स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१५

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः १३१ - १४०) | आगामी पृष्ठः (अध्यायाः १५१ - १६०)



सनत्कुमार उवाच
शंकुकर्णं भ्रामयित्वा वृत्रस्त्यक्त्वा च भूतले ।
ममर्द प्रमथानीकं वनं मत्तो यथा गजः१ ।।१ ।।
स नन्दिनं नन्दिषेणं सोमनन्दिनमेव च ।
आहत्य द्रावयित्वा च ननर्द जलदो यथा ।।२।।
तस्याथ नर्दमानस्य विट्पती रुद्रसत्तमः ।
मुमोच वज्राग्निसमं रिपुक्षयकरं शरम् ।।३।।
स विट्पतिविनिर्मुक्तः शरो रविकरप्रभः ।
विवेश वृत्रं निर्दार्य सिद्धोम्बुदमिवाम्बरे ।।४। ।
उच्छ्रित्य स्वकरं सोथ करं हस्तीव दानवः ।
विट्पतिं दुद्रुवे५ संख्ये पयोदमिव मारुतः ।।५। ।
तं शूलेन महाकायो नन्दी वज्रेण दानवम् ।
सोमनन्दी कुठारेण नन्दिषेणस्तलेन च ।।६ ।।
बाणानाञ्च सहस्रेण विट्पतिर्वृत्रमाहवे ।
बिभेद परमक्रुद्धः पुनश्चान्यैस्त्रिसप्तभिः ।।७।।
सोर्दितो गणयूथेशैर्दानवः पर्वतोपमः ।
पात्यमानो ररासोच्चैस्सदैवत इव द्रुमः ।।८।।

३० वृत्तमुक्तस्तु - ( ?) । ३१ निर्वृत्तो - क. 7 प्रवृत्तो - घ. । ३२ सशंखाः - क ख., १८९ ः ख
१ महागज - ख. । २ आहत - क., आहत्य - ख । ३ शुभम् - ख. । ४ उच्छृत्य क। ५ दुद्राव विट्पतिं (?) । ६ महाकालो (?) । ७ पश्यमानो - क. ।

755
अथमयबलमूकतारजम्भा८ नमुचिगणे९ल्वलबाणबाणपुत्राः ।
विविधशरवरायुधा१०वतस्थुर्गणपतिवीरतमं११ निवारयन्तः । ।९।।
रुचिरकनकचारुहारशोभाश्चलवलायाभरणा१२ महेन्द्रकल्पाः ।
दितिवरतनयातिहृष्टरूपाः प्रमथबलेषु चरन्ति कालरूपाः१३ ।। 8.141.१० ।।
मुशलहलशरावदारितास्या गिरिशिखराशनिवज्रचूर्णिताङ्गाः।
- - - - - - - - - - - - - - - - - - - - - । ।
गिरय इव च वज्रताडिता गणपतयः क्षितिमापुरातुराः ।। ११।।
व्रणजपृषतविप्रुषोक्षिताश्च्युतसितहारविभूषणस्रजः१४ ।
भयचकितमुखाः प्रदुद्रुवुस्ते प्रमथगणा रिपुभिर्भृशार्दिताः ।।१ २। ।
दिवि सितविरजा यथोच्छ्रिता१५ नवजलदा नवतोयवृष्टयः ।
विससृजुरुरुवेगदारुणा दितितनयाः शरवृष्टिमर्दनीम् । । १३ । ।
अथ करिगिरिमेघसन्निभा ज्वलनदिवाकरतुल्यतेजसः ।
विमलशितविसृष्टबाणजालाः१६ प्रमथगणान् प्रहरन्ति१७ दैत्यमुख्याः । ।१४। ।
अथ परिघशरासिपदृशैः१८ करवरयन्त्रशतप्रनिःसृतैः१९ ।
त्रिदशरिपुभयप्रदा रणे समरमुपेत्य विचक्रमुर्गणाः२० । । १ ५। ।
गिरिशिखरनिभाश्च दन्तिवर्या द्रुतगमना बहवश्च वाजिमुख्याः ।
सुरसदननिभा रथाश्च भीमाः समरमुखे निपतन्ति भग्नदग्धाः ।।१ ६। ।
इषुवदनदृढावतक्षिता व्रणजसमुक्षितसूक्ष्मवाससः ।
प्रसृतनयनसत्वजीविता दनुतनयाः शतशोवपोथिताः२१ । ।१७ । ।
च्युतसितवरहारकुण्डलैर्मुकुटकिरीटमणिस्रगम्बरैः ।
समरमुखमही विराजते रुचिरवराभरणैरिवोर्वशी । । १ ८।।
क्षुभित इव यथा महार्णवो जलसमये च यथा नभो महत् ।
असुरगणबलं२२ तथाभवत् प्रजवितवारणवाजिदानवम् ।। १९ ।।
- - -- - - -- - -
८ मयबलिमूकतारजम्भा (?) । ९ बले (?) । १० शतवरायुधा (?) । ११ वीरतमान् - घ. । १२ बहुलाभरणा - ख । १३ कालभूताः - क. ख । १४ विभूषितस्रजः - क. । १५ यथेच्छिताः - क., यथोदिताः - घ. । १६ शतविसृष्टबाणजालाः - ख. । १७ प्रतिहन्ति - क. । १८ पट्टशैः - क. ख. । १९ यन्त्रगतप्रनिःसृतैः - क. । २० र्बाण १ - क., शूरा. - घ. । २१ विपोथिताः - घ. । २२ बलगणं - क. ।
- - -- - - -- - -

756
यमवरुणधनेशवासवा भगवसुसूर्यशशाङ्कमारुताः ।
हृषितनयनवक्त्रपङ्कजा रुरुधुः२३ रमित्रगणार्दनोद्धताः२४ । ।8.141.२ ० । ।
प्रविचरितगजेन्द्रतोयदं तुरगविधावितवायुसञ्चरम्२५ ।
अशनिशरशतह्रदाविलं न तु विरराम रणान्तदुर्दिनम् । ।२ १।।
कमलदलनिकाशलोचनैः कमलदिवाकरचन्द्रसन्निभैः ।
दनुतनयवराननैर्मही प्रतिविबभौ कमलैरिवावृता । ।२२ । ।
विमथितगणदानवेश्वरं रुधिरवपामदसेकरूषितम् ।
समरमतिसुरौद्रदारुणं गरुडपिशाचबलावलोकितम्२६ । । २३ । ।
इति स्कन्दपुराणे गणयुद्धे एकचत्वाशिंदुतरशततमोध्यायः२७

सनत्कुमार उवाच
तस्मिन् वर्तति संग्रामे प्रमथासुरसैन्ययोः ।
धनुषां श्रूयते शब्दः प्रावृडम्बुधरोपमः१ । । १ । ।
गर्जताञ्च गजेन्द्राणां ह्रेषताञ्चैव वाजिनाम् ।
युद्धगान्धर्वरक्तानां नादाश्चामररक्षसाम् । । २ । ।
श्रोत्रायासकरा२ घोरा वज्राशनिरवा इव ।
श्रूषन्ते३ हि विवर्धन्ते ह्यर्था४ ह्याधर्मणामिव५(?) ।।३।।
ततः कार्तस्वनो नाम दानवो मेघनिस्वनः ।
जघान प्रमथान् युद्धे कालो मर्त्यानिवागतः । ।४। ।
स रथी कार्मुकी बाणी कवची कुण्डली तथा ।
प्रमथानीकमदहच्छुष्कं तृणमिवानलः । । ५ । ।
- - -- - - -- - -
२३ रुरुधु क.। २४ र्दतोद्धुताः ः क, ख., र्दितोद्भुताः घ.।। २५ विधारिनवायुचञ्चर - ख. । २६ बलावलोकमिति - क २७ १९० ख. पु.।

१ प्रावृड्मेघरवोपमः - घ. । २ श्रोत्रयो कटुका - घ । ३ स्वयन्ते (?) । ४ नर्था (? । ५ ह्यधर्मिणामिव- (?)? ह्यथवंणा इव (?), ह्यधमर्णिनामिव (?) ।
- - -- - - -- - -

757
कार्तस्वनधनुर्मुक्ताः कार्तस्वरमहाशराः ५ ।
प्रमथान्दार्य निस्सङ्गं दारयन्ति रणावनिम्७ । ।६ । ।
शलभा इव केदाराननया इव मानवान् ।
खगा इव तरून् पक्वान गरुडः पन्नगानिव । ।७। ।
तथा ते पृथवो बाणाः कार्तस्वनधनुश्च्युताः ।
प्रमथान् व्याकुलीचक्रुर्वासवृक्षानिवाण्डजाः । ।८। ।
 . .. . . .. . .. . .. . .. .. .. . .. .. . ।।
शरव्राता गणानीके निपतन्ति गिराविव८ ।।९ । ।
प्रशान्तवाद्यनिनदं शरघातातिवेजितम् ।
गणेश्वरबलं जज्ञे बन्धुजीववनं यथा । । 8.142.१० । ।
घनानिव९ यथा वायुर्वैनतेय इवोरगान् ।
पृषतानिव१० शार्दूलस्तमौघानिव भास्करः । । ११ । ।
तथा कार्तस्वनः क्रुद्धः शरवज्रैः११ सुदारुणैः ।
निर्ददाह गणाध्यक्षान् लोकान् संवर्तको यथा । । १२ ।।
गणेश्वरबलं दृष्ट्वा दग्धं जग्धं रुजातुरम ।
विट्पतिः कुपितो देवः कार्तस्वनमथाब्रवीत् । । १३ । ।
शरपातेथ संस्थित्या रुद्रो रुद्रपराक्रमः ।
दानवेन्द्रं प्रकुपितो निषङ्गादुद्धरञ्छरम्१२ । । १४।।
कार्तस्वन बलं वीर्यं प्रतापश्च तवोत्तमः ।
किमेतानबलान् हंसि१३ दानवेन्द्र गणेश्वरान् । । १ ५। ।
आगच्छ यदि ते शक्तिर्यदि वा विद्यते बलम् ।
मया कुरुष्व संमर्दं मानदं(ः?)१४ पश्य मे बलम् । । १६ । ।
कुण्डलालंकृतं तेद्य दंष्ट्रांकुरविभूषणम्१५ ।
पातयामि शिरो दैत्य तालाद् वातः१६ फलं यथा । । १७। ।
- - -- - - -- - -
६ कार्तस्वनमहाशराः - ख । ७ रणावरं (जिर?) - ख. । ८ पतन्ति गिरयो यथा - ख । २ घनानीव - घ. । ३ ० पृषतानीव - घ. । ११ शरव(च?)क्रैः - घ., शरवर्षैः (?) । १२ नैषङ्गानुद्वहन् शरान् - घ., ... दुद्धहन - क. । १३ हन्तुं - ख. । १४ मा नर्दीः (?) । १५ दीप्तांगुरवभीषणम् - घ. । १६ वायुः - ख. ।
- - -- - - -- - -

758
यद्यपि त्वाद्य रक्षन्ति१७ दानवाः सान्धका१८ रणे ।
तथापि ते हरिष्यामि प्राणानसुरपांसन । । १८ । ।
इत्येवं नर्दमानस्य विट्पतेर्दानवो नदन्१९ ।
ससर्ज बाणं मुक्त्वा(?) च जगर्ज जलदो यथा ।। १ ९। ।
ज्वलमानः स तु शरो घृतसिक्त इवानलः ।
घर्मार्कसदृशो२० भासा प्राधावद्२१ विट्पतिं प्रति ।। 8.142.२० ।।
निष्प्रभोर्कोभवत्तत्र तस्य भासा पतत्रिणः ।
कार्तस्वननिनादेन२२ पतन्ति विहगाः२३ क्षितौ ।।२१ । ।
सोपि भासायुतो वाणः संवर्तक इवानलः ।
विट्पतेः कंकणे२४ मग्नो निरये दुष्कृती यथा । ।२२ ।।
ततस्तमेव निष्कृष्य दानवप्रहितं शरम् ।
कार्तस्वनाय चिक्षेप विटपतिर्विननाद च ।। २३ । ।
स विट्पतिविनिर्मुक्तः शरो दानवनाशकृत् ।
दानवस्य शिरो यन्तुर्जहारेषुपथान् दश२५ । ।२४। ।
हते यन्तरि तस्याश्वाश्चपलाः शबलाः२६ रणे ।
उद्भ्रान्ता रथमादाय श्येना इव यथामिषम् ।।२५। ।
कार्तस्वनरथं यात२७ किमासत निगृह्णत ।
इत्येवं दानवेन्द्राणां बभूव निनदो महान् । ।२६ । ।
विस्तीर्णे मन्दरप्रस्थे भ्रमन् भाति रथोत्तमः ।
सादित्य इव सप्ताश्वो मेरौ रथवरो२८ भ्रमन् । ।२७।।
अवप्लुत्य२९ ततस्तस्माद् द्रुताश्वाद्३० रथसत्तमात्३१।
कार्तस्वनो धनुष्पाणिरभिदुद्राव विट्पतिम् ।। २८। ।
बलयोस्तु ततो नादः साधुसाध्विति संबभौ ।
कार्तस्वने योद्धु कामे भूयो विट्पतिना सह ।। २९।।
- - -- - - -- - -
१७ गच्छन्ति - घ. । १८ सानुगा - घ. । १९ दानवोन्नदन - ख । २० यमार्कसदृशो - क., क्रं - घ. । २१ प्रधावद् - क. ख. । २२ कार्तस्वरनिनादेन - घ. । २३ ह खगाः - ख. । २४ कंगणे - क ख. । २५,.. वान्दिशन् - ख । २६ सबलाः - क. । २७ गणान्देवान् - क. । २८ रथावरे - क. रवो - ख. । २९ प्रुत्य - क. । ३० हताश्वाद् - व. । ३१ रथसत्तम - क.,... सत्तम - ख ।
- - -- - - -- - -

759
स विट्पतिं३२ वज्रनिभैर्बहुभिर्निशितैः शरैः ।
दानवोवाकिरन्मेघो यथा धारोत्करैर्गिरिम् । । 8.142.३० । ।
स कार्तस्वनबाणौघैर्घनौघैरिव३३ सागरः ।
विट्पतिः पूर्यमाणोपि व्यथां नैव तदागमत् ।।३ १ । ।
आकर्णात् कार्मुकं सोथ विकृष्य बलवान् बलात् ।
चिच्छेद दैत्येन्द्रशरान् द्विधैकैकं त्रिधा तथा । ।३ २ ।।
तानिषून् शातयित्वा३४ तु पत्रिभिः प्राणभोजनैः ।
कार्तस्वनं सहस्रेण बिभेद च ननाद च । ।३ ३ ।।
पृष्ठतो दृश्यमानास्यैः शरैस्तैर्दानवो बभौ ।
यथाचलो नागवरैर्विवरार्धविनिर्गतैः३५ ।। ।३४।।
अथास्य कार्मुकं खड्गं शरावापञ्च३६ पञ्चकम३७ ।
चिच्छेद रुद्रः संक्रुद्ध३८ स्तं च सोभ्यर्दयद्बली ।।३५।।
अथ बाणमिन्द्रकुलिशेन समं कुपितं श्वसन्तमिव नागपतिम् ।
विससर्ज विट्पतिरुदारबलोदितिनन्दनार्दनमजिह्मगतिम् ।।३६।।
शरराट् स रुद्रवरसंप्रहितः समराङ्गणे३९ विसृतधूमलवः४० ।
असुराननं युधि जहार बलात् कमलं यथा मुनिरुदारमतिः४१ ।।३७।।
अथ दैवतै४२र्मुनिवरैश्च कृतः प्रमथैश्च भीमनिनदैर्निनदः४३ ।
तदरेर्मुखं हृतमुदीक्ष्य४४ तदा वडवामुखाग्निदमनेन रणे ।।३८।।
स तु विट्पतिः प्रमथसैन्यपनिस्त्वभिसृत्य भूतपतिना सुचिरम् ।
अभिपूजितः समरकर्मपटुस्त्रिदशारिसिंहदमनो४५ दमनः ।।३९।।
इति स्कन्दपुराणे गणयुद्धे द्विचत्वारिंशदुत्तरशततमोध्यायः४६
- - -- - - -- - -
३२ विट्पतिं स - ख. । ३३ र्घनोघैरिव - क. । ३४ सातयित्वा - क., छेदयित्वा - ख. । ३५ विनिःसृतैः - ख. ३६ शराँश्चापं च - क. । ३७ पञ्चधा - घ. । ३८ विट्पतिस्तस्य - घ. । ३९ समरानलो - क. समवालन - घ. । ४० निशितधूम इव - घ. । ४१ मनि - क., मणिरुदारमतिः - घ. । ४२ देवतै - क ४३. र्नदः - क., श्च नदः - ख. । ४४ हृषितमुदीक्ष्य - ख । ४५ संहदमनो - क., दहनो - ख ४६ १९१ - ख. ।
- - -- - - -- - -

760


760
सनत्कुमार उवाच
कार्तस्वनमरिं हत्वा कार्तस्वरमहेषुणा१ ।
ददाह विट्पतिर्दैत्याननलः शलभानिव२ । ।१ । ।
स व्यायत३ धनुर्देवश्चारुकाञ्चनकुण्डलः ।
जगर्जेषू४न्दानवेषु सृजन्५ सूर्यः करानिव६ । । २ । ।
ते काञ्चनमयैः पुखैगरुडाङ्गरुहच्छदैः ।
दैवसृष्टा७ इवानर्था दानवेष्वपतञ्छराः८ । । ३ ।।
छिन्नानना९ श्छिन्नकराश्छिन्नपादोदरोरवः ।
दानवाः शतशः पेतुः क्षितौ क्षितिधरा यथा१० । ।४।।
पृष्ठेष्वभिहताः केचित् केचित् पार्श्वेषु दारिताः ।
नयनेष्वपरे विद्धा भ्रमन्त्यन्धा इवापरे११ ।।५ । ।
मृगानिव च शार्दूलो गरुडः पन्नगानिव ।
कृतघ्नः सुकृतानीव तमांसीव दिवाकरः ।।६ । ।
तथा१२ तानसुरान्देवो विट्पतिः पावकार्दनः ।
अनाशयत तीक्ष्णाग्रैः शरैर्वज्रानलाननैः ।।७ । ।
विरथाः पातितगजाः शरातुरतुरङ्गमाः ।
धावन्ते दानवास्त्रस्ता विट्पतेः शरवेजिताः । ।८ ।।
अथ दृष्ट्वासुरबलं मुक्तशस्त्रयशोम्बरम् ।
भग्नं विट्पतिना युद्धे गजेनेव यथा वनम् । ।९। ।
ये ये बलोत्कटास्तत्र प्रख्याताश्च सुरेतराः१३ ।
अभिद्रुता१४ विट्पतिना सिंहेनेवेतरे मृगाः१५ ।। 8.143.१० ।।
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ१६ ।
जम्भो विरोचनो बाणो बलिश्चैव स१७ दानवः ।।१ १ । ।
- - -- - - -- - -
१ कार्तस्वनमहेषुणा - क. । २. न्शलभानिव पावकः - घ. । ३ सो - क. ख., सोप्यनिन्द्य - घ. । ४ ससर्जेष्ठं (षू?) - घ. । ५ व्रजन् - घ । ६ सूर्यकरानिव - क ख. । ७ देवसृष्टा - क. । ८ दानवेषु पतन्सुराः - घ. । ९ भिन्नानना - क. । १० इव (?) । ११ न्यपतन्दानवा रणे - क., भ्रमन्त्यर्धा इवाहवे - घ. । १२ अथ - ख. । १३?.. श्चासुरोत्तमाः - घ. । १४ ते विद्रुता - घ. । १५ सिंहनेव यथा मृगः (?), श्वैव (?) । । १६ संह्रादशिनिभास्कराः - ख. ।... शिनिबाष्कलाः - घ. । १७ चः - ख. ।
- - -- - - -- - -

761
अजको१८ नमुचिर्व्यंसः इल्वको विल्वकस्तथा१९ ।
विप्रचित्तिस्तुहुण्डश्च हुण्डो वक्रश्च दानवः ।। १२ । ।
मयस्तारस्तारकाक्षो२० विद्युन्माली प्रभञ्जनः ।
अरिष्टश्चैव२१ रिष्टश्च अञ्जनो२२ रूशभः२३ कुभः ।।१ ३ । ।
कालश्च कालनेमिश्च कालकावदनस्तथा२४ ।
संपातिरिल्वलश्चापि बलो२५ नरक एव च । । १४' ।
मधुकैटभयोः पुत्रौ धुन्धुर्मूकश्च दानवः ।
हस्तिर्विपाक पाकश्च विकर्णः शम्भुरेव च । । १५ । ।
उद्यतैर्बहुभिः शस्त्रैरुल्कापातसमप्रभैः ।
विट्पतिं दुद्रुवुः क्रुद्धाः सिंहा इव विनेदुषः । । १६ । ।
ते तं शूलोपलै२६ र्हुण्डैः सायकैश्चाशनिस्वनैः२७ ।
निजध्नुर्भीमनिनदाः पयोदा इव पर्वतम् ।।। १७। ।
तोयवृष्टिं यथा मेघा विसृजन्त्यनिलेरिताः२८ ।
ससृजुर्दानवा२९ देवे३० शरवृष्टिं३१ तथैव ते३२ । । १८ । ।
तां शस्त्रवृष्टिमामित्रीममित्रगणमर्दनः ।
अच्छिनद्विट्पतिस्तूर्ण संप्रीतिं कलहो यथा । । १ ९। ।
ततस्ते दनुदैतेया वियत्स्था३३ विटपतिं प्रति ।
नर्दमाना३४ इवाम्भोदा गिरिवर्षं३५ सृजन्त्युत । ।8.143.२ ० । ।
अन्ये च मन्दराग्रस्था मन्दारस्रगिवास्थिताः३६ ।
मुमुचुः सालसरलान्३७ देवदारूँश्च विट्पतौ । ।२ १ ।।
सोम्बरस्थैःक्षितिस्थैश्च दानवैर्दढमर्दितः३८ ।
विट्पतिर्विमुखो जज्ञे तोयसिक्त इवानलः । । २२ । ।
विट्पतिं विमुखं दृष्टवा दानवैः पर्वतैश्चितम्३९ ।
नमर्षेयु४० भीमबलाः प्रख्याता ये गणेश्वराः । ।२ ३ । ।
- - -- - - -- - -
१८ अर्जको - ख. । १९ पिल्वकतथा - ख । २० यमस्तारस्तारकाक्षो - ख. । २१ श्च वरिष्ठश्च - क. । २२ कुंजरो - घ । २३ औशनः - ख. । २४... नन्दनस्तथा - घ. । २५ बली - क. । २६ शूलोपलहलै - ख शूलोपलगणै - घ. । २७ पाशनिस्वनैः - घ. । २८. लोज्झिताः - क., लेङ्खिताः (?) । २९ विसृजुर्दानवा - क.। ३० देवो - क । ३१ शरवर्षं - घ. । ३२ च - ख. । ३३ रणस्था - घ । ३४ नदमाना - घ. । ३५ अग्निवर्षं - घ. । ३६ मन्दरस्रगिवास्थिताः - क. थ. । ३७ कालसरलान्? - ख. । ३८ र्भृशमर्दिनः घ. । ३९,. श्चिरम् - ख. । ४० ममर्षु (?) ।
- - -- - - -- - -

762
सोमनन्दी च नन्दी च नन्दिषेणश्च पार्षदः ।
प्रभामयो वीरभद्रः सूर्याप्यायन४१ एव च । ।२४।।
पञ्चाक्षः कोपपालश्च४२ त्रिनेत्रः पिङ्गलेक्षणः ।
राक्षसः पिङ्गलश्चैव श्मशाननिनलयोन्नदः४३ ।। २५।।
घण्टाकर्णः शंकुकर्णः स च कुण्डोदरो बली ।
ऐरावतमुखश्चैव अन्नपालः कपालधृक् ।
प्रलम्बपीवरकरः स्वयमेव विनायकः ।। २६। ।
एते चान्ये च गणपाः शतशः शब्दिता गणैः४४ ।
विविशुर्दानवान्दग्धुं द्रुमाञ्छुष्कानिवानलाः ।। २७।।
ते विट्पतिं संपरिवार्य४५ सर्वे गजेन्द्रपोता इव गर्जमानाः ।
त्रिशूलचक्रेषुभुशुण्डिहस्ता गणेश्वरा युद्धधियः प्रतीयुः४६ ।।२८।।
तेषां च तेषां च ततो बभूव संसक्तयुद्धं४७ समरोद्धतानाम् ।
मदोद्धतानां सहवासितानां महागजानामिव काननेषु ।।२९।।
तं४८ दानवानां सगणेश्वराणां मुख्याहवं वीक्ष्य दिवौकसास्ते ।
चेरुर्नभो दिव्यविमानयानैः ससिंहनादाः सतलाभिघाताः ।।8.143.३ ०।।
इति स्कन्दपुराणे गणयुद्धे त्रिचत्वारिंशदुत्तरशततमोध्यायः४९

सनत्कुमार उवाच
तेतिसंरम्भसंयुक्ता१ दर्पिताः प्रमथासुराः ।
संसक्तयुद्धं युयुधुः परस्परकृतागसः । । १ । ।
शक्त्युल्लालितहस्तेन२ कुमारेणावनिञ्जयः ।
कालनेमिः कालकल्पो विशाखं समयोधयत् । ।२ ।।
- - -- - - -- - -
४१ सोमाप्यायन - ख । ४२ कोपपालश्च - घ. । ४३ नदन् - घ., नयः - ख. । ४४. ला( णाः) - घ.। ४५ संप्रतिवार्य - क. । ४६ प्रतस्थुः - ख । ४७ संयुक्तयुद्धं - ख. । ४८ तद् - क. । ४९ १४४ - घ.. १९२ - ख ।
१ संरक्तसंयुना? - क. । २ -शक्त्युल्लोलितहस्तेन - रव्र ।
- - -- - - -- - -

763
यश्चादित्यरथाच्चक्रं जहार बलदर्पितः ।
स विप्रचित्तिः शाखेन संसक्तो३ युद्धलालसः । ३ ।।
नैगमेषो हयग्रीवं सुग्रीवं दानवाधिपम् ।
योधयामास सोग्नेयो मधुं मधुनिहा यथा । ।४। ।
प्रायुध्यन्४ नन्दिना जम्भस्तुहुण्डः सोमनन्दिना ।
हुण्डो विनायकं शूरमयोधयत दानवः ।।५।।
महाकायस्तु५ कालेन घनेन नमुचिस्सह ।
पिङ्गलाभ्यां गणेशाभ्यामिल्वकः पिल्वकस्स च ।।६ । ।
शंकुकर्णेन ह्रादस्तु६ ह्यनुह्रादेन विट्पतिः ।
आदित्याप्यायनो रुद्रः संह्रादेन समागतः ।।७। ।
कुण्डोदरश्च यक्षेन्द्रो घण्टाकर्णश्व पार्षदः ।
बलेल्वलाभ्यां संसक्तौ सिंहाभ्यामिव कुञ्जरौ । ।८। ।
पञ्चाक्षेण बलिस्सार्धं रुद्रेणादित्यवर्चसा ।
बलेर्जनयिता सक्तो वीरभद्रेण दानवः ।।९ ।।
सुमुखेन मयस्सार्ध तारो दुर्मुखमासरत्७ ।
मयूरो वज्ररोमाणं कुक्कुटो मुरमागमत् ।।8.144.१ ० । ।
शेषा ह्यपि गणाध्यक्षाः शेषैर्दैत्यैस्समागताः ।
परस्परेण संसक्ता गजाः सिंहैरिवाहवे ।। ११ । ।
दह्यतामिव वेणूनां विजने कृष्णवर्त्मना ।
अभूत्८ तटतटाशब्दः शस्त्राणां विनिपात्यताम् । ।१ २ ।।
मा द्रवीर्द्रव तिष्ठेति पश्य पश्येतिवादिनः ।
अन्योन्यमभिजघ्नुस्ते संसक्ता गणदानवाः । । १३ । ।
वपामेदोभिदिग्धाङ्गाश्छिन्नाननकरोरवः ।
दानवाः प्रमथाश्चैव ह्यधावन् शस्त्रमक्षिताः ।। १४। ।
- - -- - - -- - -
३ संयुक्तो - ख । ४ प्रयुद्धो - क. ख, प्रयुध्यन् (?) । ५ महाकालस्तु - क. । ६ सह्रादः - क- । ७.., मासदत् - क. । ८ बभौ - क. ख. । ९ चटचटाशब्दः (?) ।
- - -- - - -- - -

764
आननैरुरुभिः१० पादैः करदन्तेक्षणैरपि ।
हारैर्विकीर्णैः केयूरैः स्रगम्बरविभूषणैः । । १ ५।।।
गजेन्द्रास्तपरिस्तोमैः१२ कम्बलैरायुधैरपि ।
रराज स रणोद्देशो नभस्ताराग्रहैरिव । । १६ । ।
नखदन्ताग्रजनितै१३श्चित्रैः क्षतजबिन्दुभिः ।
रक्तचन्दनदिग्धाङ्गी भूमिः स्त्रीरिव निर्बभौ । । १७। ।
विनायकस्य स शरं तुहुण्डः सूर्यतेजसम् ।
प्रेषयित्वा जहासोच्चैः कोपं तस्य विवर्द्धयन् । । १८। ।
तस्यापि हसतो१४ वक्त्रं बृहत्कुण्डलमण्डितम् ।
असिना तीक्ष्णधारेण चिच्छेद स विनायकः । । १ ९। ।
तुहुण्डं निहतं दृष्ट्वा हुण्डो भ्रातृवधातुरः ।
शक्तिं चिक्षेप नागास्ये१५ शक्रोशनिमिवाचले ।। 8.144.२० । ।
विनायकस्य१६ सा शक्तिर्मणौ मणिशताचिता१७ ।
पतितासृक् पपौ क्रोडाज्१८ ज्वलदग्निशिखोपमा१९ ।।२१ ।।
विनायकस्य सा क्रोडे लग्ना शक्तिविनिर्बभौ ।
इन्द्रनीलं मणिं प्राप्य रेखा२० चामीकरी यथा । । २२ ।।
स हुण्डशक्तिं करपुष्करेण निकृष्य देवो रविरस्मिकल्पाम् ।
तयैव हुण्डं सहसा जघान तस्यानुजः क्रौञ्चमिवावनीध्रम् ।। २३ । ।
प्रमापितौ२१ वीक्ष्य तुहुण्डहुण्डौ विनायकेनारिविनायकेन ।
बलं समस्तं गणनायकानामुन्मत्तगःङ्गाप्रतिमं२२ बभूव । । २४। ।
इति स्कन्दपुराणे गणयुद्धे चतुश्चत्वारिंशदुत्तरशततमोध्यायः
- - -- - - -- - -
 १०... र्जानुभिः - ख. । ११ र्विशीर्णैः - ख. । १२ गजेन्द्रास्त्रपरिस्तोमैः - ख । १३ पतितै (?) - ख. । १४ तस्यावहसतो (?) । १५ नागस्य - क ख. । १६ विनायकाय - क ख. । १७ मणिचितागता - क. । १८ कूजन् - ख । १९ शिखा यथा - ख । २० लेखा - क । २१ प्रमाथितौ - ख. । २२ प्रमत्तगङ्गाप्रतिमं - ख ।
- - -- - - -- - -

765
सनत्कुमार उवाच
विनायकेन हुण्डे च तुहुण्डे च प्रमापिते१ ।
गणेश्वरासुराणां तद्युद्धं२ संकुलमाबभौ । । १ ।।
ते नदित्वा यथा मेघा जलमत्ता जलागमे ।
संसाधयन्ते३ युध्यन्त४स्त्वरयैव परस्परम् । । २ । ।
असृक्स्रवैस्सुरक्ताङ्गास्सन्दष्टदशनच्छदाः ।
अन्योन्यमभिसंजघ्नुः शूलशक्त्यृष्टिपट्टिशैः ।।३ । ।
शक्तीनां क्षिप्यमाणानामसीनाञ्च निपात्यताम् ।
श्राव्यतां नामधेयानां धनुषां कूजतामपि । ।४। ।
श्रोत्रायासकराञ्छब्दान् निशम्य बलिनां वरः ।
जम्भो भ्रातृवधामर्षी प्रविष्टः प्रामथं बलम् । ।५।
व्याघ्रपूर्वं त्रिशूलेन६ जम्भो भित्त्वा गणेश्वरम् ।
ननर्द महिषं हत्त्वा वने वनपतिर्यथा । ।६ । ।
नर्दमानस्य तस्याथ प्रथमो मगपूर्वकः८ ।
शिरोभिहत्य शक्त्या तु शेषान्दैत्यान् प्रदुद्रुवे । ।७
गणपापि ततः ख्याताः ख्यातवीर्ययशःश्रुताः ।
प्रतीयुरसुरान् युद्धे शरभाः कुञ्जरानिव । ।८। ।
ततोसुरगणेशानां सन्निपातोभवन्महान् ।
संघट्ट इव वज्राणां सह काञ्चनपर्वतैः । ।९ ।
विरोचनश्चान्धकश्च ववर्षतुरमर्षणौ ।
शरवृष्टीस्सुसंरब्धौ जलवृष्टीरिवाम्बुदौ । । 8.145.१० । ।
स्वयंप्रभेण तौ दैत्यौ शरवर्षविसर्जनौ ।
विमुखौ संयुगमुखे कृतौ शरवरार्दितौ९ । । ११ । ।
स्वयंप्रभो दानवसैन्यसागरं१० शरैरनेकैर्धनुयन्त्रनिःसृतैः ।
सशोषयद् दीप्तमरीचिमण्डलो यथा विवस्वान् जगतः क्षयेर्णवम् । । १२ । ।
- - -- - - -- - -
१ निपातिते - ख । २ तु युद्ध - ख । ३ संसाधयन्तो (?) । ४ युध्यन्तो (?) । ५?? मिव - क ख. । ६ व्याघ्रपूर्णसहस्रेण - घ. । ७ सगणो - घ । ८ मृतपूर्वकः - क, । ९ वर्षवरार्दितौ - ख. । १० सागरौ - क । १३ संशोषयन् - क ।
- - -- - - -- - -

766
ततोन्धको दानवलोकसारथिः स्वसारथिं१२ प्राह विवृत्तलोचनः१३ ।
शुक्रं१४ प्रति प्रापय सारथे मां स१५ नः सदा हुःखहरो गुरुश्च१६ ।। १३ ।।
स तं रथं दानवयूथपास्थितं तथेति च प्रोच्य सदश्वसंयुतम् ।
सं१७ प्रापयामास पयोदनिस्वनं स यत्र शुक्रो ग्रहसत्तमो द्विज । ।१४।।
इति स्कन्दपुराणे गणयुद्धे पञ्चचत्वारिंशदुत्तरशततमोध्यायः१८

सनत्कुमार उवाच
अपसृत्य ततो युद्धादन्धकोसुरसत्तमः ।
शुक्रान्तिकमुपागम्य इदमाह नताननः । । १ । ।
भगवँस्त्वां समाश्रित्य वयं देवान् सहानुगान् ।
गणयामस्तृणैस्तुल्यान् सदा सत्यं ब्रवीम्यहम् । । २ । ।
कुञ्जरा इव सिंहानां गरुडानामिवाहयः ।
अस्माकं बिभ्यति सदा देवा युष्मत्प्रसादतः । । ३ । ।
दुर्गं देवगणव्यूहं भवता प्रतिपालिताः ।
विविशुर्निर्भया दैत्या ह्रदमुष्णार्दिता१ इव । ।४। ।
वयं त्वच्छरणा भूत्वा पाषाणा इव निश्चलाः२ ।
स्थित्वा वधाम३ निःशंका४ ब्राह्मणेन्द्रेन्द्रमाहवे । । ५। ।
आपद्भावेन च वयं पादौ तव सुखप्रदौ ।
सदाराः ससुताश्चैव शुश्रूषामो५ दिवानिशम् । । ६। ।
अभिरक्षस्व सततं स नस्त्वच्छरणागतान्६ ।
भयेषु सततं देवान् नारायण इवापरः । ।७। ।
पश्य हुण्डं तुहुण्डं च कुजम्भं जम्भमेव च ।
पाकं कार्तस्वनं चैव विपाकं च महासुरम् । ।८। ।
- - -- - - -- - -
१२ ससारथिं - ख । १३ सुमन्दलोचनः - ख. । १४ शुक्लं - ख । १५ सो - क. ख., सोयं (?) । १६ गुरुश्च नः (?) । १७ तं - क । १८ १९४ - ख ।
१ ह्रदन्तृष्णार्दिता - ख. । २ निर्भयाः - ख. । ३ बाधाम - क., चराम - घ. । ४ निःसंस्त्रा - क. । ५ शुश्रूषाम - क. ख. । ६ .. स्त्वं शरणागतान् - घ. ।
- - -- - - -- - -

767
तं चेन्द्रदमनं शूरं शूरामरनिपातनम् ।
प्रमथैर्भीमविक्रान्तैः क्रान्तमृत्युव्यथादिभिः७ ।।९।।
सूदितान्पतितानेतान् हरिणैरिव चन्दनान्८ ।
या पीत्वा कणधूमं वै सहस्रं शरदां पुरा९ ।
विद्या हराद्वरा१० प्राप्ता तस्याः कालोयमागतः ।।8.146.१ ०।।
अथ विद्याफलं तत्ते जीवयानस्य११ दानवान्१२ ।
पश्यन्तु प्रमथाः सर्वे लोकाश्चोत्फुल्ललोचनाः ।।११।।
त्वया सञ्जीवितान् दृष्ट्वा दानवा दानवान् युधि१३ ।
सर्वे मृत्युभयं१४ हित्वा१५ योत्स्यन्ते१६ प्रमथैः सह ।।१२ ।।
- - - -- -- -- - -- - ।
विद्या किल त्वया सा वै दानवानां हितार्थिना१७ ।।१३।।
आराध्य देवं संप्राप्ता तां दर्शय१८ नमस्तव ।
इत्यन्धकवचः श्रुत्वा स्थिरधीर्भार्गवो मुनिः ।।१४।।
ईषत्स्मितं तदा कृत्वा दानवाधिपमब्रवीत् ।
दानवाधिप तत्सत्यं यत्त्वया प्रेरितं वचः ।।१५।।
विद्योपार्जनमेतद्धि दानवानां मया कृतम् ।
पीत्वा वर्षसहस्र वै कणधूमं सुदुस्सहम् ।।१६।।
एषा प्राप्ता मया विद्या बान्धवानां सुखावहा ।
एतया विद्यया सोहमेतान् दैत्यान् परैर्हतान्१९ ।।१७।।
उत्थापयिष्ये सस्यानि म्लानान्यम्बुधरो यथा ।
निर्व्रणान्नीरुजान्२० स्वस्थान् सुप्त्वेव पुनरुत्थितान् ।।१८। ।
अस्मिन् मुहूर्ते द्रष्टासि२१ दानवान्दानवाधिप ।
उत्थितान्दानवान् दृष्ट्वा हतान् युद्धे गणेश्वरैः ।।१९।।
- - -- - - -- - -
७ मूर्ध्याह्युपाधिभिः - घ । ८ चन्दनम् - क. ख. । ९ कालधूमं सुदुःसहं - घ । १० विद्यारधीत्व (त्ये) या - घ. । ११ तस्य - क. । १२ दानवान् - घ. । १३ दानवाधिप - घ. । १४ राज्यं - घ., कष्टं महाभयं (?) - क. ख । १४ कृत्वा - घ. । १६ मुच्यंत - घ., युध्यन्ते (?) । १७ हितार्थिनी - क । १८ तद्दर्शय - ख. । १९ सुरैर्दत्तान् - ख । २०. .न्निरुजम् - क. । २१ अस्मिन् युद्धे हते द्रष्टा - घ. ।
- - -- - - -- - -

768
विस्मयाच्च भयाच्चैव द्रविष्यन्ति गणेश्वराः ।
इत्येवमुक्त्वा स तदा भार्गवो दानवेश्वरम् ।।8.146.२०।।
एकैकं दैत्यमुद्दिश्य विद्यामावर्तयत् कविः ।
आवर्तमानया तत्र विद्यया ब्राह्मणेन ह ।।२१ ।।
उत्तस्थुर्दानवाः सुप्ताः शयनादिव निद्रया ।
वेदार्था इव चाभ्यस्ताः समयेनेव चाम्बुदाः । ।२२ ।।
कालेन प्रलयं२२ प्राप्तौ२३ यथा वा धूमकेतवः ।
तथा शुक्रेण ते दैत्याः प्रमथैः सन्निषूदिताः ।।२३।।
उत्थाप्यमाना विबभुर्यथा स्वस्थाः पुरातनाः ।
शुक्रेणोज्जीवितान् दृष्टवा दानवान् तान् गणेश्वराः ।।२४।।
आश्चर्यमेतद्देवेशा इति तेन्योन्यमब्रुवन् ।
उज्जीविताँस्तु तान्दृष्ट्वा तुहुण्डाद्यान् महासुरान् ।
विनेदुः पूर्वदेवास्ते जलमत्ता इवाम्बुदाः ।।२५।।
तानुत्थितान्वीक्ष्य सहस्रशोन्ये कुठारवज्राशनिशूलहस्ताः ।
प्रदुद्रुवुः शङ्करकिङ्कराणां बलं समुद्धूतमहार्णवाभम्२४।।२६। ।
समागमस्तत्र पुनर्बभूव गणासुराणामतिभीमनादः२५ ।
युगात्यये मारुतवेजितानां यथा समुद्योग इवार्णवानाम् ।।२७।।
इति स्कन्दपुराणे गणयुद्धे दैत्योज्जीवने षट्चत्वारिंशदुत्तरशततमोध्यायः२६

सनत्कुमार उवाच
उत्थापितेषु दैत्येषु भार्गवेणोग्रकर्मणा ।
नेदुर्देवाः सगन्धर्वा दानवाश्च सहान्धकाः१ । । १ । ।
ततः शंखरवोन्मिश्रा माडुकानकनिस्वनाः२ ।
बभूवुः सिंहनादाश्च रथ३ हस्तिरवैस्सह । । २ । ।
- - -- - - -- - -
२२ प्रलये - क. । २३ प्राप्ते - ख. । २४ महार्णवाभाः (?) । २५ भीमरूपः - ख. । २६ १९५ - ख. ।
१ महोरगाः - घ. । २ मण्डूकानकनिस्वनाः - ख. । ३ यूथ - घ. ।
- - -- - - -- - -

769
हुण्डस्तुहुण्डो जम्भश्च कुजम्भश्च महासुरः ।
शैलशूलशिलाघातैर्युयुधुर्देवतारयः । ।३ । ।
पाकेन्द्रदमनौ तौ च स च कार्तस्वनो बलिः ।
ममर्दुः४ प्रमथानीकं वैरं प्रतिचिकीर्षया । ।४ । ।
तेषां वेगं सन्निवार्य प्रमथा अपि दर्पिताः ।
शिलातरुकराः सर्वे दानवानभिदुद्रुवुः । । ५ । ।
गणेश्वराः सुराणां तु५ तस्मिन्युद्धेति भैरवे ।
श्रूयन्ते धनुषां शब्दा रथशब्दाश्च भैरवाः । ।६ । ।
प्रमथानां जये सक्ता६ दानवानां तथापरे ।
चक्रुः कोलाहलं घोरं पक्षवादांस्तथाम्बरे ।।७। ।
गर्जतां धावतां चैव बलानां समभूत् स्वनः ।
गर्जतां धावतां चैव समुद्राणामिवात्यये । ।८ । ।
युद्धातिशयमत्ताश्च सिद्धगन्धर्वचारणाः ।
नेदुश्चैवोत्ससर्जुश्च नानाकुसुमसञ्चयान् । । ९। ।
नानाविधानि पुष्पाणि पतमानानि रेजिरे ।
सिद्धचारणमुक्तानि नक्षत्राणि यथात्यये८ ।। 8.147.१० । ।
देवगन्धर्वतूर्याणि प्रसस्वनुरनेकशः ।
युद्धसंसक्तभावानां विरेमुश्च पुनः पुनः । । ११ । ।
विनायकेन स्मृत्वा तु जम्भो युधि पराभवम् ।
तं सक्रोधोभिदुद्राव गजं गज इवापरः ।। १२ ।
तमापतन्तं दृष्ट्वा तु दानवं जम्भमाहवे ।
सिंहो गजमिव क्रुद्धो रुरुधे स विनायकः ।। १३ ।।
ऐरावतकरप्रख्यं करं करिनिभाननः ।
उत्क्षिप्य दानवं युद्धे तताड स विनायकः । । १४। ।
- - -- - - -- - -
४ प्रमर्द्दुः - ख, ममर्द - घ. । ५ गणैश्च ?णां सर्वत्र - घ. । ६ प्रमथाञ्जयसंसक्ता - ख. । ७ सम्वमू (भौ?) - क. । ८ घनात्यये - घ. ।
- - -- - - -- - -

770
कुम्भयोरन्तरे तं तु जम्भो दानवकुञ्जरः ।
बिभेद शरमुख्येन यथा सिद्धोर्कमण्डलम् ।। १५ ।।
कुम्भयोरन्तरे९ तस्य निममज्ज स वै शरः ।
शृङ्गयोरचलेन्द्रस्य तडित्वानिव चाम्बुदः१० ।। १६ । ।
स शरारोषितमना११ विधूय१२ सशिरःकरम्१३ ।
कराग्रेण१४ महादैत्यमानम्याहत्य सोनदत् ।। १७।।
प्रस्पन्दमानो जम्भस्तु विनायककराहतः ।
विनायकं शरैरुग्रैरवतस्तार रोषितः१५ । । १८। ।
शलभा इव केदारं भ्रमरा इव पादपम् ।
जम्भेषवस्तदा देवं विविशुस्ते१६ विनायकम् । ।१ ९ ।।
रुधिरं क्षरमाणास्ते त्रिवित्त्रै(? )र्दारिताननाः१७ ।
शरा विनायके रेजुः सर्पा मेरुमिवाश्रिताः१८ । ।8.147.२० ।।
स जम्भबाणैरतिभिन्नगात्रः१९ कुम्भास्रुतावाप्लुतरक्तनेत्रः२० ।
धुन्वन् कराग्रं च शिरश्च देवो दुद्राव जम्भं तृषितो२१ यथाम्भः२२ ।।२१ । ।
स तं कराग्रेण दृढं दृढेन मुहुः समाहत्य मुहुर्विनद्य ।
रथं गृहीत्वा बलवाँस्तदाजौ चिक्षेप२३ साश्वध्वजशस्त्रचक्रम्२४ ।। २२।।
सोद्धूत२५ भग्नातिपताककेतुश्च्युतासिशक्त्यृष्टिसहस्रबाणः ।
रथः पपातासुरनन्दनस्य मनोरथस्तीव्र इवाधनस्य ।।२३ । ।
पतीष्यमांणं तु२६ रथं विहाय प्रह्रादिरिन्द्राम्बुधरप्रभावः ।
स्थितोम्बरे शक्तिधरो रराज स्थितोम्बरे शक्तिधरो यथैव ।।२४।।
स तां सघण्टां कनकावदातां कृशानुलेखामिव दीप्यमानाम् ।
विनायकायासुरराजपुत्रश्चिक्षेप शक्तिं समुदीर्णशक्तिः ।।२५। ।
- - -- - - -- - -
९ कुचयोरन्तरे - ख. । १० तडित्वन्त इवाम्बुदाः - क । ११ रोपितमना - क. । १२ गणपो घ.। १३ सशरं करम् - घ. । १४ राराग्रेण - घ. । १५... रतक्ष्तदतिरोषितः - घ । १६ स्त घ.। १७ यद्यथनिमृतानकाः - घ । १८ समीपेरुधिराश्रिताः - घ. । १९... दतिभिन्नगात्रो - क. । २० कुम्भसृता वाप्लुतस्क्तनेत्रः? क. । २१ तृषिता - घ । २२ यथास्तः - घ. । २३ जंभ - घ । २४ चक्रशस्त्रं (स्त्रस्त) - ख. घ. । २५ सोधू. - ख. । २६ स (?) ।
- - -- - - -- - -

771
सा खात्पतन्ती भुजगाङ्गनेव शस्त्राङ्गना प्रज्वलमानवक्त्रा ।
शराहता विट्पतिना पपात शक्तिर्यथाग्र्या पुरुषे हताशे ।।२६। ।
आश्चर्यभूते प्रमथासुराणां तस्मिन् तथा वर्तति युद्धयज्ञे ।
अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोभ्यगमन्महेशम् ।।२७। ।
जयेति सोक्त्वा२७ जययोनिमुग्रमुवाच नन्दी कनकावदातम्२८ ।
गणेश्वराणां रणकर्म देव देवैः सहेन्द्रैरपि२९ दुष्करं यत् । ।२८। ।
तद् भार्गवेणाद्य कृतं वृथा न संजीवयानेन हि दानवेन्द्रान् ।
एते हि ते दानवयूथपाला३० यमालयादद्य पुनर्निवृत्ताः । ।२९।।
विद्रावयन्तः प्रमथाँश्चरन्ति नागानिवाजौ शरभाः सदर्पाः ।
यदि ह्यसौ दैत्यवरान्निरस्तानुज्ज्जीवयत्येव पुनः सदैव३१ । । 8.147.३० । ।
जयः कुतो वै भविता महेश गणेश्वराणां कुत एव शान्तिः ।
वक्रस्थितश्चैष३२ न चैष वध्यो३३ अयुध्यमानो३४ वृषवाह शुक्रः ।।३१।।
नैवाभिनाशोस्ति३५ तव प्रसादाद् हतं च तं त्वं कुरुषे प्रसादम्३६ ।
भवेत्तवेशान३७ मतं स वध्यो यथा जयस्ते समरेनिशं स्यात् ।
तथा कुरुष्वोत्तमबुद्धिबुद्ध३८ न ते महेशान समोस्ति बुद्ध्या । ।३ २।।
सनत्कुमार उवाच
इत्येवमुक्तः प्रमथेश्वरेण नन्दीश्वरेणेश्वरदेवदेवः ।
उवाच देवः प्रहसस्तदानीं स नन्दिनम्३९ सर्वगणेशनायकम् ।।३३ ।।
नन्दिन् प्रयाहि त्वरितोतिमात्रं द्विजेन्द्रबन्धुं४० दितिनन्दनानाम् ।
मध्यात्समुत्पाट्य तमानयस्व यथोपहारं धनवान्४१ मनुष्यः ।।३४।।
स एवमुक्तो वृषभध्वजेन वृषध्वजो वै वृषसिंहनादः४२ ।
जगाम तूर्णं४३ प्रविगाह्य सेनां यत्राभवद् भार्गववंशदीपः ।।३५।।
- - -- - - -- - -
२७ चोक्त्वा - घ. । २८... वदातः - क.?) । २९ सहस्रैरपि - क. ख । ३० दानवायुद्धपाला - क. ख. । ३१ सुरेषु (श) देव - क. ख. । ३२ वक्त्रः स्थितश्चैव - घ. । ३३ महानुभावः - घ. । ३३ अयुध्यमानो - घ । ३५ नैषां हि ले ( ।) पोस्ति - क. । ३६ हतां च तं त्वं तु कुरु प्रसादम् - क. । ३७ न चेत्तवेशान - क । ३८ युद्धं - ख. । ३९ उवाच देव- प्रहसं नन्दिनं गणनायकं - क. । ४० वर्णं - क. । ४१ बलवान् घ । ४२ नन्दीश्वरोयं भृशसिंहनादः - घ. । ४३ हन्तुं - घ. ।
- - -- - - -- - -

772
तं रक्ष्यमाणं दितिनन्दनैस्तैः पाशासिवृक्षोपलशूलहस्तैः ।
विक्षोभ्य दैत्यान् वृषराड् जहार शुक्रं स नन्दी शरभो यथेभम् ।।३ ६ । ।
स्रस्ताम्बरं तं च्युतभूषणं च विमुक्तकेशं रिपुणा गृहीतम् ।
विमोक्षयिष्यन्त इवाभ्यधावन्४४ सुरारयः सिंहरवान् सृजन्तः । । ३७। ।
ते वज्रशूलेषुपरश्वधानां सचक्रदण्डोपलकम्पनानाम् (?) ।
नन्दीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्राः । । ३८ । ।
स भार्गवं प्राप्य गणाधिपाग्र्यो वक्त्राग्निना शस्त्रशतानि दग्ध्वा ।
आयात् स शुक्रन्तु करे गृहीत्वा नन्दीश्वरो दानवयूथपालम्४५ ।।३ ९। ।
तेषां च तेषां च ततो बभूव प्रमुक्तशस्त्रास्त्रसुभीमपातः ।
जहीति४६ गृह्णेति च वादिनां वै महाहवो देवमनःप्रतोषः । ।8.147.४० । ।
तेनान्तरेणैत्य भवस्य पार्श्व नन्दीश्वरः क्रोधविवर्णनेत्रः ।
अयं स शुक्रो भगवन्नितीशे४७ निवेदयामास भवाय शीघ्रम् । ।४१ ।।
जग्राह शुक्रं स च४८ देवदेवो यथोपहारं शुचिना प्रदत्तम ।
वक्रस्थितं शुक्रमरिं जगार४९ न किञ्चिदुक्त्वा स हि भूतगोप्ता ।।४२।।
ततः पुनर्दानवदैत्यसैन्यं५० गणेश्वरास्तस्य तदा विजघ्नुः ।।४३ । ।
इति स्कन्दपुराणे गणयुद्धे भार्गवहरणे सप्तचत्वारिंशदुत्तरशततमोध्यायः

सनत्कुमार उवाच
शुक्रेथ शुक्रपतिनागीर्णेन्नेव भुजङ्गिना१ ।
बभूवुर्दानवाः सर्वे दरिद्रा इव निष्क्रियाः । । १ । ।
विशरीरा यथा जीवा गरुडा विरया२ इव ।
विहस्ता इव मातङ्गा विशृङ्गा इव गोवृषाः ।। २। ।
निर्विषा इव नागेन्द्रा निर्विद्या३ इव च द्विजाः ।
सागरा इव निस्तोया विवेगा इव मारुताः४ । । ३ । ।
- - -- - - -- - -
४४ इवाभिधावन् - क ख. । ४५ यूथपाधिपम् - - क, यूथपदानवानां - घ. । ४६ याहीति ख ४७ भगवन्नितीद - क । ४८ च स - क. । ४९ - वक्रस्थितः - क., चिक्षेप वक्त्रे तु ५० देवसैन्यं - क ।
१ र्न्नध (र्ण्णय?) भुजाग्निना - क., शीर्णे गठरवह्निना - घ । २ विरथा - वः । ३ अविधा क,। ४ शाकुना - ख ।
- - -- - - -- - -

773
पयोदा इव निश्शब्दा विशिखा इव चाग्नयः ।
गतोत्सवा व दिवसा५ विपुष्पा इव पादपाः ।।४।।
हरिणा इव संत्रस्ता विपक्षा इव पक्षिणः ।
ग्रहा इव प्रशान्ताभा ग्राहा इव जलोद्धृताः । ।५। ।
नन्दिनापहृते शुक्रे गीर्णे चापि कपर्दिना ।
दानवा जज्ञिरे शूरा दीनमानपराक्रमाः६ । ।६ ।।
वैमनस्यं परं प्राप्तो७ दानवानां रणेन्धकः ।
उवाच मेघनिनदः संयुगस्थः स दानवः । ।७।।
विक्रम्य नन्दिना शुक्रं नयता८ नयिनां वरम्९ ।
हृतानि नोद्य सर्वेषां जीवितानि न संशयः । ।८ । ।
प्रमथैर्निहतान्दैत्यान् कः पुनर्जीवयिष्यति ।
भार्गवं तमृते शुक्रं१० कोन्यो नो११ धारयिष्यति । । ९। ।
धैर्यञ्च विक्रमस्तेजः सत्वं वीर्यं बलं धृतिः ।
शत्रुभिर्नो हृतं सर्वं देवे१२ शुक्रेपवाहिते । । 8.148.१०
भार्गवेपहृते१३ देवे१४ ममापि व्यथितं मनः ।
न त्वहं संयुगं जह्यां१५ प्रमथैस्समभिद्रुतः । । १ १ । ।
संस्तम्भयत माभैष्ट युध्यध्वमरिभिः सह ।
सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना । । १२ । ।
अद्यैतान्१६ विवशान् कृत्वा१७ हत्वा च त्रिदशानपि ।
भार्गवं मोक्षयिष्यामि पञ्जरस्थं यथा हरिम्१८ । । १३ । ।
स चापि योगी योगेन यदि नाम स्वयं प्रभुः ।
शरीरान्१९ निष्क्रमेत्तस्य अस्माकं शेषपालितः । । १४। ।
इत्यन्धकवचः श्रुत्वा दानवा मेघनर्दनाः ।
प्रमथानर्दयामासुर्मर्त्तव्यकृतनिश्चयाः । । १५ । ।
- -- - -- - -- - -- - -- - - - --
६ हीननानपराक्रमाः (?) । ७ दृष्ट्वा - ख. । ८ नयिना - क., जयिना? - ख. । ९ वरः - क. । १० शुक्रं क । ११ मे - ख । १२ देवैः - ख. । १३ प्रहृते - ख । १४ देवा ( वै?) - ख, । १५ जह्य - क ख. । १६ अदैत्यान् - क., प्रमथान् - ख. । १७ हत्वा - क. । १८ सिंहं पञ्जरगं यथा - ख. । १९ उदरात् (?) ।
- -- - -- - -- - -- -- - -- - -- -

774
तत्र षाणासिवज्रौघैः कटङ्ककटशिलोपलैः ।
अन्योन्यमवकृन्तन्तस्ते चक्रुः२० कदनं महत् । ।१ ६ । ।
कार्मुकाणां विकृष्टानां विसृष्टानां च पत्रिणाम् ।
निपात्यतामसीनां च शब्दोभूद् भृशदारुणः२१ ।। १७।।
भग्नध्वजपताकानि क्षीणप्रहरणानि च ।
रुधिरास्रावचित्राणि२२ व्रणाकुसुमितानि च । ।१ ८। ।
पिपासितानि श्रान्तानि२३ हतवाजिगजानि च ।
समुद्राम्बरकल्पानि बलान्यासन् समन्ततः । । १ ९।।
अथ भूयो गजेन्द्रेण चतुर्दन्तेन गर्जता ।
अञ्जनाचलकल्पेन अञ्जनद्विपवर्चसा । ।8.148.२ ० । ।
सतूणीरपताकेन अंकुशारोषितेन च२४ ।
जम्भो दानवशार्दूल अभिदुद्राव नन्दिनम् ।।२ १ । ।
गजस्कन्धगतो दैत्यो बभौ जम्भः सतोमरः ।
कृष्णापर्वतशृंगस्थस्सबलाक इवाम्बुदः । । २२ । ।
स्तब्धलाडत्गूलदृक्कर्णः प्रसारितमहाकरः ।
चदितो दानवेन्द्रेण समधावन्महागजः । । २३ । ।
युगान्तेर्णववातस्य अनौपम्यो यथा जवः ।
अनौपम्यस्तथा तस्य जवो नागस्य धावतः।।२४। ।
तुरङ्गा ये च मातङ्गा प्रमथा ये च दानवाः ।
तस्य मार्गादपक्रान्ता मृत्योरिव यथा नराः । । २५।।
तं मत्तनागं धावन्तं नदन्तमिव नीरदम् ।
वारयामास बलवान् विक्रम्य स विनायकः ।।२६।।
स तं देववरो दन्ती२५ करिणं२६ पर्वतोपमम्२७ ।
प्रकीर्णेन कराग्रेण प्रमुखेभिजघान२८ ह । ।२७। ।
- - -- - -- - -- - - -
२०. मवकृन्तन्तः प्रचक्रुः - क. । २१ दारुणाम् - क । २२ रुधिरस्रवचित्राणि - ख । २३ भिभूतानि - ख. । २४ रोपितेन च(?) । २५ नन्दी - ख, । २६ किरिणं - क. । २७ पर्वतत्विषं - क. । २८ प्रभुखोमिजघान (?) ।
- - -- - - - -- - - -

775
विनायकेनाभिहतो नायकः सर्वहस्तिनाम् ।
स रुजा घोरया नुन्नो मुहूर्त्तमभवज्जडः । ।२८ ।।
अथाश्वस्य च२९ विश्रम्य३० संवर्त्यात्मकरं३१ करी ।
विनायकमुरोदेशे३२ ताडयामास नर्दयन्३३ ।।२९। ।
स विन्ध्यकूटकल्पेन तेन नागेन ताडितः ।
पदात्पदं न चलितो महासत्वो विनायकः । ।8.148.३ ० ।।
नासया स गृहीत्वा तं नासायां३४ दानवद्विपम् ।
आक्षिप्य पातयामास गिरिवर्ष्मा३५ विनायकः ।।३ १ । ।
स सिंह इव सिंहेन वनमध्ये निपातितः ।
ररास विस्फुरन्नागो मेघो वाय्वाहतो यथा । ।३ २।।
तं नागं पातययानं तु नागवक्त्रमसृक्स्रवम्३६ ।
बिभेद तोमरेणाशु करेणार्क इवाम्बुदम् ।।३ ३ । ।
मोचयन्तं तु चरणौ ग्रीवायां दानवोत्तमम ।
तेनैव तोमरेणाथ आजघान विनायकः ।।३४। ।
स सुप्रहाराभिहतो गजवक्त्रेण दानवः ।
चक्षार रुधिरं जम्भो निर्ज्जराम्भो गिरिर्यथा ।।३ ५।।
पुनश्चास्य वधाकांक्षी असिं जग्राह वीर्यवान् ।
तस्योद्यतासेर्नदतश्चिच्छित्सोर्जम्भकन्धराम्३७ ।।३ ६ ।।
असिं कुजम्भश्चिच्छेद गरुडः पन्नगं यथा ।
तञ्चापि सुविकृष्टेन शरेणासृग्भुजा तदा ।।३७। ।
कुजम्भो ह्यहनद्बाहौ वज्रेणेन्द्र३८ इवाचलम् ।
स दृढाभिहतस्तेन घूर्णितस्सालवृक्षवत्३९ ।। ३८।।
कुजम्भमभिदुद्राव केसरी कुञ्जरं यथा ।
समुच्छ्रितकरो देवस्तं दानवमभिद्रवन् ।।३९।।

- - -- -- - - - - -- -
२९ स (?)। ३० विक्रम्य - ख. । ३१ संवर्ध्यात्मकरं - ख. । ३२... मुरोद्देशे - क. ख. । ३३ निर्दयं - क. । ३४ नासया - क । ३५ व (ध) र्म्मा - ख. । ३६... वस्रजम् - -ख. । ३७ चिच्छेद जम्भकस्तदा - ख. । ३८ वजेन्द्रेण - क. । ३९... स्तालवृक्षवत् - ख. ।
- -- - - -- -- -- - --

776
ऐरावत इवाभाति बलोद्वृत्तो विनायकः ।
व्यंसस्तं४० धावमानं तु कुजम्भवधकांक्षिणम् । ।8.148.४० । ।
ववार स गतोंसेन४१ पातयामास तं४२ क्षितौ ।
व्यंसमंसेन४३ हत्वा तु नागवक्त्रो महाबलः । ।४१ । ।
कुजम्भस्यान्तिकं प्राप४४ सिंहस्य शरभो यथा ।
कुजम्भस्तस्य भित्वा तु शरेण करमुद्यतम् । ।४२।।
गदयाभ्यहनन्४५ मूर्ध्नि मुद्गरेण च वक्षसि ।
त्रिभिः प्रहारैः स बभौ शोणिताक्तो विनायकः ।
नागायुतसहस्रौजास्त्रिप्रभिन्न इव द्विपः । ।४३ ।।
धरायां४६ नासयादाय कुजम्भं तु विनायकः ।
प्रचिक्षेप महावीर्यो यथा भूतबलिं नरः ।।४४। ।
कुजम्भे मन्दरप्रख्ये४७ विनायकभुजेरिते ।
चुक्रुधुर्दानवाः सर्वे तेर्दयंश्च विनायकम् । ।४५।।
सोर्दितो दानवशतै४८ र्नानयुधवितक्षितः ।
चचार देवो दैत्येषु पृषतेषु यथा हरिः । ।४६ । ।
स दन्तैश्चरणैश्चापि शुण्डयाततयापि च ।
ममर्द दानवान् क्रुद्धः कुञ्जरो नड्वलानिव ।।४७। ।
ततो गणेशा ह्यपि४९ वीक्ष्य दानवैर्विनायकं शस्त्रशतैः परिक्षतम् ।
गृहीतशस्त्रा गजसिंहविक्रमा विमुक्तरावाः शतशोभिदुद्रुवुः ।।४८।।
ततः पुनः शस्त्रसहस्रवेजितं५० शरासिशक्त्यृष्टिनिपातदुःसहम् ।
गणासुराणामसुनाशनं५१ महद् बभूव युद्धं हतवाजिकुञ्जरम् ।।४९। ।
इति स्कन्दपुराणे गणयुद्धे अष्टचत्वारिंशदुत्तरशततमोध्यायः५२
- - - - - -- - - --
४० स्त्वं - क. । ४१ सङ्गतांसेन - ख., समनङ्गेन - क. । ४२ च - ख । ४३ अंशमंसेन ख. । ४४ प्राप्य - क., प्राप्तः - क । ४५ गदयास्य हनन् - क, न्यहनन् - ख. । ४६ धारयां ( यत्) - क. । ४७ मन्दरप्रस्थे - ख. । ८८ गतै - कः. । ४९... पि हि - क ख. । ५० तेजितं - ख. । ५१ मसुना- शननप्रदं - क. ख. । ५२ १९७ - ख. ।
- -- - - -- - -- --

777
व्यास उवाच१
निगीर्णो ब्राह्मणः सोथ चन्द्रावयवधारिणा ।
किं चक्रे कोष्ठगस्तस्य देवदेवस्य भार्गवः । । १ । ।
कथं च तपतां श्रेष्ठो योगी योगेन स द्विजः ।
न निःसृतो योगबलाद् देवदेहान्महातपाः । । २ । ।
अन्धकश्चासुरश्रेष्ठः स तदा भार्गवं विना ।
चकार कथमावापं२ गणेशैः समभिद्रुतः । । ३ । ।
एतन्मे सर्वमखिलं खिलवेदविदां३ वर ।
कथयस्व न मे तृप्तिः शृण्वानस्येशचेष्टितम् । ।४। ।
सूत उवाच
अथैवं४ पृच्छतस्तस्य व्यासस्य मुनिसत्तमः ।
सनत्कुमारोकथयच्छुक्रस्याथ विचेष्टितम् ।।५।।
सनत्कुमार उवाच
निगीर्णे भार्गवे तेन भूतोमादेवबन्धुना ।
अन्धको निष्प्रभो जज्ञे घनरुद्धो यथा रविः । । ६। ।
दृष्टवा स्वसैन्यं प्रमथैर्भज्यमानं पुनः पुनः ।
दुद्राव रथमास्थाय स्वयमेवान्धको गणान्६ । ।७। ।
 शरवज्रप्रहारैस्तैर्वज्राघातैर्द्धरा (?) इव ।
प्रमथाः पेतिरेवन्यां निस्तोया इव तोयदाः । ।८ । ।
क्रोडेषूरुकपोलेषु पृष्ठबाहूदरेषु च ।
रुरुवु७र्बाणनिर्भिन्नाः प्रमथाः कुञ्जरा यथा । । ९। ।
यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च ।
अपश्यद्यं यतस्तं तं निर्बिभेद शरैर्भृशम् । । 8.149.१० । ।
बिभेद शतमेकेन शतेन च शतं पुनः ।
सहस्रं च सहस्रेण कोटिं कोट्या तथैव च । । ११ । ।
- -- -- - - -- - - -
१ सन उ. - क. । २ कथमावाध - ख. । ३ बिलवेदाविदां - ख । ४ अथैनं - क. । ५ सुरसत्तमः - ख. । ६ गणम् - क । ७ रुरुधु - क. ख. ।
- -- -- - - -- - - -

778
ध्वजाः८ पताकाश्छत्राणि९ वैजयन्त्योङ्कुशाः कुथाः ।
चामराणि किरीटानि कुण्डलान्यम्बराणि च ।।१२।।
प्रमथानां बले यच्च कम्पते धावतेपि वा ।
तत्सर्वं चिच्छिदे तूर्णं१० शरैरन्धकदानवः ।। १३ ।।
विस्फुलिङ्गान् यथैवाग्निर्धारासारान् यथाम्बुदः११ ।
सिन्धुराजो यथोद्गारान्१२ करानिव दिवाकरः ।।१४।।
नादान् सिंहा इवारण्ये सीकरानिव कुञ्जराः ।
मुमोच बाणाँस्तीक्ष्णाग्रान् परसैन्यविमर्दनान्१३ ।।१५।।
अन्धके युध्यमाने तु निश्चयेनासुरोत्तमे१४ ।
असुरा अप्ययुध्यन्त१५ निश्चयेनान्धकादनु ।।१ ६। ।
निवातकवचा ये ते अन्योन्यसदृशा भृशम् ।
चक्रुस्ते बहवो युद्धं रुद्रैश्च बहुभिः सह । ।१७।।
कालेयाः षष्टिसाहस्राः कालकल्पा महासुराः१६ ।
बाहुजैः षष्टिसाहस्रैः प्रमथैर्युयुधुः सह । । १८।।
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ ।
विरोचनो बलिर्बाणः कुजम्भोथावनिञ्जयः । ।१ ९।।
अञ्जकः१७ कालनेमिश्च नमुचिर्व्यंस एव च ।
एकादशैते प्रख्याता एकादशरविप्रभाः । ।8.149.२ ० ।।
एकादशैव प्रमथानर्दयन् कलहैषिणः ।
प्रभामयं वीरभद्रं विट्पतिं पिङ्गलं तथा । । २१ ।।
वेगपं पवनादं च सोमार्काप्यायनावपि ।
संवर्त्तकानलञ्चैव१८ पावकाप्यायनावपि (?) ।। २२ । ।
यक्षोन्नदश्च बलवान् विद्युत्केशश्च राक्षसः१९ ।
प्रह्रादप्रमुखैरेतैर्दानवैर्देवपुङ्गवाः ।।२३ । ।
- - - -- - --
८ ध्वजान् - क. । ९.. च्छत्राणि - क. । १० चिच्छेद सर्वं तत्तर्णू' (?) । ११. निवाम्बुदः - क. । १२ सिन्धुराज इवोद्गारान् - क. । १३ विमर्दनीम् - क. । १४ दानवोत्तमे - ख. । १५ असुरा अपि युध्यन्ति - क । १६ महाबलाः - ख. १७ अन्धकः - क., अज (जं) कः (?) । १८ श्चैव - -क. । १९ दानवः - ख. ।
- - -- - - -- - -
779
विहस्तशस्त्रकवचावृताः शस्त्रशताचिताः ।
द्वारपालाश्च रुद्रणां रुद्राणां ये च सूनवः । ।२४। ।
स्कन्दपारिषदा२० ये च ये च शक्तिगणेश्वराः२१ ।
ते दनोस्तनयै२२स्सार्धं दनोः पुत्रान्वयाश्च२३ ये ।
चक्रुः कृतान्तसदृशाः कलहं कलहप्रियाः ।।२५।।
तस्मिन् तथा वर्तित संप्रहारे विशीर्णहराभरणस्रगस्त्रैः२४ ।
व्याविद्धवस्त्रा२५ विकसत्सुनेत्रा नेदुः सुराः सिद्धगणाश्च खस्थाः । । २६।।
इति स्कन्दपुराणे गणयुद्धे ऊनपंचाशदुत्तरशततमोध्यायः२६

व्यास उवाच
मायावीर्यं च वीर्यं च अन्धकस्यामरद्विषः ।
सृष्टं भगवता सम्यग् देवरूपनिमित्तजम् ।। १ ।।
निगीर्णो यस्य देवेन शरीरे भार्गवो मुनिः ।
कथं तु कृतवांस्तत्र देवदेवशरीरगः । ।२। ।
कथं च तपसो वीर्याद् योगवीर्याच्च स द्विजः ।
श्वेताभ्रादिव वै चन्द्रो निःसृतो१ भृगुनन्दनः ।१३ । ।
एतत् कौतूहलं जातं ममाद्य मुनिसत्तम ।
कथयेशानचरितं भार्गवस्य च धीमतः ।।४। ।
सूत उवाच
स एवमुक्तो व्यासेन पद्मगर्भसुतः प्रभुः ।
सनत्कुमारोकथयच्छिवाच्छुक्रस्य निर्गमम् । ।५। ।
देहे तस्य तदा शम्भोः शुक्रो विनिहतद्युतिः२ ।
छिद्रान्वेषी भ्रमन्नेव अनिकेतो यथानिलः ।।६।।
- - -- - - -- - -
२० पदा - क. । २१ स - क., भक्तिगणेश्वराः - ख. । २२.. स्तनया - क. । २३ पुत्राश्रयाश्च - ख । २४ हाराभरणा - क.,... स्रगस्त्राः - ख. । २५ व्याविध्यवस्त्रा - क । २६ १९८ - ख ।
१ निभृतो - क. । २ विनिहितद्युतिः - क. ।
- - -- - - -- - -

780
स लोकानग्निवर्णाभान् रुद्रकोटिशतैर्वृतान ।
रुद्रकन्याविचरितान् रुद्रदेहेभ्यपश्यत । ।७ । ।
कुन्देन्दुशंखवर्णानां दंष्ट्रिणां नखिनामपि ।
दीर्घलाङ्गूलजुष्टानां सदर्पाणां क्षमावताम्३ । ।८ ।।
ज्वलनप्रभकेशानां नन्द्यावर्तकधारिणाम् ।
किंशुकप्रभजिह्वानां कैलासगिरिवर्ष्मणाम् । । ९। ।
अग्निबन्धनबद्धानां४ सिंहानां भीमरूपिणाम् ।
सहस्रं ददृशे देहे देवदेवस्य भार्गवः । । 8.150.१० । ।
सुरांश्च सेन्द्रान् सादित्यान्५ साप्सरोगणमानवान्६ ।
गणेशासुरयुद्धं च सोपश्यद्धरदेहगः७ । । ११ ।।
वर्षाणां तु शतं कुक्षौ भ्रममाणो भवस्य सः८ ।
न तस्य ददृशे छिद्रं शुचेरिव यथा कलिः । ।१ २ । ।
योगमप्यस्य सैश्वर्यमणिमादिगुणान्वितम्९ ।
प्रजहार महादेवो मनोवाग्यतचेतसः१० । । १३ । ।
अथ शब्दो महानासीत् प्रमथासुरसैन्ययोः ।
तं श्रुत्वा शब्दमाविग्नो भार्गवः प्रतिबोधितः ।।१४। ।
सोन्तर्गत उमाभर्तुर्ब्राह्मणस्तपसैधितः११ ।
तुष्टावेष्टैः स्तवैर्देवं सोमं सोमविभूषणम् । । १ ५। ।
आपद्भावं प्रपन्नस्य तस्य देवेन शूलिना ।
लिङ्गेन निष्क्रमस्वेति प्रसादाभ्युदयः१२ कृतः । ।१ ६।।
सूक्ष्मरूपस्ततो भूत्वा स शुक्रो मुनिसत्तमः ।
शुक्रवन्निःसृतो लिङ्गाद् देवदेवस्य धीमतः । । १७।।
शुक्रवन्निःसृतो यस्माच्छिश्नाद् भार्गवनन्दनः ।
तस्माच्छुक्र इति ख्यातिं गतो गतिमतां वरः । । १८ । ।
- - -- - - -- - -
३ ? ४ ? ५ आदित्यान् - ६. अप्सरोगणमानवान् - क. ७ अपश्यद्धरदेहजः - क. । ८ च - क । ९ गगान्वित. - खे । १० वाग्यतचेतसः - क, । ११ स्तपसेधितः - क ख. । १२ प्रा ( प्र) सादः प रम - ख. ।
- - -- - - -- - -

781
वन्दमानश्च१३ तेनोक्तः पयोदपतिकेतुना ।
शुक्रवन्निःसृतो मेद्य यस्मात्त्वं भृगुनन्दन । । १ ९। ।
कर्मणा तेन शुक्रोसि मम पुत्रश्च गम्यताम् ।
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः । ।8.150.२ ० । ।
विवेश दानवानीकं मेघानीकं शशी यथा१४ ।
तं दृष्टवा चन्द्रसंकाशं चन्द्रोदयनिभोदयम् । । २१ । ।
चन्द्रोदये यथा नॄणां प्रीतिरासीत् सुरद्विषाम् ।
ते दृष्टवा दनुदैतेयाः शुक्रं चन्द्रसमप्रभम् । । २२ ।।
सर्वे सिंहरवाँश्चक्रुः१५ संप्रहृष्टा युयुत्सवः ।
निहता दानवा ये तु प्रमथैर्जितकाशिभिः । । २३ । ।
तानागतान्मृत्युमुखान्मेनिरे भार्गवागमात्१६ ।
ववन्दुस्तं१७ ननन्दुश्च प्रसेदुश्च१८ महासुराः । ।२४।।
शुक्रोदयमुदं लेभे स दानवमहार्णवः ।
यथा चन्द्रोदये नित्यं सागरो राक्षसैर्युतः ।। २५।।
अथ शाखो विशाखश्च छागवक्त्रश्चतुर्मुखः ।
नन्दी च सोमनन्दी च नन्दिषेणश्च वीर्यवान् । । २६ । ।
घण्टाकर्णः शंकुकर्णः कुण्डोदरमहोदरौ ।
विट्पतिर्वीरभद्रश्च स च देवः प्रभामयः । ।२७। ।
संवर्तकानलोर्वौ१९ च यशोदीप्तो२० विभाकरः ।
वेगपश्च२१ शिखण्डी च ताम्रचूडश्च कुक्कुटः२२ । । २८ । ।
अन्नदः पिङ्गलो यक्षः पिङ्गलश्च वटुः२३ पटुः ।
विद्युत्केशः सुकेशश्च राक्षसौ चापराजितौ । । २९ । ।
एते चान्ये च गणपा लोकपालसमत्विषः ।
विविशुर्दानवानीकं शुक्रोदयसमुद्धतम् ।, 8.150.३० । ।
- - -- - - -- - -
१३ वन्द्यमानश्च - क. । १८ शशिर्यथा - क ख. । १५ चक्रुस्सर्वे सिंहनादान्., ना (न) दाँ.. - ख. । १६ शुक्रोद्गमात् - क. ख. । १७ ववन्दुश्च - क. ख । १८ प्रक्ष्येदुश्च - ख । १९ संवर्त्तकानलोकौ - ख., नलोवौ - ग । २० दीप्तौ - क. ग. । २१ वेणपश्च - क., छगपश्च - क. । २२ कुर्कुटः - ख. । २३ पटुः - क. ।
- - -- - - -- - -

782
अथ वादित्रशब्दास्तु सिंहनाहरवैः सह ।
बभूवुः सेनयोरुग्राः सर्वभूतप्रकम्पनाः । । ३१ ।।
ततः प्रहरर्णेर्घोरैस्तुण्डनिर्वापितैस्तलैः२४ ।
परस्परं समासाद्य निर्जघ्नुस्ते२५ परस्परम् । ।३ २ । ।
नन्दीश्वरं पुरस्कृत्य कार्त्तिकेयञ्च षण्मुखम् ।
मृद्रन्ति२६ प्रमथा दैत्यान् सर्पाँस्तार्क्ष्य इवाहवे । ।३ ३ ।।
असिपातावलूनाग्रा मुशलाहतमस्तकाः ।
दानवाः शेरते भूमौ वज्रभिन्ना इवाचलाः ।।३४।।
शरनिर्भिन्ननिर्भग्नाः२७ संभग्नोरुप्रबाहवः
रिरिङ्गुस्समरे२८ दैत्याः सर्पास्तार्क्ष्यार्दिता इव ।।३५। ।
भग्नत्रिकोरुजघना२९ घनबाणावपीडिताः३० ।
दैत्या विनिष्टनन्त्यार्त्तास्तोयपूर्णा इवाम्बुदाः । ।३ ६।।
तस्मिन् गणपदैत्यानां मथने भृशदारुणे ।
बभूव पूर्णा३१ दैत्यानां३२ धरा द्यौरिव नीरदैः । । ३७।।
किरीटैर्मुकुटैर्हारैर्वलयाभरणाङ्गदैः ।
पारिहार्यैस्स३३ केयूरैः श्रोणीसूत्रैस्सकुण्डलैः३४ । ।३८।।
शिरस्त्रैर्मणिभिः शुभ्रैर्ग्रैवेयैरपि सुप्रभैः ।
स्रग्दामैश्चारुकुसुमैर्नेत्रै रत्नाग्रबाहुभिः३५ । । ३९ ।।
अस्त्रैः शस्त्रैश्च वस्त्रैश्च छत्रै३६ श्चेन्दुसमप्रभैः ।
रक्तकुंकुमचित्राङ्गी३७ नानाभरणभूषणा३८ । ।8.150.४० ।।
धनाढ्या स्त्रीरिवाभाति तत्र तत्र रणावनिः ।
सिंहानामिव दृप्तानां हस्तिनामपि वा यथा । ।४१ ।।
उत्साहोभूद् गणेशानां दानवान् संमप्रर्दताम् ।
ते हन्यमानाशरणा३९ भयार्त्ताः शरणार्थिनः । ।४२। ।
- - -- - - -- - -
२४ निर्घाचितैस्तलैः - ख. । २५ निजघ्नु - क.. । २६ ममर्दुः (?) । २७ निर्म्मग्नाः - ख. । २८ ररङगुःसमरे - क. । २९ त्रिसा (का) स्थिजघना - ख. । ३० बाणग्रपीडिताः (?) । ३१ देव - ख. । ३२... दित्यानां - क., दिव्यानां - ग. । ३३ परिहार्यैश्च - ख । ३४.. स्सबन्धनैः - ख । ३५ रत्नाग्रबा- हुभिः - क । ३६ तीक्ष्णैः - ख. । ३७ रणकुङ्कुमचित्राङ्गी - क. ख. ग. । ३८ भूषिता - ख. । ३९ आहन्यभानाशरणाः - ख, ।
- - -- - - -- - -

783
प्रमथैरनुबद्धाश्च दानवाः सागरं श्रिताः ।
दृष्ट्वा तद्रेचितं४० सैन्यं दानवैः प्रमथार्दितैः । ।४३ ।।
प्रविष्टेषु च दैत्येषु सागरं मकरालयम् ।
भार्गवः सुमहातेजा यथाग्निरिव मूर्छितः । ।४४। ।
स समुद्रालयान् दैत्याञ्छशाप कुपितो भृशम् ।
यस्मात्सहायानुत्सृज्य मां चापि पितृवद्धितम् । ।४५। ।
प्राणत्राणार्थमबलाः प्रविष्टाः स्थ४१ पयोनिधिम् ।
तस्मात्तत्रैव निर्ह्रीका४२ मम शापपरिक्षताः ।।४६।।
मीनभावमनुप्राप्ता४३ जाताजाता भविष्यथ ।
यावल्लोका भविष्यन्ति पर्वताश्च ससागराः ।।४७। ।
तावद्यूयं जले मत्स्या भविष्यथ जलेचराः ।
नरमांसाशनाः पापा नरभक्ष्या भविष्यथ ।।४८। ।
क्षपयिष्यथ मच्छापं वर्षकोटीशतान्युत ।
इति शापहतान् शेषान्४४ कृत्वार्णवजलौकसः४५ ।
विरराम महातेजाः शुक्रश्चन्द्रसमद्युतिः ।।४९। ।
सनत्कुमार उवाच
ततस्ते वार्धितोयेषु गुरुशापहतासुराः ।
सायुधाः सतनुत्राश्च दृश्यन्ते दंशिताश्च ह । ।8.150.५० ।।
अन्धकं तु ततः शुक्रः४६ शुक्रारिभयविह्वलम्४७ ।
उवाच पाणिना स्पृश्य जीवयन्निव तं गिरा । ५१ । ।
माभैस्त्वं४८ दानवश्रेष्ठ प्रतियुध्यस्व४९ शत्रुषु ।
अहं त्वां धारयिष्यामि आहार इव जीवितम् ।।५२ । ।
इत्येवमुक्तः शुक्रेण सोन्धको दानवेश्वरः ।
एवमेतदिति प्रोच्य रुरोध प्रमथान् रणे । ।५३ । ।
- - -- - - -- - -
४० तद्रचितं - ख. । ४१. स्तु - क. ग. । ४२ निस्ती (श्री) का - ख. । ४३ ग्रासभावमनुप्राप्ता - क. ग. । ४४ चैतान् - ख.. तेषां - ग. । ४ र जलौकसान् - क. ग. । ४६ शुकाः - क । ४७ शुक्रारिं - क । ४८ भीस्त्वं - क. । ४९.. बुद्धस्य - क., युद्धस्व ख. - ग. ।
- - -- - - -- - -

784
ततः प्रविष्टेष्वसुरेषु सागरं निहन्यमानेषु च शङ्करानुगैः ।
दधार सर्वान्प्रमथान् तदान्धको५० नदीनदान् भूरिजलो यथार्णवः । ।५४। ।
स नन्दिनं द्वादशभिः पराभिनत् तदान्धकः पञ्चभिरेव चाग्निजम् ।
विशाखशाखौ दशभिः शतेन च स नैगमेषं प्रतुतोद दानवः । ।५ ५ ।
स वीरभद्रं च तथा च विट्पतिं प्रभामयं यक्षवरं च पिङ्गलम् ।
विबभेद बाणैस्तपनीयभूषणैर्यथाङ्कुशाग्रैरिव हस्तिपो गजम्५१ । ।५ ६; ।
न सोस्ति तस्मिन् पुरतो न पृष्ठतो हयो गजो वा प्रमथोथवेतरः ।
शरान्न यो धारयतेन्धकेरितान् प्रदीप्तकालानलसूर्यसन्निभान् । ।५७ ।।
विवृश्चिताश्चन्दनवद् गणेश्वरा भुजोदरे वक्षसि५२ मूर्घ्नि चासकृत् ।
निरुद्यमास्तस्थुरमित्रनन्दना यथा गजाः पञ्जरबन्धबन्धनाः५३ । ।५८।।
ततोसुरैः सिंहरवास्तदा कृताः सशंखभेरीशतदुन्दुभोत्कटाः५४ ।
पुनश्च युद्धं प्रबभौ भयानकं गणेश्वराणां सह दानवेश्वरैः ।।५९। ।
इति स्कन्दपुराणे गणयुद्धे सुरशापे पञ्चाशदुत्तरशततमोध्यायः