन्वेतौ ant किमिति वैऋfuकौ व्याख्यायेते। चावता उक्तानामेव कर्मणां विषयव्यवस्थयेभाषेव नित्यौ भवितुं युक्तौ विकल्पचिङ्गाभावात्। नैवं शुक्रौ। कुतः । पूर्वच सावजेदेरनुकत्वात् तदनुक्रमानुषपत्तेः पुरा बाईप आइतीरिति सिविरोधात तथा यो रविशेषेणोत्तरेयुगप्पलेषभिनयनानन्तरमा स्नातक्रमाया वेदेरमावास्यापत्तावीये श्र पूर्वेद्युःप्रतिकर्षविरोधात् पूर्वेयुकाई करातीत्यविशेषत योराबहिषोः पौर्णमाम्यामुत्तरेचुरुत्वविरोधात तथा कन्या न्तरकद्भिनियनविकल्पाभ्यां चतुणमपि कल्पानामुपयामा | तमा- autes व्याख्या साधोanो । संघो वा सद्यकालाय सर्व क्रियते । १८ । आगन्तीद पौenratfeer daud Arमात्राखायामिति । न चाधिकारानुभवसंश्न्यः एकवचनात् तथा संथलावा पौर्णमा भौमिति भारद्वाजादिभिर्धययमाच ॥ तच सटाकावानुवाद शाखामारीयनयरकानविधि चितः । स एव पुनीकियत इति तदयसर्थः । सयकाला पौर्णमासी कुर्यता सद्यः समाने ऽहनि प्रधानस्य काले यजनोये ऽहनि सर्वमन्यन्याधानादि क्रियते न किचिदपि पूर्वधुनिति। केचित्त पूर्व पूर्वमान्द्रा प्रतिपद सधस्कालेत्याचक्षते । तत्र प्रमाणम् ॥ इतिचतुर्दशी कडिका । तिचतुर्थः पटलः || उदित आदित्यै पौर्णमास्यास्तन्त्रं प्रक्रमयति प्राधु- दयाद्मावास्यायाः ११ अङ्गमसुदायस्तन्यम् । तत्प्रकसयति यजमानो वा । स्वार्थिको वा शिव द्रव्यः गत्यर्थाश्रुति आदिषु पाठात || तनोदितहामे व्यापस्तम्बी श्रौतसूत्रे उपमुमोमावास्याचाः । होयते तु तन्त्रमध्ये ऽपि स्वकाग्निम् । एवमन्यत्र विक्रान्त इति लिङ्गात् ।। चत्वार ऋत्विजः | २ | यजमानेन परस्परेण चामसासार्थं वचनं ब्राह्मणानुकरणार्थं वा ॥ पूर्ववदनीम्परिस्तुणाति यञ्चपरिस्तीणी भवन्ति । ३ । पचपरितोषी भवन्तtradन परिसरफल कालविकल्पः मुच्यते इयान्तरस्यानिरूपणाद्भाराजादिभिन्चैव परिस्तरणवचनाच ॥ कर्मणे वां देवेभ्यः शकेयमिति हस्ताववनज्य यज्ञस्य संततिरसि यज्ञस्य त्या संतत्यै स्तृणामि संतव्य "art aatafत गार्हपत्यात्मकम्य संततामुलपराज त्याननीय दक्षिणामुत्तरां च । ४ । उष्क वाईतृणमुल इत्याचचत उौरवणमित्यन्ये ।। दक्षिणेनाहवनीय ब्रह्मयजमानयोरासने प्रकल्प यति पूर्व ब्रह्मपरं यजमानस्य । ५ । उत्तरेण गाईपत्याहवनीयौ दर्जीन्संस्तीर्य इन्ह न्यच्चि पात्राणि प्रयुनक्ति दशापराखि दश पूर्वाणि । ६ तत्र प्रतात्यैव प्रयुगीति कल्पान्तराणि ॥ स्पथ कपालानि चेति यथासमामातमपराणि HNN động y tế phả यस्तम्मीये श्रौतसूत्रे । [९.१५.११. प्रयुज्य सुवं जुहूमुपवतं ध्रुवां वेद पानीमाज्यस्थाली प्राशिवहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वणि।७। एवमत्र संख्येबोपदेशादेव सिद्धे पूर्वत्र दशवसंख्यावचनम् । विकृति- स्वयोर्दशकयोमध्ये पात्र विद्धी बयां तो सदापि दशत्वसंपतिदेव था artan संख्येति ॥ तच च faङ्गल एतानि वे दम यज्ञायुधानीति दलवचम् | तेनायचयादानुलूख सादीनां नामाले कपातवमानकार्याणाममेकेदामध्ये केकव- त्करणे न इन्दप्रयोगः । एवं पूर्व अपि पद्यादिषु दितीयां जुई • द्वितीयासुन्तमित्यादी जुड़ादांइयम् || तान्युत्तरेशावशिष्टानि | ८ उस व्यक्ति प्रसुचकीत्यन्वयः । तान्येवाशिष्टानि दर्शयति अन्वा हार्यस्थालीममानमुपवेषं प्रातदोहपात्राणी- ति । ८ । उपवेषमर्मनयनः प्रातहपात्रायेद विद्धवान्। इतिः प्रकारव- वर्गः । एउप्रकाराणि वेदोकवेदाग्रादीनि वैग्यो भवतीत्यर्थः ॥ प्रणोताप्रणयनं पाचसंसादनात्पूर्वमे के समामनन्ति । खादिः सुवः पर्णमयी जुहूराश्वत्थ्युपकतो इतेषां वा वृक्षायामकस्व सुचः कारयेत् । ११ १५. १४.] व्यापस्तम्वीये श्रौतसूत्रे सर्वेषामलाभे तेषामन्यतमेनापि सर्वाः सुचः कारयेत्। स्रुग्यह- मोन स्रुवो ऽपि ते सुचः संमार्टि सुवमय इति लिङ्गात् एताव- मदतामिति लिङ्गा बाहुमात्यो अनिमात्यो बाग्राग्रास्त्वत्तोबिला हंस- अग्रभाग ऽयं मुखं यास ता अग्रायाः । भागे दिलं यासा ताखको बिला। इंसमुखमिव सुखं यामी ना हंसमुख्यः । कर्तव्या इति शेष ॥ वायमपुच्छा हंसमुखप्रसेचना इति भारद्वाजः । तथाङ्गुष्टपर्वमाचविलः सुषो भवत्यर्धमादेशमात्र बिलाः सुच इति च॥ रुपयः शम्या प्राशिवहरणमिति खादिराणि । १३ । रुयो ऽस्याकृतिरादशीकृति प्राशिचहरणं चमसाकृति वेति कात्या यनः । शम्बाकृतिः समाख्यया व्याख्याता बाडमात्रा: परिषयः सम्या ऐति भारद्वाजः । तथास्यधिकारे चत्वारो sटका: अभ्येति कात्यायनः ॥ वारणान्यहोमार्थानि भवन्ति । १४ । इति पञ्चदशौकण्डिका यातये । अत्र पूर्वदत्पवित्रे करोति यदि न संनयति अच पाचप्रयोगान्ते ।। संनयतस्तु ते विभवतः | २ अनयतस्तु ये सायंदोहार्थे ते एवाद्यापि कर्मणे प्रभवतः ॥ वानस्पत्यो ऽसि देवेभ्यः शुन्धस्वेति प्रणोताप्रणयन चमसमद्भिः परिक्षालयति तूष्ण कंस मृवायं च । कसेन प्रणयेद्रह्मवर्चसकामस्य सम्मयेन प्रतिष्ठाकामस्य गोदोहनेन पशुकामस्य । अपरेख गार्हपत्यं पदिषा- न्तर्हितं चमस निघाय तस्मिन्को वो गृह्णाति स वो क्षातु कस्मै वो गृह्णामि तस्मै वो ग्रहामि पोषाय व इत्यय आनयति । ३। अपो गृहन्यहोष्यंश्च पृथिवीं मनसा ध्यायति ।8 अमेति वचमात्र वाचा कोर्तयति ध्यानं चाच पृथिष्ठापो पीव्यामोतिः विशिष्टप्रकार केचिदिष्यन्ति । न तदादृत्यम् । यत्र र विशिष्टश्यानमाथायी मन्यते तव स्वयं विशेषं दर्शयति यथा वायविडा ते मातेति बाये मनमा ध्यायेत्। यददश्चन्द्रमसि कृष्णं तरिस्थिति मनमा ध्यायति । राचा वार्पयामीति देव्य मनचा ॐध्यायवित्यादि । श्रतः केवलेषु ध्यागविधिषु न कचिदिशेष इति ॥ आपस्तम्लीये श्रौतसूत्रे । उपविलं चमसं पुरथित्वा प्रेक्षणीव दुन्यूयाभिमन्य ब्रह्मन्नपः प्रोष्यामि यजमान वार्च यच्छेति संमेष्यति उपविलमा बिलसमपात | सर्वत्र प्रसव उक्त करोति । प्रवर अनुज्ञा ॥ प्रणीयमानासु बाचं यच्छतो ध्वर्युर्यजमानश्था दृषि- वाग्यमन व्याख्यातम् ॥ को वः प्रणयति स वः प्रणयत्वमा देवीः प्रणयानि यज्ञं संसादयन्तु नः । इरं मदन्तीतष्ठा उदाकुः सह- खपोष यजमाने न्यश्वतीरिति समं प्राणधीरयमाणः रुपयेनोपसंग्रह्याविषिश्चहरति । ८ । समकथा संमितं स्फ्येनेोपसंद्ध स्फोन चमसमुपश्लेष्य || पृथिवीं मनसा ध्यायति । ८ । व्याख्यातः पर्वण ॥ को वो युक्ति से वो युनक्वित्युत्तरेणाहवनीयमसं- सृष्टा दर्भेषु सादयति । १०। अमाटर स्थान्तरेश || आपलथ्वीये श्रौतसूत्रे नेञ्जयन्ति नेलयन्त्या संस्थातादर्भरभिच्छाद्य । ११ । तो दरभिच्छाद्या संस्थानावेजयन्ति न कम्पयन्ति । भेलयन्ति नान्यच प्रेरयन्ति ॥ ता आहताः पिटसंयत्रनाथी: तत्रामा विभिन योगात्। दृष्टाथी भविष्यन्ति न लदृष्टार्थीः दृष्टे संभवत्यदृष्टकल्प- नानवकाशात् पशुपमदादिषु संयवनाभावेन द्वारा दर्शनास | यथा तंत्रतचाह पवित्रे छला यजमान वार्थ यच्छति सप्रेभ्यति वाग्यतः पात्राणि संशतीति च। दृष्टिविधे तु पथ Hea fu वचनादित्यविरोधः। तचापि परपुराडाशाथी भविष्यन्ति । तस्मा- रोडवतन्त्र एवं प्रणता नान्यचेत सिद्धं भवति ॥ मतं नाम रक्षामाभ्यादिद्वारा यशरचार्यवेन स्तवनात पाक- यञ्चेष्वपि तरिधानाच॥ अदृष्टार्था एवं सत्यः प्रभुत्वात्यवमायापि समर्थन्ते तसाइमिहत्तिः सर्वत्रेति ॥ तदुक भारद्वाजेन सर्वसंस्थासु वा प्रखता इति ॥ संविशन्तां देवीर्विशः पाचाणि देवaaran इति समविदेश पाणिना पाचाणि संश्य। १२ । इति षोडशी काण्डका | वानस्पत्यासि दक्षाय त्वेत्यग्निहेरचडवणीमादत्त वेषाय त्वेति शूर्यम् । १ । समानदेशाला यहनामपि महात्समर्शममन्त्री बहुभिधायित्वात् । देशभेद भावतेते ॥ तथा च भारद्वाजः मन्त्रव्यवाये मन्त्रावासो पतीये श्रौतसूत्रे द्रव्यपृथक्के अर्थश्यक देशपृथक्को चेति ॥ तस्य वादितचतुर्णां पदानां पानाभिधायिवादितौ पात्रै कलात्वयोर्यथार्थमूहः ॥ प्रत्युष्टं रक्षः प्रत्युष्टा घरातय इत्याहवनीये गाई- पत्ये वा प्रतितप्य यजमान हविर्निर्वस्या मीत्यामन्त्र- यते । २ । यजमानमिति शेषः ॥ प्रवसत्यमे हविनिर्वश्यामोति । ३ । अवसति यजमाने ऽग्निमामन्त्रयते ॥ उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ॥ ४ ॥ एकटाय शकर्ट प्रति ॥ अपरेख गार्हपत्यं प्रागोषमुदगोषं वा नवयुगं शक- टमवस्थितं भवति व्रीहिमद्यवमदा । ५ • मुक्तानुहुकमपि न युगमेवावतिष्ठते ॥ धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा । ६ । धूरिति थुमच्छिद्रयोरन्तरालमाख्यायते । ते द्वे भवता युग तयो- रन्यतरामभिम्दृशति नोभयम् । यखत्र कैश्चिदर्शपूर्णमामवद्धरावभि येति लिङ्गविरोधश्वोदितः स तु तत्र मन्त्रमायातिदेार्थ तया तत्रैव परिहरिष्यते ॥ त्वं देवानामसि सखितममित्युत्तरामीषामालभ्य जप- ति॥७॥ SANSAN SA माग्रतबीये श्रौतसूचे ईषे युगप्रकटयोः संबन्धके दारुणी ।। विष्णुस्त्याक्रस्तेति सव्ये चक्रे दक्षिण पादमत्याधाया हुतमसि हविधानमित्या रोहति | ८ | परिता मोडेनडूः कटः परीणाः । पुरोडाशयास्तदथी बौद्धियवाः ॥ [१. १७.१९. रातः ॥ उरु वातायेति परीणाहमपच्छाद्य मित्रस्य त्या चक्षु- या प्रेक्ष इति पुरोडाशीयान्मशते । । 1 अपच्छाद्य अपोद्धृत्य निरतं रक्षो निरस्तो ऽघशंस इति यदन्यत्पुरोडा- शीयेभ्यस्तनिरस्थोजीय वः पयो मयि घेहीत्यभिभन्त्य दशहोतार व्याख्याय सूर्ये पविचे निधाय तस्मिन्नभि होमहवण्या हवोपि fadपति तथा वा ofrreran रूपन्यास ॥ व्याख्यामिद अभिप्रेत: यत्र जपा याजमाना इति सिङ्गात् । देवतार्थमन पृथक्करणं निवीयः तया वा पवित्रauta aai पfa- अनिधानविकरूपः || श्रीहन्धवान्वा । ११ वीषियन्वयः॥ यद्यपि माहिमद्यवमदिति शक्टवि विचितं तथापि तम्याम्फुटत्वास रहारनार्यः स्तबीये श्री । यच्छन्ता पश्चेति सुष्टिं गृहीत्वा सुचि सुष्टिमो देवस्थ स्वेत्यनुत्यामये जुष्टं निर्वपामीति निर्यजुषा मूण चतुर्थम् । १२ । • निर्व॑पतीत्यन्वयः ॥ मूर्ति सप्तदशी कण्डिका । एवमुत्तर यथादेवतमग्नीषोमाभ्यामिति पौर्णमा- स्वाम् । इन्द्रामिथ्यामित्यमावास्यायाम् | १ पूर्वेण सह निर्वाय उत्तर विभागवचनात् । संनयद सामयाजिमो- रेन्द्राषिोमोनिवृत्तिर्यथादेवतमिति वचनात् । यथादेवतमित्य- "नेनैव सिद्धे पुनरगोषोमाभ्यामिति वचनं क्रमप्राप्त मन्त्रविनियोगार्थं इन्द्राग्निभ्यामिति तु शाखान्तरमन्त्रप्रदर्शनार्थम् । अथवा यथादेव- • तमित्यस्यैव व्याकरणार्थमुभयमित्यलमतिलेशेन ॥ तचासोमवाजिनः मानाव्यामोधोमोयविकारानपि नेच्छन्ति चोदकमा प्रमेषामपि महा- तिधर्म सामोत्तर कालभाविवमिति । यथाहर्मोमांसकाः मानाया- ग्रीषोमोयविकारा ऊर्ध्वं सोमात्मकृतिवदिति। पशुतु वना- विष्यति ॥ चतुरो मुष्टीनिरुय निरुप्तेषन्वोप्येदं देवानामिति निरुतानभिमुशति । इदमु नः सहेत्यवशिष्टान् । २ पुनश्चतुर्मुष्टियक्षता प्रतिदक्तमन्वावापः । निरुत्रेष्विति निरुतैरेव षहे- GARKL आपस्तम्बीये श्रौतसूत्रे स्थर्थः ॥ अथापरा व्याख्या। कैश्चित्कल्पकारैरुतं चतुरो मुष्टीनिरु- प्यान्दोय्यैवमुत्तर निर्वपतीति। तन्निरासायोच्यते चतुरो मुष्टोन्नि रुप्प तनः सर्वेव्वपि हविःषु निरुतेन्वन्चोय तत इदं देवानामित्यभि स्मृणतीति ।। चतुरेर मुष्टोन्निस्येत्यनेन यत्र चतुर्मुष्टिनिर्वाापस्तत्रैवान्या- वापो नान्यत्र । तस्मादातिथ्यायामन्यावापो न विद्यत इत्युक्त भव- ति। तथा च सवनौयेष्वनुवदिष्यति निरुतेष्वन्चोथेदं देवानाभित्ये- तदादि कर्म प्रतिपद्यत इति ॥ स्फात्यै त्वा नाराव्या इति निरुप्तानेवाभिमन्येदमहं निर्वरुणस्य पाशादित्युपनिष्क्रम्य स्वरभिव्ययमिति प्राङ् पेक्षते । ३ । निरुतानेव भावशिष्टान्। उपनिकम्य किचिचलिया ॥ सुवरभिविख्येषमिति सर्व विहारमनुवीक्षते | वैश्वा नर ज्योतिरित्याहवनीयं स्वाहा द्यावापृथिवीभ्यामिति कन्नानभिमन्य हन्तां दुर्गा यावापृथिव्योरिति प्रत्य- वराचोर्वन्तरिक्षमन्विहीति हरति । ४ । अदित्यास्त्वोपस्थे सादयामोत्यपरेण गार्हपत्यं यथा- देवतमुपसायति । ५१ यथादेवतमिति उतनादुत्तरापि देवतानुक्रमणीया। तत्र तु मल- माध्यामाग्यश्चत्वादिपरिणतमन्नौयते क्याने ध्व्य रचस्खामोये श्रौतसूत्रे । प्रोमो यं रथामिति ॥ तृ तु मानतन्त्रे योग्यान्वयमपि वायात्रामुष इति म्याथेनासथान्यमिति रचस्मेति पुनः प्र योगः ॥ आहवनीय वा अचाहनीये अपयति । ६ । आइवनीयमपरेपोसादयतीत्यन्वयः ॥ यदि पात्या निर्वषेदक्षिणतः स्फामुपधाय तस्यां स वीच्छकटमलाञ्जपेत् । ७ । यदिन विपविधिरनुवादरूपः । पाचा पुगेडाशौ- यामोग्य ना शकटय्यानम्यानमारम्य मन्याचपेत् । कम्पविलापाजीप इत्यर्थः ॥ सर्वी निति इत्याशी कण्डिका कायम होण्यामप आनीय पूर्ववपू याभिमत्य शिष्यानोति ब्रह्माणमामव्य देवस्य त्वत्वमुद्रुत्वामये वो जुष्टं प्राक्षामोति यथादेवतं हवि स्विः प्रोक्षनानिमभिप्रोक्षेत् । १ । शुका धान्यपुकानि । सान्त्रोचणे संख्यायुकेति न्यायात चिर्व- जुषेत्यवचनाच || पं च साविवादिगोषोमाभ्यामित्यन्तः पौर्णमासे । दर्भे तु देवतायनादिकर्तव्यो यग्राइवतमिति वचनात्। केचित्तु आपस्तस्वीर्ये श्रौतसूत्रे । युक्त • प्रोक्षामोत्यस्व त्रिपदस्य प्रतिदेवतमनुषङ्ग मिच्छन्ति । तद साविचप्रमवादिविशिष्टेकप्रोक्षणाभिधायिनो त्पतेरे तैयौग्यान्वयैर्निगकालात साकाङ्क्षत्वादिलक्षर वाचा - सुषस्य 1 मन्त्रभेदाभ्युपगमे सादिकस्यायनुषप्रसङ्गः । कि चाभ विश्यदयमुषको मन्त्रभेद यदि fear prजणमपि पृथग्ववि- one for । न चैवमिव्यते संस्कृष्टयानेणामेकल्यवाच । वक्ष्यति यानि विभवन्ति neसामि कि इति। तायक्व पम् । तथा च पेठुः कल्पनाकाराः क्यामये वो जुई मोवाशीषोमाकासबुझा अमुका इति यथास्वामित्यादि । यं विग्यात्तस्याभिमोक्षेत् । २ । प्रो. यशोपातप्रायश्चित्तं च बच्छति । अतो न प्रमदित उतामानि पाचाणि पर्यावर्त्य शुन्यध्वं देव्याय कर्मण इति चि मोक्ष्य प्रोक्षणीशेषमग्रेण गाईपत्यं निधाय देवस्य त्वा सवितुः मरुव इति कृष्णाजिनमादायाव- धूतं रक्षा स्वधता अरात इत्युकरे चिरवधूनान्सूर्ध्व- ग्रीवं बहिष्ठादिशसनम् । ३ । राज्यध्यमिति मात्राभिधानांडिङतो यथार्यमूहा । अपामभिधाना- बन्च इति केचित् तदयुक्त कर्मो मुतत्वादिति शोषकद्रव्या- भिधायिनः मकर्मक उत्सत्तेः सर्वच श्रवणत्माच परखेपददर्श- भाष तथा गोथद्रव्याभियायिनः राष्थतिपदखाकर्मकस्य विषयआपबीये श्रौतसूत्रे याच। यथा आपो अस्मान्मातः उन्धन्तु। ता नः उन्धन्न उन्धनौः। उन्धन्तु चयः शुचिम्। सबी पात्राणि उन्धत | पर्णवस्कमुत सन्धतेत्यादि तथा सन्धती लोक पिटषदन: पन्धन्तां पितरः | देवेभ्यः उन्ध्यं वानस्यत्यो ऽसि देवेभ्यः शुन्यस्वेत्यादि । तस्माद्यथार्थमूह | समानदेशानां च सन्मन्त्रः पूर्ववत् || मोजणी शेषनिधानभिप्राबहिर्वेदिप्रोक्षणार्थम् । अतो ये ऽस्य वर्त्तिराद्यभावे निवृत्तिः !! बरिटाहिशसममिति यथावधू यमानस्य बहिः पृष्ठभागो भवत्यन्तलीसभागतथेत्यर्थः । अदित्या त्वगत्युत्तरेण गार्हपत्यमुत्करदेशे वा प्रती- चीनग्रोवमुत्तरलामोपतृणाति । ४ । पुरस्तात्मतीचीं असदमुपस्मस्थति । ५ भमदं कटिप्रदेश पुरखाद्धागेनाधस्वात्मतोचौं गमयवानन्तरप्रदेशो सह द्विगुणितां करोतीत्यर्थः । पुरस्कादिति सिद्धानुवादो ब्राह्म करणेम || अनुत्सृजन्हष्णाजिनमधिषवणमसीति तस्मिनुसूख- लमधिवर्तयति । ६ । अधिवर्तयति प्रतिष्ठापयति ॥ अनुत्लुजमुलूखलमग्ने स्तनूरसीति तस्मिन्ह विरावपति चिर्यजुषा तूष्णीं चतुर्थम् ॥ ७ ॥ कायस्लम्बीये श्रौतसूत्रे वामानुत्सर्गी सामर्थ्यीत्॥ अरिसिवानस्पत्य इति सुसलमादाय हविष्वदे हीति चिरवहन्ति । अनवघ्नन्दा हविष्कृतं वयति ॥ ८ च चातु:स्वपशुमक मन्त्रः करणमन्त्रवे। विपर्ययस्वाहा- नार्थचे। श्राज्ञानं याच देवतारूपस्य इविष्कृतो बेदितव्यं य पत्र देवानां ततः आनणाज्ञान मंजिधेः ॥ तथा बौघायमः । इविध्यदेहीति पर्जन्य एyani भवति । अथायुदापन्ति इनि:संस्कारिण- विवाहेति ॥ हविष्वदेशीत ब्राह्मणस्य हविष्कदागहीति राज न्यस्य हविष्कदाइवेति वैश्यस्य हविष्कदाघावेति शूद्र द्रस्वेति निषादम्यपत्यर्थम् ॥ प्रथमं वा सर्वेषाम् । १० जुरिति शेषः ॥ अब रक्षो दिवः सपत्नं वध्यासमित्यवहन्ति । ११ विरवसलमबहुल वा हवितुय्यसवन्ति ॥ इत्येकानविंशी कण्डिका व्यापातम्यीये श्रीचे । उचैः समाहन्तवा इति संमेष्यति । १ । समाहन्त समारुन्तन्थम् ॥ - कुदरुपति मधुमित इत्यासी इमानमादायेषमा- वदोर्जमावदेति हृषदुपले समाहन्ति । २ । दृषखोयला व दुषरुपलम् । तसिम्ममाहन्ति । तत्र तु 3 डिर्डयदि सदुपया चिः संचारकत्वः संघा सञ्चायुक्त अन्य विषदि सदुपयाची च शिवामंचारमेक: संचारणीयः दिराहत्या नवहत्व: ममाहजनं संपादयति । यत्र यातितोपक्रम: पर्यायान्तरखे येके || समाइननं दैतह- पारार्थीयादवदितम्ले निवर्तते । यथोकं भरदाजेन अमति द्रव्ये कर्मलेोपो यथा को मनामननाथेभ्यो नियनमिति ॥ साविण वा सम्यामादाय तथा समाहन्ति । ४ । सावित्री देवस्थ त्वयादिः । स यत्रादानार्थरूचादद् इति मन्त्रान्तः चाददइदख आदद ऋतस्य त्वा शाददे ग्रावेत्यादिलिङ्गात् || वर्षद्धमतीति पुरस्ताकूर्यमुपाहत्युत्तरतो वा । ५ पुरस्तादुलूखलक्ष्योपोहत्युषयच्छति ॥ वर्षवृद्धा स्पेत्यभिमन्व्य प्रति त्वा वर्षeङ वेचित्यु- दपति । है । पुरोडाशौयानिति शेषः ॥ घामबीये श्रौतसूत्रे | [१.२०.११. परापूतं रक्षः परापूता अरात्य इत्युत्करे परा- पुनाति । ७ । पेशपवनं व्याख्यातम् ॥ प्रविद्धं रक्षः पराक्षाता अमिचा इति तुषान्प्रस्कन्द- तो अनुमन्यते । ८ 1 मध्यमे पुरोडाशक्पाले तुमानाष्य रक्षमा भागो ऽसीत्यधस्तात्कृष्णाजिनस्योपवधयुत्तरमपरमवान्तर दे- प्रथमोपधेयस्थापि कपासयोगे ममभाविवादस्य मध्यमववादः | पुरेण्डावाल इति वचारोडा प्रयुक्तेनैव कथालेनापव- पति । अवान्तरदेश को देश प्रति । A हस्तेनोपयपतीति बहुचद्राह्मणम् । १० । हस्तकपालविकल्पः पुरेरोडाशतन्त्रेषु | चवीदितो तु इसो व्यवति - हते कपास्वाभावात् ॥ 'अद्धिः कपालं संस्पर्थ्य प्रज्ञातं निधायाप उपस्पृश्य वायुवी वि विनकिति विविष्य देवो वः सविता हिर- पाणि प्रतिष्ठात्विति मात्यां तण्डुलारप्रस्कन्दधि- त्वादन्थेन यशक्षुषावपश्यामि रायस्योषाय वर्चसे सुप्र जाल्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य चिकनीकर्तवा इति संप्रेष्यति । ११ । पीये श्रौतसूत्रे । तुषोषवस्थ राजमलादेव सिद्धे उपायुपस्पर्धनवचनं क्रमार्थम् तथा यदेव रक्षसाळुपकारकं तदेव राक्षवं न तु रक्षा संबन्धमात्रा- दिति ज्ञापनायें । अतः परापवमादौ न भवति । विवेक- करणे व्याख्याते । पिलोकर चिः कर्तव्यमित्यर्थः ॥ या यजमानस्य पत्नी साभियावहन्ति । १२ । यो वा कश्चिदविद्यमानायाम् | १३ | अविद्यमानायकवादिया निमितमामंनिहिताया सभारे च तथा इत्यर्थी विशेषात् । वच्छति व पत्यभाये तेजश्रादि लुप्यत इति । ननु भन्नौवस्यामिहान अवति । युक्ता मे यशमन्यासाता इत्यादिना कर्मणः पनी दावे कनैव न संत । मैदम् । कर्म न ले ले संहतं स्यात् । कुतः । saferi मे यज्ञfeति estee स्वामित्वयापनाच म पत्याः तया ब्रोहियवस्थापयः कपालपत्नीन्थति तस्याः प्रसि द्वाङ्गसंमभिव्याचाराच ॥ तथा कर्मचोदना श्रपि यजमानमेवाधि- कुन्ति न पत्नी | यथा वसन्ते ब्राह्मणेऽभिमादधीताग्निहोत्रं जुहुयादर्शपूर्णमासाभ्यां यजेत खर्गकाम इत्यादि। बहृचत्राह्मणे पोत तसाहपोको ऽयग्निहोत्रमाइरेदितिः ॥ किं चोहाटितभे- तत्कल्यान्तरकारैः पत्न्यभावे ऽव्यसिद्भावं वदद्भिः | भारद्वाजस्तावत् ऋथ यथपनीकः स्यादुभान्यों तख संस्कार श्रौपासनानिहाजाभ्या- मिति। तथा च तलवकारचल्ये जैमिनिः आहिताङ्गेश्चेत्पूर्व आया सियत तो निर्मन्येन दत्तपनेन वेति । तथाहार्येणनाहितागि प्यापस्तम्बी ये श्र दृष्ट पत्रो वेळायलायनः ॥ किं चाचारी पूर्वेषां दया कप विभाण्डकभी आदीनां यथा च भगवतो दाशरथेः । कि च महाधिकारे पित्या यजमानसान्यं तावास्येव । योग मोमांसकः यावरुतमाशीचर्यमतुत्वादिति चामिद्धमभावे अपि पन्या न कर्मणो निवृत्तिरिति ॥ इति विंशी ऋण्डिकर देवेभ्यः शुन्यध्वं देवेश्यः मुम्बध्वं देवेन्यः शुभ मिति सुफलीताम्बरोति । मचाने वघातः बा । १. ॥ मशास्ध तरतुतस्बिप्प/लीजियमानो यो न्यो अवशिष्यते । रक्षमा भागधेयमारत श्रवहतादित इत्यु कर चिनियति । २। फनौकरणेदमं रचा भागवत मलिहातविहग्यो ति अक्षवृतेश्च । तथान्धिवोवो ॥ अथ कृष्णाजिनस्यादानादि मागदर्तनात् | दिव स्वम्मनिरसीति कृणाजिन उदीचीनकुम्बा शस्त्रां नियाय धिपणासि पयत्येति वाया उषदसत्याधाय धिषणासि पार्वतयीति हृषघपलामत्वाद्धाति । ३ । मस्तन्वीये श्रौत्रे । संस्थायाः स्थfast ऽन्तः कुम्बम् ॥ पूर्ववदनुत्सर्गः | ४ | उल्लूखलादिवदुत्तरोत्तरस्य मितस्य शम्यादेवीमेनानुत्सर्गः ॥ वस्थ मधुमन्त इति तण्डुलानभिमन्त्य देवस्य स्वेत्यमुद्रुत्यामये जुष्टमधिवपामीति यथादेवनं दृषदि सगडुलानधिबपति चिर्यजुषा तूष्ण चतुर्थम् ॥ ५॥ अधिवपनमन्त्रः प्रोक्षणमन्वेष व्याख्यातः । तद्यथाग्नये जुष्टमंधिव- -पान्योषोमाभ्यामिन्द्राय वैटधाय धान्यमसि धिनुद्दि देवानि- त्यादि यादन्तः सत्पेर्छु शक्यन्ते तावतोऽधिवपति ॥ प्राणाय न्वेति प्राचीमुपला मोहत्ययानाथ त्वेति प्रतीचीं व्यानाय वेति मध्यदेशे व्यवधारयति प्राणाय त्वापानाथ त्वा व्यानाय त्वेति संततं पिनष्ट | ६ | दोघीमनु प्रसितिमायुषे धामिति प्राचीमन्ततो 'ऽनुप्रोच देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति कृष्णाजिने पिष्टानि प्रस्कन्दयित्वादन्येन वश्चक्षुषावेश इत्यवेक्ष्यासंवपन्ती पिंषाणूनि कुरुतादिति संप्रेष्यति।७। भ्रमंत्रपन्तौ दुषदि तण्डुखानसंगतानावपन्तौ पिंष पिण्डपिष्टानि नाणूनि कुर्वित्यवशिष्टतण्डुखार्थः पत्न्या दास्खा वा प्रैषः ॥ दासी पिनष्टि पत्नी वा ते अपि कृष्णाजिन एवं पिंटः || श्रौतसूत्रे | ८ अपि वा पत्यवहन्ति श्रद्रा पिनष्ट || ग्रल्या; फलौकरणावघातमुका तत: पेषणे sपि दास्या मह विकल्प । अनेन पुनःपेषणे दांम्या नियमाव । पत्य घातमेव करोति न घेवणं तत्तु शूद्रा दास्येव करोति ॥ xraafant कण्डिका । इति षछः पटलः || आहवनीये गार्हपत्ये वा हवींषि अपयति । १ अधिकारादौषधहविर्विषयो ऽयमग्निविकल्पः । इवोषीति बडवचन- मैन्द्रानापेक्षया| समाचयोपदेशातिदेशाभ्यां गाईपत्य एवं व्यव मिठते श्रपणम् ॥ इष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय रक्षसः पाणि दहाहिरसि बुनिय इत्यभिमन्व्यापाने इग्निमामाद् नहीति गार्हपत्यात्प्रत्यश्चावरौ निर्वर्त्य क्रियाद सेघेति तयोरन्यतरमुत्तरमपरमवान्तरदेशं निरस्या देव- यज्ञं बहेति दक्षिणमवस्थाप्य ध्रुवमसीति तस्मिन्मध्यमं परोडाशकपालमुपद्धाति । २ । .. ..२३. १.] आपस्तम्बीये श्रौतसूत्रे | अन्त्रिस्थाग्निलिङ्गa sft कर्मder Haत उपवेष एवाभि- मन्नान्वयमईति कर्मान्तरानुपादानात् । न च लिङ्गविरोधत स्यैवाग्निप्रेरकस्याग्निवदुपचारात् ॥ तथा चैतं मन्त्रमुपवेवादान एवं सत्याषाढो विकल्पितवाम् ॥ निवर्त्य निष्कृय दक्षिणमवस्थाप्य निर- स्वादन्य दक्षिणतो अवस्थाप्य || निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले द्वार- सत्याधाय धर्जमसीति पूर्व द्वितीयं संस्पृष्टम् । धरुणम- सीति पूर्वं तृतीयम्। चिदसि विश्वासु दिक्षु सीदेति मध्यमादक्षिणम्। परिचिदसि विश्वासु दिक्षु सीदेति मध्यमादुत्तरम् । ३ । उपद्धातौति शेषः ॥ • यथायोगमितराणि । ४ । अतः पराणि यथायोगमुपदधाति यथा पुरोडाशप्रतिष्ठापनयोग्यो. योगः संपद्यते तथेत्यर्थः ॥ इति द्वाविंशी कण्डिका । मरुता शर्धो ऽसीति षष्ठम्। धमासोति सप्तमम् । चित स्थेत्यष्टमम् । १ । गतः। न्युजानि सर्वाष्टुपधेयानि उत्तानेषु कपालेव्यधिश्रयतीति कचिमुकदर्शनात् ॥ आपसबीये वसूत्रे | एवमुत्तर कपालयोगमुपद्धाति । २ । एवमङ्गारभिर्वर्तनादिना विधिनोपदधाति । तन्त्रमुपवेषादानं विभु- [१२३. ६. अपि वा मध्यममुपधाय सव्यस्य पाणेरङ्गुख्यामिनि- धाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपाले ऽङ्गारमत्यापाय धर्चमसीति तस्मादपर रुणमसीति: तस्मात्पूर्व यथायोगमितराणि । ३ । अभिनिधायावपौद्य ॥ तस्थतस्याङ्गुल्याभिनिधानमनाराधिवर्तनं च बाज समेयिनः समामनन्ति । ४ । 1 मस्तस्य प्रतिकालमित्यर्थः ॥ चित स्थोर्ध्वचित इत्यूर्ध्वमान्य उपदधाति तूष्णों वा । ५ उत्तरकपालयोगविषयो ऽयं विधिः। प्रथमे ऽसंभवान्तनाग्रेयवि- कारेषु म भवति । तत्र तु कपालाधिको समश: प्रतिविभज्येति न्यायनाशनासेव मन्त्राणं प्रतिविभागः || भृगूणामङ्गिरसां तपसा तथ्यध्यमिति वेदेन कपाले- धङ्गारानध्या मदतीरधिश्रयति । ६ अङ्काराध्यूइनस्थ अतिकपालयोगमासिः। पता मदन्य इत्या१. २४...] आपरतबीय श्रौतसूत्रे | Karad Frered st: utarted starift प्रणीताभिः संयो- तीति वचनादासामयि संघवनार्थत्वाच । लौकिकtra star ॥ अत्र गोमतीक्षणादिविधिना प्रातदहं दोहयति। व्याख्याता अपणाग्निः ॥ इति नयोविंशौ कण्डिका । इति सप्तमः पटलः ॥ प्रक्षालितायां पात्यां निष्टतोपवातायां पविषवत्यां पिष्टानि संवपति देवस्य त्वेत्यनुद्रुत्यामये जुष्टं संवपा- मोति यथादेवतं चिर्यजुषा तूष्ण चतुर्थम् ॥ १ ॥ शुद्धायामपि तदानीं प्रचालितार्था टिपमेन रुष्काया पाया कृष्णाजिनात्पिानि संवपति शेषस्तु व्याख्यातः ॥ संवपन्चाचं यच्छति तामभिवासयन्विस्सृजते । । वक्ष्यति पुराडाशे भमाइतीति तदभिवासनमित्युच्यते भस्मना- भिवासयतौति ब्राह्मणानुकारात् ॥ प्रोक्षणीवत्पिष्टान्धुन्यूय प्रणीताभिः संयाति । ३ । संयौति मिश्रयति ॥ अन्या वा यजुषोन्यूय यदि प्रणीता नाधिगच्छेत् । ४ । यानि प्रणीतारक्षिततन्त्राणि प्रसङ्गोनि प्रणीतापेक्षाणि कर्माणि यथा सामविधे पशौ पशुपुरैराडाशः सौमिकेषु पशुषु भवनौया व्यापरतावीये श्रौतसूत्रे | १. २४.५. • देविका देवसुवा स्ववीत्यादि सहिषयो ऽयं विधिः ॥ किमर्थ- स्तर्हि वाशब्दः। प्रणौताभिर्विकल्पार्थः । तदर्थमघः प्रणीय ताभिवी संयोत्यन्यामित्यर्थः । सत्यापाढत्वाई यदि प्रणीता नाधिगच्छेदि- व्यापदर्थो बाद इति ॥ नावापामभिमन्त्रणमुत्पूयाभिनन्त्येत्यन्यच विशेषवचनात् । वरुषु अपणार्थीन्यथाज्यदधिपयांसि यथार्थमूहे- नोत्पूय सपवित्रायां स्थास्यामानीय तेषूत्तांवरव्यानावपति पवि चवत्याज्ये कणाभावपतौति लिङ्गात् | as terroriपणा थग्यो हेनोत्पवनमभिमन्त्रणं चाह सत्याषाढी यथा देवस्खा रवि- तत्पूनात्युत्पवनं संनमति पयो देवाग्रेजयेग्मग्र इत्यभिमन्त्रण- मिति | पटते मेदौयमि वाज्यमानयतीति बौधायनः ॥ सुवेण प्रसीताभ्य आदाय वेदेनोपयम्य समायो अमितेति मिष्टेष्ठानोयाद्भिः परि मजाता इति तप्ता- भिरनुपरिसाव्य जनयत्यै त्वा संयोमीति संयुत्य म शिरो ऽसीति पिण्डं कृत्वा यथाभागं व्यावर्तेथामिति भिव्य समौ fuest कृत्वा यथादेवतमभितीदम मेरित्यामेयम्। इदमनीषोमयोरित्यभीषोमीयम् । ५ । परिक्षाव्य परितः सिक्का संयुत्य पिटान्यपच मेलयित्वेत्यर्थः ॥ तन्तु संयवनमन्त्रो ग्रीषोमान्थामित्यन्त उत्तरस्थादिनेति न्यायात् । ५ च देवतादिभेदे प्रोक्षणादिमन्नवद्यथादेवतं विकर्तव्यो ऽन्यथा सिविरोधात्। स चार्थवादव समवेताभिधायित्वादमये लामो- पोमाभ्यामित्याच व्यावच्या इति श्रुतेश्च । म च यथादेवतमित्यव Paper & १. २४.७.] आपस्तम्बीये श्रौतसूत्रे | . नाइविकार इति वाच्यं प्रोक्षणादिमन्त्रस्वरूपतथा तत्तुल्यन्याय तथा च तैरेव व्याख्यातविकारत्वाचनाच बौधायनेन यथाम्रो लामो षोमाभ्याममुभा इति ययादेवतमिति ॥ अन्ये तु जनयत्यै त्या संयौ मोत्यन्तं संयवनमन्त्रभिट्टा शेषं विभकाभिमर्श सौण मन्त्रेण सह विकल्पयन्ति । नायं सूत्रकृता अभिप्रायः अथग्विनियोगात् । कथं चावमाचार्यः । कार्येनेतं मन्त्रसमानायं विनियुञ्जाना मन्त्र- नेक भ्रंशितवामिति संभावयामः | तस्मात्सूकमैकमन्त्येण विकर्तव्य- मिति । तदर्थं प्रयोगात्मा। जनयत्यै त्वा संयौम्यग्नये लाग्नीषोमा- न्यामिन्द्राय वैधायेत्यादि । भखस्व गिरो ऽसीति सर्वमेकं पिण्ड का ततो विभज्य हौ antar retirefere वाभिमर्शने नियस्छति ॥ वैन्दधसमानतन्त्रले तु पुरोडाशमले यथाभागमित्या- दिन्यायेन विभज्योत्तमयोरेव देवतोपदेशनं करोति माग्नेयस्य "तथा न केवलानेयाभिमर्शनं विभागाभावात् ॥ इदमहं सेनाया अभीत्वर्यै मुखमपाहामीति वेदेन कपालेभ्यो ऽङ्गारानपोह्य धर्मो ऽसि विश्वायुरित्याग्ने पुरोडाशमष्टासु कपालेष्वधिनयति । ६ । अपोहने कपालेभ्य इत्य विशेषवचनादधियो ऽष्टासु कपाले विति विशेषणाचोत्तरस्मादपि कपालयोगादङ्गारानपोह्य ततो अधि- मानेयस्य | तथा दक्षिणमादपोच्योत्तरस्मादपोहतो त्येव सत्याषाढः । तत्र प्रतिकपालयोग मन्त्राभ्यांसा देशभेदादसंभवात ॥ एवमुत्तरमुत्तरेषु । ७ । स्पायसम्बी श्रौतसूत्रे । अधिश्रयतीत्यन्वयः । उत्तरत्वमुत्पत्त्यपेक्षया हविषाम् । एवमितिः मन्त्रातिदेशः ॥ एवमनुपूर्वण्येवैधत ऊर्ध्व कर्मणि क्रियन्ते । ८ । अधियणदृर्ध्वं ये संस्काराः प्रथनादयस्ते ऽप्येषु पुरोडाशेध्वेवमधि- प्रयोक्तेनोत्पत्तिक्रमेणैव कर्तव्याः । एस्विति बडवचन मैन्द्रामापेक्षया समानथाय व्यायः सर्वहविषां विशेषत्वभावात् । तेन हविर्गणेषु चरुदोहादिव्यतिषङ्गे ऽयुत्पत्तिकसेणैव हविःषु संस्कारा भवन्ति ॥ अत ऊर्ध्वमिति चातः पूर्वमविभक्तवाद्धविषामानुपूर्व्यासंभवादुक्रं न तु तत्र न्यायत्वात् । अतो विकृतिषु सति संभवे पूर्वचाप्ययमेव न्यायो इटव्य: यथा नानावजादिषु निरुताभिगनादौनाम् ॥ मुत्पतिक्रमेण हविःषु संस्काराणं प्रवृत्तित एवं संस्काराः कि काण्डानुसभयन्यायेनैकैकत्र काण्डशः काया; उत पदार्थानुसम 'अन्यायेनकेकः संस्कारः सर्वेषु परिनिष्ठापनीय इत्यपेक्षायामभिमत न्यायं दर्शयति ॥ इति efant afण्डका । समानजातोयेन कर्मणैकैकमपवर्जयति । १ एकविश्विनोदित एको व्यापार समानजातीय कर्म । तस्य बहुषु कियमाणस्थ व्यक्तिनानात्वात्ममा जातीयत्वाभिमानः 1 तेक इविरभुभमेत्यापवर्जयति निर्वृत्तार्थं करोति । न तु भित्रणात येरने- करेके कमित्यर्थः । तद्यथा प्रथमय ला प्रथन द्वितीयय करोति आयसम्मीदे श्रौतसूत्रे । तथैव अक्षणैकरणादोनि। एवं व पदार्थीनुसमय एवं सर्वचा- भिमत इत्युक्तं भवति ॥ तचार सत्याषादः संयुक्तानि कापवाणि यथावदानप्रदाने उद्दपननिष्पवने चेति । मौमांसकाचाद्धः संयुक्ते तु प्रक्रमान्तदन्तं स्यादितरस्य तदर्थवादिति ॥ .. यानि विभवन्ति सत्तानि क्रियन्ते | २ | तत्र यानि कर्मणि सत्कृतान्येव सर्वेषानुपकाराय प्रभवन्ति तानि सहदेव क्रियन्ते । न. वे कैकस्य | यथा पर्यनिकरणादीनि बहुवच- नात्प्रोचणादीनि च भवाणि ॥ उत प्रथस्खोर ते यज्ञपतिः प्रथतामिति पुराडाशं प्रथयन्सर्वाणि कपालान्यभिप्रथयति | ३ | यथा त्रीणि कपालान्य भितिष्ठति पुरोडाशस्तथा प्रथयतीत्यर्थः ॥ अतुमनपूषाकति कूर्मस्येव प्रतिकृतिमश्वशफमार्च करोति । ४ । अनुषः । अनपूपाक्कतिर्न सापूपवदतिनौचः । किं तु यथायं कूर्मय प्रतिकृतिरिव भवति तथा करोति । ते ऽपश्चन्युरोडाशं क भूतमिति कुमीकृतिसंस्तवादिति भावः ॥ शफः खुरः ॥ यावन्तं वा मन्यते । ५१ यावन्तमिव्यायाः शेषकार्याणां च पर्याप्त मन्यते तावन्तमिति फरसाणविकल्पः ॥ तं न सचा पृथ् करोतीत्येके । ६ । चपलम्बी श्रौतसू २५.० तमुशात्प्रमाणात्सचा मृयुमत्यर्थं पृथं न कुर्यात् । अत्तु पार्थ संमतमित्येक मन्यन्त इत्यर्थः ॥ त्वयं गृह्णीघेत्यभिः क्ष्णीकरोत्यनतिक्षारयन् ।७। अनतिचारयन्यथा पुरोडाशमतीय नापः चरन्ति तथा ॥ अन्तरित रक्षो इन्तरिता अगत्य इति सर्वाणि हवधि चिः पयोग कृत्वा देवरुवा सविता अपयत्वि- त्युमुकैः परितपति । ८ । परित उल्मकमयनं पर्थनिकरणं तद्दोहयोरपि करोति सर्वोत बचनात् । तथा च भारद्वाजः पर्यशिकरणकाले दयुपदधातीति तत्र पहावाहवनौये हवि:श्रपर्ण भवति तदापि मातदरहस्य माईस्थानाधिना पर्वशिकरण सामर्थ्यीत्। परितपति परित- स्तपति पुनरोडाशम् ॥ अमिस्ते तनुवं मातिधागिति दरभिन्लयति ज्याले अभिश्वतयत्युपरि ज्वमयति । वाले चैलणादिभिः ॥ अविदहन्तः श्रपयतेति याचं विस्तृजते । १० । • तामभिवासयन्वित इति प्रागुकस्य बाविसर्गस्थायं कालः प्रदर्श्यते सामभिवामयनिति मतणायै । भमानाभिवासनात्पूर्वकालस्य लक्षणे - भवति । संषोमाग्रीषं प्रत्यविवचितबहुवचनस्तस्यैवोत्तरच विधानात ॥ १५. १५.] आपकाम्बीये श्रौतसूत्रे । आओ हवधि सुतामि करोति । ११ सं ब्रह्मणा पृच्चस्वेति वेदेन पुरोडाशे सामार अस्माध्यूहति । १२ । अत्यध्वर्युरभिवासयतीत्यर्थः ॥ अच वा वाचं विसृजेत् | १३ | अमितु कल्पे तामभिवासयनिति शन्नाभिवासमात्न्तरकालो सचितो भवति । तेनाविदहन्त इति aai suraud ॥ अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्युकेनाभितप्य स्पयेनान्तर्वेदि तिम्रो लेखा लिखति प्राचीरुदीचीवी अद्भुय्यः प्रचात्यन्ते येम येन च पानौ निर्णिज्यते तदुभयमपि सहमहोतं जलमुरूमुकेनोपरिष्टहौतेन तापयति ॥ तथा च ब्राह्मणं जलमुकेनाभिटाति तत्वाचेति ॥ प्राची: मागायतास्तथोदो चौः यपि पश्चिमायामारभ्य पूर्वान्ता लेखा लेखितव्याः ॥ • ताखसंस्यन्दर्यस्विर्निनयति प्रत्यगमवर्गमेकताय वाहेत्येतैः प्रतिमन्त्रम् | १५ | तास बहिरहन्दयभेजैकेन मन्त्रेरीकन सत्मकत्रिनयति। न फेंकन नियमावृत्तिः चिखिरित्यवचनात् ॥ आपस्तम्वीये श्रौतसूत्रे | निनीय वाभितपेदभितपेत् । १६ । रेखासदकं निनौय तत्र वा पृथगुल्मुकेनाभितपेत् । दिरूक्तिः प्रश्नसमातिवचिका ॥ [१. २४.. १६. इति पञ्चविंशी कखिका । इति श्रीमहरुदत्तप्रणौतायामापस्तम्ब सृचवृत्तौ सूचदीपिकायाम - इति प्रथमः अन्मः ॥

  1. शुल्ब /शौल्बायनोपरि टिप्पणी