स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०९

विकिस्रोतः तः
← पूर्ववर्ती पृष्ठः (अध्यायाः ७१ - ८०) स्कन्दपुराणम्
अध्यायाः ८१-९०
वेदव्यासः
आगामी पृष्ठः (अध्यायाः ९१ - १००) →


पूर्ववर्ती पृष्ठः (अध्यायाः ७१ - ८०) | आगामी पृष्ठः (अध्यायाः ९१ - १००)


469
सनत्कुमार उवाच
हिरण्याक्षस्तदायान्तं दृष्ट्वा देवेन्द्रमग्रतः१ ।
उवाच रथयन्तारमिन्द्रं प्रति नयस्व माम् ।।१।।
स तेन चोदितस्तस्य चोदयानस्तदा हयान् ।
अनयत्तं सुरेन्द्राय हुतं भागं यथानलः ।।२।।
स गजस्कन्धगं देवं सहस्राक्षं सुरेश्वरम् ।
शरपाते तदा स्थित्वा प्रोवाचासुरपुंगवः ।।३।।
शक्र यत्ते बलं किञ्चित् तद्विदर्शय मा चिरम् ।
पूर्वदेवा वयं चैव त्रैलोक्यं चाखिलं हि नः ।।४।।
ज्येष्ठक्रमागतं कृत्वा न्यायेन च सुरोत्तम ।
ते यूयं न्यायमुत्सृज्य हत्वा मे भ्रातरं पुनः । ।५।।
विश्रम्भेण शठा भूत्वा पश्चाद् देवत्वमागताः ।
इमे वयं पूर्वदेवा न वा यूयञ्च देवताः ।।६।।
युध्यतां वोद्य सर्वेषां जीवितानि हराम्यहम् ।
सहानुगैस्त्वामिहाद्य हत्वा कृत्वा बलिं तथा ।।७।।
भविष्याम्यनृणो भ्रातुर्यस्त्वया मायया हतः ।
स एवमुक्त्वा बलवद्धनुराकृष्य वीर्यवान् ।
ललाटे पञ्चभिर्व्यास विव्याध निशितैः शरैः ।।८।।
स विद्धस्तेन देवानां ललाटे पञ्चभिः शरैः ।
राजा बभौ यथा मेरुः सूर्यपादैः समावृतः ।।९।।
अथ तस्य तदा शक्रः पुनश्चङ्क्रमतो२ धनुः ।
चिच्छेद वज्रमादाय पुनश्चैनमताडयत् ।।8.81.१ ० ।।
स तेन सुप्रहारेण दिशो दीप्ता ह्यपश्यतः ।
अन्यच्च धनुरादाय पुनरेव व्यकर्षत । ।१ १ ।।

१ ..मभ्यगात् - ख. । २ -..श्चक्रमतो - ख.।

470
तदप्यस्याच्छिनद्राजा३ तथान्यद् भूय एव च ।
अथ शक्तिं समादाय चिक्षेप रुषितस्तदा । ।१ २। ।
तामापतन्तीं दीप्तास्यामुग्रां मृत्योरिव स्वसाम्४ ।
वज्रेण राजा५ चिच्छेद तदद्भुतमिवाभवत् ।।१ ३ ।।
गदामन्यां समुद्यम्य हिरण्याक्षस्तदा शुभाम् ।
अभिदुद्राव वेगेन क्रुद्धः सिंह इव द्विपम् ।।१४। ।
तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।
चिच्छेद बहुधा राजा धर्मार्थाविव६ नास्तिकः ।।१५। ।
अथैनं विप्रचित्तिश्च शिनिर्बाष्कलिरेव च ।
मयश्च सम्बरश्चैव असिलोमा च दानवः । ।१ ६।।
तारश्च कारकश्चैव तथेन्द्रदमनः स च ।
कालनेमिश्च७ षण्डश्च विपाकः पाक एव च ।।१७। ।
इल्वलो नमुचिश्चैव वातापी कालमुंजिकः८ ।
एते सर्वे महामाया देवेन्द्रमभिदुद्रुवुः९ । । १८।।
तानापतत एवाथ रुद्रादित्याः प्रमन्यवः ।
रुरुधुर्विजने१० यद्वद् गजान् सिंहाः समूर्जिताः ।। १९। ।
तेषां तेषां च संग्रामः सुघोरः समपद्यत ।
अरण्येन्योन्यसंपातान्मत्तानां दन्तिनामिव ।।8.81.२ ० ।।
तत्रांशो११ नाम आदित्यो रथेनाम्बुदनादिना ।
आयम्य कार्मुकं व्यास दानवान् समुपाद्रवत् । ।२१ । ।
स विप्रचित्तिं दशभिः शिनिं पञ्चभिरेव च ।
त्रिभिश्च वाष्कलिं संख्ये मयं१२ पञ्चभिरेव च ।।२२। ।
संवरं चैव विंशत्या असिलोमानमेव च ।
तारं च तारकं चैव इल्वलं नमुचिं तथा । ।२३ ।।

३ तमप्यस्याच्छिनद्राजा - ख- । ४ स्नुषां - ख. । ५ मृजु - ख. । ६ धर्माथानिव - ख. । ७ कालनेमी च - ख. । ८ कालभुंजितः - ख. । ९ .. दुद्रुवे - ख. । १०. -विजये - ख. । ११ तत्रांसो - ख. । १२ यमं - ख. ।

471
वातापिं१३ चेन्द्रदमनं विपाकं पाकमेव च ।
कालनेमिं च षण्डं च तथा चामीसृमुञ्जिकम्१४ ।।२४। ।
एतान्सर्वान् स विव्याध दशभिर्दशभिः शरैः ।
विकर्षतां च संग्रामे आदित्यो लघुहस्तवान् ।
धनूंषि युगपद्देवश्चिच्छेद च ननाद च । ।२५। ।
तत एषां पुनर्वाहान् सूतान् दिव्यान् जयध्वजान् ।
प्रहसन्निव विप्रेन्द्र सायकैर्बहुधाकरोत् । ।२६। ।
ते हताश्वा महेष्वासा हतसूताश्च सर्वशः ।
वेगेन खङ्गिनः सर्वे अंशमेवाभिदुद्रुवुः१५ ।।२७। ।
तान्मूर्त्तीनिव शैलेन्द्रान् गर्जतो जलदानिव ।
असंभ्रान्तस्तदादित्यो जानुष्वेवावपूरयत् ।।२८। ।
शरपूरितगुल्फास्ते जानुष्वेव च दानवाः ।
अंशमुत्सृज्य१६ वेगेन जग्मुरन्यां दिशं तदा ।।२९।।
ततो देवास्तदा चक्रुर्महान्तं तूर्यनिस्वनम् ।
सिंहनादाश्च विपुलान् बाहुशब्दाँश्च पुष्कलान् । ।8.81.३ ० । ।
अंशोप्यायम्य भगवान् धनुरिन्द्रायुधोपमम् ।
दानवानां सदैत्यानामकरोत् कदनं महत् ।।३ १ ।।
शिरांसि दानवेन्द्राणामंशः प्रहरतां वरः ।
अपातयत्१७ फलानीव पक्वानि श्वसनो यथा१८ । ।३२ ।।
धावन्ति केचिदंशेन१९ अशिरस्काः शरैः कृताः ।
गत्वा वेगेन संग्रामात् पतन्त्यूर्व्यां गतासवः ।।३३ ।।
अपरे बाहुभिश्छिन्नैरूरुभिश्च महाबलाः ।
पतिता निष्टनन्त्युग्रं२० निरयस्था यथा नराः ।।३४।।
शरपूरितसर्वाङ्गाः शरसंबद्धबन्धनाः ।
भ्रमन्ति तत्र तत्रैव संसार इव देहिनः२१ ।।३५ ।।



१३ वातापी - ख. । १४ मुण्डिकं - ख । १५ अंशुमेवाभिदुद्रुवुः - ख. । १६ अंशुमुत्सृज्य - ख. । १७ अपालयत् - ख., अफालयत् (?) । १८ पक्वानीव घनावली - घ., श्वसतो म्यथा? -- ख । १९ दन्तेन - ख. । २० ...न्त्युग्रा - ख. । २१ रागिणः (?) ।..

472
न स तत्रास्ति दैत्यो वा दानवो वा महाबलः ।
यं२२ शरा न विशन्त्युग्रा अंशस्य२३ सुमहात्मनः ।।३ ६। ।
बन्धुजीववनं यद्वद् वनमाभाति२४ पुष्पितम् ।
अशोककिंशुकानां वा तथा दैत्यबलं बभौ । ।३७।।
अयमंशोयमंशेति नेत्ययं चायमित्युत ।
सर्वमंशमयं दैत्या ह्यपश्यन्त भयार्दिताः । ।३८। ।
सोपि नित्यायतधनुः परिवेषीव भास्करः ।
यं यतः पश्यते दैत्यं तं तं विव्याध पत्रिभिः । ।३ ९। ।
नाददानस्तदा ह्यंशः सन्दधानस्तथापि वा ।
न विकर्षन्धनुश्चैव लक्ष्यते दैत्यदानवैः । ।8.81.४० । ।
मण्डलीकृतमेवास्य दृश्यन्ते कार्मुकं महत् ।
आदित्य इव मध्याह्ने दृश्यते स तदा युधि ।।४१ ।।
स दिव्यचापो२५ लघुहस्तवान् बली सदा महामण्डलभूतकार्मुकः ।
ददाह शत्रून् पवनेरितो रणे विभावसुः शुष्कमिवेन्धनं महद्२६ ।।४२।।
इति स्कन्दपुराणे युद्धे एकाशीतितमोध्यायः२७

सनत्कुमार उवाच
तांस्तथांशेन दैत्येन्द्रान् काल्यमानानितस्ततः ।
दृष्ट्वा बलो महामायो यन्तारमिदमब्रवीत् । ।१ । ।
नयस्व मां यतोंशोयं दुरात्मा दहते बलम् ।
यावदेनं शितैर्बाणैर्नयामि यमसादनम् ।।२। ।
तस्यापतत एवांशस्तदा प्रहरतां वरः ।
ध्वजं चिच्छेद१ बाणेन हयाँश्चैकैकशस्तदा । ।३ ।।

२२ -यः - क..। २३ ... नंशस्य - ख. । २४ धनमाभाति - ख. । २५ दीप्तहस्तो - घ. । २६ महानिति -ख. । २७ अध्यायः १३९ - ख. ।
१ ध्वजाश्चिच्छेद - ख. ।

473
भल्लेन च शिरः कायाद्यन्तुराशु न्यपातयत् ।
तञ्चैव पञ्चभिर्बाणैर्ललाटे समविध्यत । ।४। ।
तस्य दैत्यस्य ते भान्ति ललाटे पञ्च सायकाः ।
घनोदरविनिष्क्रान्ता भास्करस्येव रश्मयः । ।५। ।
दैत्योपि हि तदा धन्वी२ वियदुत्पत्य रोषितः ।
सायकैर्बहुभिर्व्यास सोंशं समकिरद्बली । ।६। ।
सुवृष्टिमिव३ जीमूतः - - - - इवाशनिम् ।
करान् दिवाकरो४ यद्वत् तुषारं चन्द्रमा यथा५ ।।७। ।
तथा स दानवो दर्पाद्बलः प्रहरतां वरः ।
अंशमेवाकिरत्तीक्ष्णैः सायकैर्मर्मभेदिभिः । ।८। ।
ध्वजं चैवास्य चिच्छेद बहुधा दानवेश्वरः ।
हयान् वेगहतान् कृत्वा सारथिं चाप्यसारथिम् । ।९ । ।
कार्मुकं बहुभिर्बाणैर्व्यधम - - - - - ।
यथांशं स चकारोग्रस्थान्यानपि दैवतान्६ ।।8.82.१ ० । ।
निरुद्यमान् महामायश्चकार विररास च ।
क्वचिद् गीष्पतिसंकाशः७ क्वचिद् भास्करसंनिभः ।। ११ ।।
क्वचित्सोमाग्निकल्पश्च क्वचित्ताराग्रहैस्समः८ ।
क्वचित्पर्वतसंकाशः क्वचिद् गृध्रवपुर्धरः ।। १२ । ।
क्वचिच्चाकाशमाविश्य अदृश्यः सोसृजच्छरान् ।
शरोपचितगात्रं तच्छिन्नं भिन्नं विदारितम् । । १३ । ।
विष्टब्धं मूकवत्सर्वं देवानां बलमाबभौ ।
नष्टवादित्रनिनदं हयहेषितवर्जितम्९ ।। १४। ।
गजबृंहितविभ्रष्टं श्रान्त१० योधोग्रनादितम् ।
निष्पन्दं तद्बलं भाति चित्रप्रत्यर्पितं यथा ।। १५ ।।

२ म(स्र) ग्वी - ख.। ३ सवृष्टिरिव - ख । ४ दित्यकरो - ख । ५ इव - ख ६ देवतान् ख । ७ ...च्छ्रीपतिसंकाशः (?) । ८. ग्रहैस्सह - ख. । ९ गर्जितम् - ख. । १० शान्त - (?) ।

474
ऊर्ध्वं निरीक्षते तत्र यः कश्चिद्विबुधो बले ।
बलस्तस्य शरैर्वक्त्रमकरोद्वि - वद्बली ।। १६। ।
- - - -- -- -- -- -- -- - ।
चेष्टाविराहिता११ श्चासन् यथा मोक्षपथि१२ स्थिताः । । १७।।
तांस्तथा सीदतः सर्वान् दृष्ट्वा बलमहार्णवे ।
वायुर्जयन्तः पूषा च भगश्च सुमहाबलाः । । १८।।
नदन्तस्ताञ्छराँस्तस्य बलस्य समवारयन् ।
वायुस्तस्य महाभाग शरान्मेघादिवोदितान्१३ ।।१ ९।।
मुञ्चतो१४ मुच्यमानाँश्च मुक्ताँश्चैवाहरद्बली ।
भगोस्य कार्मुकं दिव्यमच्छिनत्प्रहसन्निव । ।8.82.२० । ।
देहत्राणं तथा पूषा जयन्तश्चेषुधी तथा ।
- - - - - - - - - - - - - - - - ।।२१।।
समार्दयन् शरैस्तीक्ष्णैर्देवा रविसमप्रभाः ।
सोर्द्यमानस्तदा देवैर्बली दनावपुंगवः । ।२२ ।।
वृक्षैः काननजैर्व्यास युयुधे भीमविक्रमः ।
तान्द्रुमाँस्ते तदाक्षिप्तान् बलेन बहुधा शुभान् ।।२३ ।।
क्रचुःशरैर्देवतेन्द्रास्ततः स गिरिमाव्रजत् ।
गृहीत्वा स महच्छृङ्गं समृगव्यालकिन्नरम् ।।२४।।
चिक्षेप सुमहानादं१५ प्रकुर्वाणोतिदारुणम् ।
तथा पतन् स१६ वेगेन पवनो बलवान् बलात् ।।२५।।
जहार शृङ्गं तच्चापि पपातासुरमूर्धनि ।
दानवानां तदा कोटिमेकां वीर्यवतां युधि ।।२६ ।।
जघान बलमुक्तं तद् गिरिशृङ्गं महास्वनम् ।
तान् हतान् दानवास्तेन शृंगेण दितिनन्दनान् ।।२७। ।

११ चेष्टाविरहितं - घ. । १२ मोक्षपथे (?) । १३ ...निवोदितान् - ख. । १४ मुच्यतो - ख. । १५ सुमहत् नादं - ख. । १६ पतन्तं - ख. ।

475
( ४७५) दृष्ट्वा देवांश्च तानुग्रानभज्यन्त१७ सहस्रशः१८ ।
रथैरश्वैर्गजैश्चैव तथा चैव पदातयः ।।२८। ।
उत्सृज्य वाहनान्यन्ये१९ जीविताभ्यर्थिनस्तदा२० ।
प्रमुञ्चन्तो महानादान् पलायन्त२१ सहस्रशः । ।२९। ।
द्रबतस्तान् तदाभ्येत्य हिरण्याक्षः स दानवः (?) ।
विप्रचित्तिश्च दनुजः प्रह्लादश्च महाबलः । ।8.82.३ ०।।
मय - -२२ न्धको दैत्यस्तारकः शक्रतापनः ।
ऊचिरे दानवान् सर्वान् दैत्यांश्च भयविह्वलान् ।।३ १ ।।
भो भो दानवशार्दूला दैत्याश्च सुरशत्रवः ।
किं पलायथ२३ तिष्ठध्वं मा भयं वोस्तु दानवाः ।।३२। ।
क्व गता दानवा यूयं सुखं लप्स्यथ वा न वा ।
एते बलमजानन्तो२४ देवाः पूर्वं महाबलाः । ।३३ । ।
न प्रमर्दन्ति पाताले स्थितान्नाप्यसुरोत्तमाः२५ ।
निःशेषान् प्रमथिष्यन्ति पातालेपि कुलाधमाः ।।३४।।
मा यात विनिवर्तध्वं रिरक्षिषत२६ सर्वशः ।
सुयुद्धेनात्मनो दैत्या मा भयं वोत्र जीविते ।।३ ५।।
क्व गतं दनुजत्वं वः क्व गता दैत्यता च वः२७ ।
क्व च वैरं सुरैः सार्धं क्व राज्यहरणं गतम् ।।३ ६। ।।।
यद् धैर्यं२८ यश्च वो दर्पः कुलं जन्म२९ च यद्धि वः३० ।
यच्च वो३० गर्जितं पूर्वं तस्य कालोयमागतः । ।३७।।
तदा ब्रुवत यद३२ दैत्या न बाला३३ वयमित्युत ।
वयमेकैकशो योग्या देवानां नाशनेपि३४ च ।।३८।।
तस्य कालोयमद्येह प्राप्तः किं विपलायथ३५ ।
तत् सर्वं गर्जितं वोद्य जानाम्यहमतः परम् । ।३९।।

१७ दृष्ट्वान्ये दानवाः सर्वे व्यभजन्त (?) । १८ सुरशत्रवः - घ. । १९ वाहनानन्ये - ख. । २० जीबितेनार्थिन- स्तदा - ख. । २१ प्रविलीनास्तदा दैत्या दानवाश्च - घ. । २२ यममुक्तो - ख. । २३ पलायत - ख । २४ एतैर्बलमजानन्तो - ख. । २५ स्थित्वा नाप्यसुरोत्तमाः - ख । २६ ररक्षारुत - ख. । २७ गतो दैत्यश्च वः - ख. । २८ यद्वैरं - ख. । २९ कुलजन्म - ख. । ३० महर्द्धिमत् - घ. । ३१ ते - ख. । ३२ यत्तद्ब्रुवते तदा - ख., यत्तु ब्रूत तदा - घ. । ३३ बलिनो - घ. । ३४ नाशनेति - ख. । ३५ .. षिञ्चि पलायत - ख. ।

476
शरदम्बुदवद् दैत्या व्यर्थं मा यात भीरिह३६
निवर्तध्वमधर्मज्ञा युध्यध्वं कृतनिश्चयाः ।।8.82.४० । ।
वीक्षध्वं मे सपुत्रस्य महत् कर्म कुलाधमाः ।
कश्यपस्य सुतः श्रीमान् हिरण्याक्षोस्मि दानवाः ।।४१ । ।
अन्धकश्च सुतोयं मे ब्रह्मदत्तवरः शुभः ।
हिरण्यकशिपोर्वीर्यं यदभूदसुरोत्तमाः ।।४२ । ।
द्विगुणं तन्ममाप्यस्ति वीक्षध्वं तदशंकिताः ।
अद्य चैतान् मया सर्वान् हतान् पश्यत दानवाः ।।४३ ।।
संग्रामे यदि तिष्ठन्ति सर्वे देवा ममाग्रतः ।
अद्य त्रैलोक्यमव्यग्रं हतेष्वसुरशत्रुषु । ।४४। ।
विज्वरा भोक्ष्यथ३७ सुखं मयेन्द्रेणासुरोत्तमाः ।
मा वोस्तु भयमद्येह यथा तिष्ठन्ति साधवः३८ ।
सपुत्रं मां युधि यथा वीक्षमाणास्तु तिष्ठत ।।४५ ।
सनत्कुमार उवाच
त एवमुक्ता विप्रेन्द्र गजास्तोत्रार्दिता इव ।
विनिवृत्ताः पुनः सर्वे लज्जयातिसमावृताः३९ । ।४६। ।
ते छत्रसंछादितवक्त्रपद्मा लज्जासमाविष्टविरागवक्त्राः४० ।
न तस्य राज्ञो मुखतोवतस्थुस्तिमेरिवार्त्ताः सलिलेल्पमीनाः ।।४७।।
इति स्कन्दपुराणे युद्धे असुराक्रोशनो नाम द्वद्यशीतितमोध्यायः

सनत्कुमार उवाच
अथ ते दानवा व्यास निवृत्ता रणमूर्धनि ।
दुष्करं तं तदा चक्रुर्वेगं नद्य इवार्णवे । । १ । ।

३६ भीविहः - ख., भीतवत् - घ ।३७ भोज्य?, - ख. । ३८ सापवः - ख. । ३९ स(श)यावृताः (?) । ४० विचारवक्त्राः - घ. ।

477
प्रह्रादश्चानुह्रादश्च शिनि१ र्बाष्कल एव२ च ।
विरोचनो बलिर्बाणो बलोन्यो देवकण्टकः३ ।।२।।
विप्रचित्तिश्च षण्डश्च ह्रदश्च स शतोदरः ।
यमोसुरश्च व्यंसश्च शतावर्त्तो हुतोदरः ।।३ ।।
केशी च नमुचिश्चैव तथेन्द्रदमनोसुरः ।
मयो मुर४स्तारकाक्षो विद्युन्माली प्रभाकरः । ।४।।
तारश्च तारकश्चैव बकश्चाटिश्च विश्रुतः ।
मूकश्चैव कुभश्चैव कार्तस्वनमहारवौ ।।५।।
वातापी चेल्वलश्चैव तथैवेल्वकबल्वलौ ।
केतुश्च शतकेतुश्च राहुः स्वर्भानुरेव च ।।६।।
शम्बरो नमुचिश्चैव कालशम्बर एव च ।
दुन्दुभिर्महिषश्चैव शतदुन्दुभिरेव च । ।७।।
कालनेमी विपाकश्च पाको दुर्योधनस्तथा ।
हस्ती सुन्दनिसुन्दौ च शरभः काल एव च ।।८।।
वृषपर्वा५ शताक्रन्दः६ शतावर्त्तोथ धेनुकः ।
प्रलम्बश्च बकश्चैव७ गजो हालाहलस्तथा ।।९।।
सैंहिकेयाश्च विख्याताः पौलोमाः कालकासुताः ।
निवातकवचाश्चैव बालेयाश्च तथा गणाः । ।8.83.१ ०।।
बाणस्य च सुताः सर्वे कालखंजाश्च विश्रुताः ।
वृत्रो वृत्तश्च सगणस्तथान्ये सुमहाबलाः ।।१ १ ।।
तस्य सैन्यस्य विप्रेन्द्र नर्दतः संबभौ तदा ।
वेगः स सिन्धुराजस्य वेलां प्रति यथा महान् ।।१२।।
वादित्ररवसंमिश्रैः सिंहनादैः सुपुष्कलैः ।
रथनेमिहयानां च गजानां बृंहितैः सह ।। १३ । ।
स शब्दस्तुमुलो व्यास त्रैलोक्यमवपूरयत् ।
देवाह्यपि८ सुसंयत्ताः सर्वोद्योगेन संस्थिताः । ।१४।।

१ निशि - ख, शिवि - घ. । २. .र्बाष्कलिरेव - घ. । ३ वातोथ कंपनः - घ. । ४ ...सुर - ख. । ५ विशपर्वा - ख. । ६ शतानन्दः - ख. । ७ ध्वकश्चैव - ख । ८ देवापि हि - ख. ।

478
प्रत्यगृह्णन्त तान्९ दैत्यान् क्रोधताम्रायतेक्षणाः१० ।


-- - - - - - - - - - ।। १५ । ।

असिभिः पात्यमानैश्च शतघ्नीभिश्च सर्वतः ।
उल्काभिरिव तद् व्योम चिचित्रमभवत्तदा । ।१ ६। ।
शरासिभिन्नकृत्तानि११ पतन्त्युर्व्यां शिरांसि हि१२ ।
तालेभ्य१३ इव पक्वानि फलानि मुनिसत्तम ।। १७। ।
मुकुटैर्हारकेयूरैः श्रोणीसूत्रैश्च सप्रभैः ।
निष्कैर्दुकूलैः कटकैरंगुलीयैः सकुण्डलैः । ।१८।।
उरच्छदैः कङ्कतीभिः१४ करपालैश्च दन्तिनाम् ।
व्यजनैर्बालवृन्तैश्च१५ छत्रैर्मणिभिरेव च । ।१ ९।।
पट्टैश्च काञ्चनैर्दिव्यैः कवचैश्च महाप्रभैः ।
शिरोभिश्चरणैश्चैव करै१६र्वक्त्रैर्महाप्रभैः ।।8.83.२ ० ।।
प्रतोदैश्च कुथाभिश्च योक्त्रैश्च कनकोज्ज्वलैः ।
तत्र युद्धनिशा भाति१७ ताराभिर्द्यौरिवापरा ।।२१।।
तिष्ठ तिष्ठ क्व मे यासि नास्ति मोक्षस्तवाद्य वै ।
स्थितोहं प्रहरस्वेति न मे भीस्तिष्ठ मेग्रतः ।।२२। ।
किं गर्जसि वृथा व्योम्नि शरदीव बलाहकाः ।
कर्मणा दर्शय क्षिप्रं गर्जितं तेद्य निष्फलम् । ।२३ । ।
नैवं प्रह्रियते मूढ मा१८ वीक्षस्व दृढो भव ।
तिष्ठ तिष्ठ क्व गन्तासि मम हत्वा प्रियं सुतम् । ।२४।।
स्थितोस्म्येष नयिष्यामि१९ त्वामद्य यमसादनम्२० ।
अद्य ते - रतां सर्वां देवाधम सुदुस्सहाम् ।।२५।।
नाशयिष्यन्ति मद्बाणास्तिष्ठ तिष्ठ ममाग्रतः ।
दानवाधम देवोस्मि नास्मि२१ भीतोहमाहवे२२ ।।२६। ।
 ९ प्रगृह्णस्तांश्च - ख. । १० क्रोधताम्रायतेक्षणा(न?ः?) - ख. ।

११ .. .भिर्निकृत्तानि (?) । १२ तु - ख- । १३ तलेभ्य - ख. । १४ कङ्कटीभिः - ख. । १५ ..स्तालवृन्तैश्च - (?) । १६ कलौ - ख । १७ युद्धदिशा - ख, युद्धायनिर्भाति? - घ. ।' १८ मो - ख. । १९ करिष्यामि - ख. । २० त्वामप्यद्य - ख., यमातिथिम् (?) । २१ नास्ति - ख. । २२,भीतहमाहवे - ख. ।

479
एवं वदन्तो युयुधुर्यथा मत्ता महागजाः ।
परस्परवधासक्ता योधास्तत्र सहस्रशः ।।२७।।
अन्योन्यमेवमाभाष्य प्रैषयन्यमसादनम् ।
सिद्धाश्च चारणाश्चैव व्योम्नि सर्वे व्यवस्थिताः ।।२८।।
साधयन्ति२३ रमन्ते च नदन्ति२४ च यथाम्बुदाः ।
ममायं दानवः२५ संख्ये हतो भर्ता विनिर्मितः ।।२९।।
अयं देवस्तव पतिर्मा पारक्ये मनः कृथाः ।
किमेवं लोभयुक्तासि श्रेष्ठं श्रेष्ठं परीक्षसे । ।8.83.३ ० ।।
स्वयंग्राहो न चेहास्ति२६ लेख्यं वाचय मा त्वर२७ ।
असन्तुष्टं मनः किन्ते२८ संतुष्टा भव सुन्दरि ।।३ १ ।।
भागोयं ते सुरैर्दत्तस्तं गृहीत्वा व्रजालयम्२९ ।
एवमप्सरसश्चात्र वदन्ति च हसन्ति च ।।३ २।।
समरे३० निहते३१ योधे३२ कुर्वन्ति कलहं तथा ।
मेखलावलयोन्मिश्रं तासां तत् कलभाषितम् ।।३ ३ । ।
श्रुत्वा श्रुत्वा च ते योधा युयुधुर्भयवर्जिताः ।
वल्गिता स्फोटितै३३श्चैव दिशः सर्वा व्यनादयन् ।।३४।।
तत् तप्रवादितगजोपबृंहितवल्गिताकुपितसिंहनादितम् ।
देवदानवभयप्रवर्त्तनं३४ जीवितान्तकरमाबभौ३५ रणम् ।।३ ५ ।।
इति स्कन्दपुराणे युद्धे त्र्यशीतितमो३६ध्यायः

सनत्कुमार उवाच
स युद्धयज्ञस्तत्राग्र्यो१ राज्यार्थमभवत्तदा ।
तत्र यज्वा२ स्वयं देवः३ सहस्राक्षः प्रतापवान् ।।१।।

२३ सीधयन्ती - ख. । २४ नदन्तो (न्ते) - ख । २५ दानवाः - ख. । २६ नदीहास्ति - ख. । २७ मा त्वरी - ख. । २८ कस्ते - ख. । २९ प्रजान्नये - ख. । ३० अपरे (?) । ३३१ हित्यं?, । ३२ योधं - ख. । ३३ स्फोटिता - ख. । ३४ प्रवर्द्धनं (?) । ३५ जीवितान्तकरणं बभौ -ख. । ३६-३९ ख । १ स्तत्रोग्रो (?) । २ यष्टा - घ. । ३ देवं - ख. ।

480
सह देवैः सुराध्यक्षः कुशास्तस्य शरा मताः ।
आयुधानि विचित्राणि स्रुवा४ यैर्हूयते हविः । ।२ । ।
हविः प्राणाः समाख्याता५ अग्निर्मृत्युर्महाप्रभा६ ।
मन्त्राश्चास्त्राणि दिव्यानि पुरोडाशाः शिरांस्यपि । । ३ । ।
सोमस्तत्र जयोभून्नु७ रुद्राश्चाध्वर्यवोभवन्८ ।
आदित्या बह्वृचश्चासन् होत्रं च९ वसुभिः कृतम् । ।४।।
ब्रह्मा समभवच्चात्र स्वयं देवो बृहस्पतिः ।
शामित्रं चाश्विनौ तौ तु यज्ञ एवं व्यवर्त्तत१० । ।५।।
पशुस्तत्राभवद्दैत्यो हिरण्याक्षः सहानुगः११ ।
एवं बभौ तदा यज्ञो दैत्यानां शिशिराधिपः(?) ।। ६।।
हिरण्याक्षोभवद्यज्वा दैत्यदानवनायकः ।
विप्रचित्तिरभूद् होता प्रस्थातारश्च१२ दानवाः ।।७।।
उद्गाता चैव प्रह्लादः शुक्रो ब्रह्मा च सुव्रतः ।
पशुरिन्द्रः सहस्राक्ष एवं सोयजदव्ययः । ।८। ।
तस्मिँस्तदा महायज्ञे वर्तमाने महाभये ।
इन्द्रः समासदद्दैत्यं हिरण्याक्षं महाबलम् ।।९ ।।
वायुरभ्याययौ तूर्णं विप्रचित्तिं महाबलः ।
सक्तोभूत् संवरेणांशो बलेन१३ भग एव च ।।8.84.१ ०। ।
विरोचनेन पूषा च मित्रो बलिमथासजत् ।
बाणेन वरुणः सार्धमन्धकेन यमस्सह । ।१ १ । ।
जयन्तेनेल्वलः सार्धं मयेन१५ सह चन्द्रमाः ।
अहिर्बुध्न्येन राहुश्च कापाली शतकेतुना । ।१ २ ।।
अजैकपात् कालनेमिं ज्वरः कार्तस्वनेन च ।
प्रह्लादेनार्यमा सार्धमनुह्लादेन वै धरः । । १३ ।।

४ स्रुवो - ख. । ५ .श्चान्धक (आख्या?) - घ. । ६ प्रभुः - घ.. ...प्रभः (?) । ७ जयोभूच्च - घ. । ८ पर्वणाभवन् - घ. । ९ ... न्नोत्रं - ख., उद्गात्रा - घ. । १० न्यवर्तत - ख., प्रवर्तत - घ.। ११ सहानुगैः - घ. । १२ प्रस्तोतारश्च (?) । १३ संवरेणाशुर्बलेन - ख. । १४ ...मथासृजत् - ख., मयुध्यत - घ. । १५ यमेन - ख. ।


481
ध्रुवो ह्रदेन१६ संसक्तो ह्यन्ये चान्यैर्महाबलाः ।
हिरण्याक्षस्तदेन्द्रस्य१७ दृढमायम्य कार्मुकम् ।।१४। ।
विव्याध गजमेकेन कुम्भदेशे महाबलः ।
देवेन्द्रं पञ्चभिर्बाणैर्जत्रुदेशे समाहनत्१८ ।
षड्भिर्ललाटे विव्याध गजं भूयश्च सप्तभिः । ।१ ५। ।
स गजस्तैः शरैर्भिन्नः क्षरन् रुधिरमाबभौ ।
गैरिकाम्बुपरिस्रावी श्वेतः पर्वतराडिव ।। १ ६।।
तस्य क्रुद्धस्तदा शक्रो वज्रेण शतपर्वणा ।
प्रहारमददद् व्यास गण्डदेशे ननाद च । । १७। ।
स वज्रघातं दैत्येन्द्रः पुष्पघातमिवोर्जितम् ।
अचिन्तयानः सगजं शक्रमेवार्दयद्बली । । १ ८।।
गजोपि तेन निर्भिन्नः क्षरद्रुधिर आबभौ१९ ।
हविषेवानलः क्रोधात् प्रजज्वाल जगर्ज च । ।१ ९।।
स वेगं महदास्थाय अंकुशेन च चोदितः ।
हिरण्याक्षरथं तूर्णं जग्राह रथकूबरे ।। 8.84.२० ।।
गृहीत्वा स तमुत्क्षिप्य२० चिक्षेप गजसत्तमः ।
मेरुशृंगमिवोत्क्षिप्य समेघं श्वेतकुण्डली । ।२ १ । ।
गत्वा मुहूर्त्तं वेगेन पतन् रथवरो२१ बभौ२२ ।
स्वर्भानुना हतः पूर्वं सरथो भास्करो यथा । ।२२ । ।
तत्र सम्यक् स्थितं भूमौ हिरण्याक्षरथं पुनः ।
आजगाम गजस्तूर्णं२३ जिघृक्षुर्मुनिसत्तम । । २३ । ।
प्रसारितकरो दन्ती स्तब्धदृक्कर्णबालधिः ।
अभ्यधावत वेगेन गरुत्मानिव पन्नगम् । ।२४। ।
तमापतन्तं वेगेन समीक्ष्यासुरसत्तमः ।
बभार२४ स तदा व्योम्नि गरुत्मानिव पन्नगम् । ।२५।।

१६ ह्रादेन (?) । १७... स्तथेन्द्रस्य - ख., स्सुरेन्द्रस्य - घ । १८ समाहतः - ख. । १ ९... माबभौ - ख। २० न (त) दोत्क्षिप्या - ख. । २१ द्रथवरो - ख । २२ मतौ - ख. । २३ रथं तूर्णं - ख । २४ दगार (?) - ख, वघार - घ. ।

482
तं तु मण्डलमावृत्तं गजोप्यनु तथैव हि ।
स्तब्धदृक्कर्णलांगूलः प्रसारितकरोभ्रमत् । ।२६।।
हाहाकृतमभूत् सर्वं साधुसाध्विति चोभयोः ।
बलयोर्देवदैत्यानां मूकवच्चाभवत्पुनः ।। २७।।
साधु दैत्येति चान्येषां हिरण्याक्षेति चैव हि२५ ।
स गजस्कन्धगो भाति भ्रमन् सुरगणेश्वरः ।।२८।।
सपक्ष इव२६ शैलेन्द्रे महिषोग्रं समास्थितः२७ ।
हिरण्याक्षश्च दैत्येन्द्रो भ्रमित्वा त्रिर्महासुरः । ।२९।।
गजं द्रुतमिवोत्सार्य रथे तस्थौ महाबलः ।
युध्यमानस्तु दैत्येन्द्रो दृढमायम्य कार्मुकम् । ।8.84.३ ० । ।
देवराजं शरैस्तीक्ष्णैः समन्तात् पर्यवारयत् ।
स तैः शरैस्तदा व्यास मर्मसंधिषु ताडितः ।।३ १ । ।
वज्रेण शतधा तस्य कवचं प्रव्यशातयत् ।
हयानां चैव योक्त्राणि सर्वाण्येव त्वकृन्तत ।।३ २।।
रश्मीँश्च सूतहस्तस्थान् प्रतोदं चैव काञ्चनम् ।
चिच्छेद वहुधा शक्रः प्रहसन्निव वीर्यवान् । ।३३ ।।
छिन्नयोक्त्रास्ततोस्याश्वाः स्वछन्दाः संप्रतस्थिरे२८ ।
हिरण्याक्षोप्यवप्लुत्य गदया समताडयत्२९ ।।३४।।
गजं सुरपतिं चैव खङ्गेन स महासुरः ।
स गजस्तेन घातेन त्यक्त्वा तं रथसत्तमम् । । ३५।।
शकृन्मूत्रं सृजन् व्यास प्राद्रवद् बलवांस्तदा ।
मर्दयानो नदँश्चैव भ्रामयन् सुरसत्तमम्३० ।।३ ६ ।।
असिनाभ्याहतश्चापि देवराजो महाबलः ।
नार्त्तिमानभवत् संख्ये न - - - - - - -३१ । ।३७। ।

२५ ह - ख. । २६ सपक्षमिव - ख. । २७ महिषोग्निसमास्थितः - ख. । २८ समतस्थिरे - ख. । २९ मास ... - ख. । ३० बभ्रामाशु रसँस्तदा (?) । ३१ न चाप्य.. .क्षमाबभौ - ख., च क्षतमना - घ. ।

483
स दानवेन्द्रप्रहतेन दन्तिना महाबलः प्रस्रुतदानगन्धिना ।
अमृष्यमाणः प्रययौ प्रमाथिना हिरण्यनेत्रेण युधि प्रमाथितः ।।३८।।
इति स्कन्दपुराणे युद्धे चतुरशीतितमोध्यायः ।

सनत्कुमार उवाच
विप्रचित्तिर्महामायो वायुं बहुभिराशुगैः ।
अवाकिरद्दनुसुतो वृष्ट्येव हि जलप्रदः । ।१ ।।
संछादयन् तदा व्यास मण्डलीकृतकार्मुकः ।
इषूँश्चिक्षेप तीक्ष्णाग्राञ्छलभान् सागरो यथा ।।२।।
धारा बलाहकाद्यद्व१ ज्ज्योत्स्नाश्चन्द्रमसो यथा ।
रश्मयो भास्कराद्यद्वद्२ हिमं हिमगिरेरिव ।। ३ ।।
तथा३ ते शरसंघाता४ धनुषो मण्डलीकृतात् ।
विप्रचित्तेर्विनिष्पेतु - - - - - - - -५ ।।४। ।
भास्करं छादयानाँस्ताञ्छरानापततो बली ।
भगवाननिलो वेगादसुरेषु न्यपातयत् ।।५।।
तैः शरैस्तस्य दैत्यस्य दानवा बहवो७ हताः ।
छिन्नाश्च निष्टनन्त्युर्व्यां निरयस्था यथा नराः । ।६ ।।
तांस्तथा निहतान्८ दृष्ट्वा विप्रचित्तिर्महासुरः ।
अवप्लुत्य रथाद् वायोर्बाहुयुद्धमयुध्यत ।।७।।
तस्य युद्धप्रसक्तस्य वायोर्बलमवर्धत ।
अमन्यन्त सुराश्चैव निगृहीतं दनोः सुतम् ।।८।।
अथोत्पत्य तदा वेगाद् गदया पवनं दृढम् ।
अताडयत् हिरण्याक्षो गण्डदेशे महाबलः । ।९। ।

१ बलाहकानां च - घ. । २.. श्चै (च्चै?) व - ख. । ३ कुथा - ख. । ४ शरणंयात्रा - ख. । ५ ...र्वीक्षामृन्मथभेदतः (?) - ख. । ६ बला(त्) - ख. । ७ बहुशो - ख. । ८ विहतान् - ख. । ९ वायुं बाहुयुद्धेन योधयत् (?) ।

484
स तेन सुप्रहारेण हिरण्याक्षस्य - - - ।
---न्यन्न१० किञ्चिच्च तत११ एव स दानवम्१२ ।।8.85.१०।।
परित्यज्य ययौ तूर्णमन्यदेशं१३ महाबलः ।
अंशसंवरयोश्चापि सुमहन्मुनिसत्तम ।।११।।
युद्धं समभवद् घोरं द्रष्टॄणां१४ तुष्टिवर्धनम् ।
अंशोस्यापततस्तूर्णँ संवरस्य महाबलः ।।१२।।
दर्शयँल्लाघवं सम्यग् ध्वजं चिच्छेद कांचनम् ।
धनुश्च पंचधा कृत्वा ह्यान्निन्ये यमक्षयम् ।। १३ ।।
ततोस्य सारथेः कायाच्छिरो भूमावपातयत् ।
भूय एनं चतुःषष्ट्या सायकानामविध्यत ।।१४।।
स मायां तामसीं घोरां समाविश्याशु दानवः ।
उपलैश्चापि वज्रैश्च गदाभिः परिघैरपि ।।१५।।
कंकटैः करवालैश्च भिन्दिपालैरयोघनैः ।
जघान सरथं देवमंशं१५ व्यास रणाजिरे ।१६।।
स संदृश्य१६ समन्ताच्च पात्यमानं१७ महाभयम् ।
अंशो मूढो रणं त्यक्त्वा प्रययावन्यतो भयात् ॥१७॥
 भगो बलं१८ समासाद्य रथेनाम्बुदनादिना ।
तिष्ठतिष्ठेति तं दैत्यमुक्त्वा विव्याध पत्रिणा ।।१८।।
स सायकं समादाय बलोसुरमहारथः ।
भगं१९ हस्ततले तूर्णँ निर्बिभेद ररास च ।।१९।।
तत एनं समासाद्य मायया प्रहसन्निव ।
आाहत्योरसि पादेन स्वरथं पुनराव्रजत् ।।8.85.२०।।
तस्य तल्लाघवं शौर्यममूढत्वं सवीर्यताम्२० ।
दृष्ट्वा देवासुराः सर्वे साधुसाध्वित्यपूजयन् ॥२१॥

१० त्यन्त - ख. ।। ११ तप - ख. ।। १२ दानव: - ख. ।। १३ मध्यदशं - ख. ।। १४ दंष्ट्रिन् (? ) - ख. ।
माशु - ख. ।। १६ समदृश्यन् - ख. ।। १७ पातयान् - ख. ।। १= बलि - ख. ।। १९ भगो - ख. ।
२०च वीर्यवान् - ख. ।

485
भगोपि लज्जयाविष्टः पदा तेनाहतस्तदा ।
मुशलेन ह्याँस्तस्य रथञ्चैव ससारथिम् ।२२।।
नामशेषाँस्तदा कृत्वा विननाद यथाम्बुदः ।
स्यन्दनं तु बलस्त्यक्त्वा चूर्णितं सहयं तदा ।।२३।।
भगस्य कार्मुक दिव्यं भूमिस्थश्चाच्छिनद्२१ बली ।
तत एनं पृषत्केन ललाटे समताडयत् ।।२४।।
हस्तयोश्च पुनर्व्यास शरैर्विव्याध सप्तभिः ।
गृह्णतः कार्मुकं चास्य पृष्ठदेशे२२ बलोच्छिनत्२३ ।२५।।
पुनश्चान्यत् पुनश्चान्यत् स जग्राह ततो भगः२४।।
मुशलं कालमूलं तत् सर्वघात्यनलप्रभम् ।।२६।।
हतोसीति तमुक्त्वैव चिक्षेप बलनाशनम् ।
 तमापतन्तं मुशलं बलो दानवपुंगवः ।।२७।।
शरैर्विष्टम्भयामास नन्दी मृत्युं यथात्मनः ।
अथ२५ प्रतिह्तं मत्वा मुशलं सोसुरः पुनः ।।२८।।
धनुष्कोटया भगं मूर्ध्नि बलवान् समताडयत् ।
रथश्च सह सूतेन गृहीत्वा कूबरे पुनः ।। २९॥
चिक्षेप दक्षिणस्यां स२६ वायुर्गिरिमिवार्णवे ।
पूषा विरोचनं देवः शरैर्बहुभिराशुगैः ।।8.85.३०।।
विव्याध समरे क्रुद्धः स च तं प्रत्यविध्यत ।
सप्तभिर्निशितैर्बाणै (?)रिषुभिर्मर्मभेदिभिः ।।३१।।
 क्रुद्धः पूषा तथाकृष्य बलवान् कार्मुकं महत् ।
_ _ _ _ _ _ _ _ _ _ _ _ ॥॥३२॥
जीवितान्तकरं घोरं युगान्तादित्यवर्चसम् ।
मुमोच रिपुमुद्दिश्य हृतस्त्वमिति चोचिवान् ।३३।।

२१. श्चिच्छिदु(दे) - ख. ॥ २२ पुच्छिदेशे - ख. ॥ २३ बलाच्छिनत् - ख. ।। २४ धनुर्भंगः - खः ।
२५ अथा • ख, । २६ दक्षिणामाशां - ख. ।

486
तमापतन्तं बहुधा नदन्तं२७ दिशश्च सर्वा अवभासयन्तम् ।
उल्काः स्फुलिंगाश्च समुद्गिरन्तं ययौ रिपून् वेगवदुत्पतन्तम् (?) ।३४।।
स चाप्यवप्लुत्य महासुरेन्द्रो दृष्ट्वा तमादित्यसमानभासम् ।
मत्वाविषह्यं स्वरथं विहाय वियत् समाविश्य ततोवतस्थे ।।३५।।
 तत्तस्य सूतञ्च२८ ह्योपपन्नं महारथं सर्वगमस्त्रवर्यम् ।
कृत्वाशु भस्मेव यथा हुताशो२९ जगाम खं दिव्यमदृश्यरूपम्३० ।३६।।
इति स्कन्दपुराणे युद्धे पञ्चाशीतितमोध्यायः

सनत्कुमार उवाच
ततो दग्धरथः खस्थो दानवः स विरोचनः ।
वेगेनासिं विनिष्कृष्य स पूष्णो निशिताञ्छरान् ।।१।।
चिच्छेदापततः सर्वान् कार्मुकं चैव वीर्यवान् ।
तथा चैनं पुनर्मूध्नि खङ्गेन समताडयत् ।।२।।
स तेन सुप्रहारेण क्षरद्रुधिरमस्तकः ।
रथोपस्थे पपाताशु वृत्तोत्सव इव ध्वजः ।।३।।
पतितं तं१ स दैत्येन्द्रः प्रगृह्याशु महाबलः ।
चिक्षेप देवराजानं नर्दमानः पयोदवत् ।।४।।
बलिं विव्याध मित्रश्च२ जत्रुदेशे शरैस्त्रिभिः ।
बलिरेकेन३ भल्लेन४ तस्य चिच्छेद कार्मुकम् ॥५॥
अथैनं पुनरन्येन हृदये समताडयत् ।
स मूढो मृतकल्पश्च रथोपस्थे ससाद ह ॥६॥
तं५ सारथिर्मृत्युभयाद् विषण्णं समुपस्थितम् ।
अपोवाह तदा व्यास ततो दैत्या विचुक्रुशुः ॥७॥

२७ नुदन्तं - ख. ॥ २८ सूताश्च - ख. ।। २९ हुताशनो - ख । ३० विग्रहः - ख. । १ पतितस्थं - ख. ।। २ शक्रश्च - ख. ।। ३ बलिने (नै) केन - ख. ।। ४ बाणेन (?) । ५ तत् - ख. । ६ सारथिं मृत्युभयाद् - ख. ।
 

487
बाणं विव्याध वरुणः पृषत्कानां७ शतेन ह ।
स कार्मुकशतानि स्म पञ्च बाणः प्रतापवान् ।।८।।
आकृष्य युगपत् क्रुद्धः शरांश्चिक्षेप तावतः ।
तानापतत एवाथ वरुणो लघुह्स्तवान् ।।९।।
एकैकं पञ्चधा कृत्वा बाणं विव्याध पञ्चभिः ।
ततोस्य कार्मुकान् सर्वान् वरुणः प्रहसन् बली ।।8.86.१०।।
चिच्छेद सायकैस्तीक्ष्णैस्तदद्भुतमिवाभवत् ।
अथ छिन्नधनुर्देत्यस्तस्य चिक्षेप वै गदाम् ।।११।।
छिन्नां दृष्ट्वा च तां भूयो गदाः पश्चासृजद्१० बली ।
स एकस्यां तदा सक्त११स्ता गदा१२ नाभ्यवैक्षत१३ ॥१२॥
अविक्षता१४श्च ताः सर्वाः पेतुस्तस्य ततोपरि ।
काचिन्मुकुटमामर्द्य निपपात१५ महीतले ॥१३॥
काचिच्च कार्मुकं घोरं ह्स्तदेशान्१६ न्यपातयत्१७ ।। ७ ।।
काचिद् ध्वजं१८ दृढं दिव्यं चिक्षेप धरणीतले ॥१४॥
काचिद्रथं तदाहत्य पांसुग्रासं चकार१९ ह ।
उरस्यूरूदरे कटया२०मपरा२१स्तस्य२२ ता गदाः ॥१५॥
पतंत्यः२३ सुमहाघोरा आर्तिं चक्रु२४र्महाभयाः ।
एवं स तेन विरथः२५ कृतः कृच्छ्रेण धीमता ।।१६।।
वरुणस्तं समुत्सृज्य जगामान्यद्रणाजिरम् ।
यमोन्धकं समासाद्य तिष्ठतिष्ठेति चोदितः ॥॥।१७।।
अथ२६ तस्य ततो दण्डं रथं प्रति समुत्सृजत्२७ ।। ७ ।।
स रथं तस्य संचूर्णं कृत्वा शतसहस्रशः।।१८।।

७ क्षुद्रकानां - ख. ।। ८ fवच्छेदैकैकशो (?) ।। ९... मिवोद्गतम् ? ।। १०पश्चाशतं (?) पञ्चशतं (?) सृजत्()। ११ शक्ता - घ. ॥ १२ स्वां सदा - ख. ।। १३ नकुलीक्षते - ख., न समीक्षते (न)समैक्षत (?)। १४अवे (क्षिता?)- ख. ।। १५ काञ्चि (काश्चि?)न्मुकुटमारुह्य निपद्यति (तन्ति?)- ख. ।। १६ विनिक्षिप्य(?) - ख. । १७ न्यपातयन् (?) - ख. ।। १८ भंक्त्वा ? ।। १९ ... ग्रासांश्चकार - ख. ।। २० उदरोरसि कटयां च - घ. । २१ समरे - ख. ॥ २२ तस्य - ख. ।। २३ पतत्यः - घ. ।। २४ चक्रे - ख. ।। २५ विधृते - ख. । । २६ अन्ध - ख. । २७ स यत्सृजत् - ख. ।

488
यमह्स्तं पुनर्गत्वा तथैव समतिष्ठत ।
अन्धकोपि रथं त्यक्त्वा गदापाणिर्महाबलः ।।१९।।
यमं समभिदुद्राव क्रोधाद्वह्निमिवोत्सृजन्२८ । ।
स तस्य धावतो वेगात् पितृराजो यमः स्वयम् ।।8.86.२०।।
दण्डेनैव गदामुग्रां भस्मसायुज्यमानयत् ।
स प्रहस्य तदा चैनमुवाच प्रसभं यमः ।।२१।।
भवतो धाम यदभूत्तते विनिहतं मया ।
सांप्रतं त्वामपि पुनन्नेष्याम्यद्य२९ स्वमालयम् ।२२।।
अहं हि सर्वलोकस्य मरणे हेतुरीश्वरः ।
मया वैरं समासाद्य क्वान्ते३० जीवं विमोक्ष्यसे३१ ॥
अद्य त्वा निहनिष्यामि सुदृढं क्रियतां जगत् (?) ।।२३।।
अथवाद्य गतो३२ बन्धं३२ पूर्वं चान्धक मत्पुरम् ।
अग्रे द्रष्टासि तत्रैव सर्वानेतान् सुरद्विषः ।।२४।।
सनत्कुमार उवाच
अथैवंवादिनं युद्धं ह्यभीतोन्धकदानवः ।
उवाच तं यमं क्रुद्धं क्रोधाद् दीप्तानलेक्षणः ।।२५।।
हिरण्याक्षसुतो दृप्त अन्धकोस्मि सुरान्तकः ।
महायोगबलोपेतो नास्मि प्राकृतदानवः ।।२६।।
अंगाद्येन समुत्कृत्य भागान् मांसस्य कार्षिकान् ।
संवत्सरशतान्यष्टौ पञ्च चैव हुतोनलः ।।२७।।
तुष्टो ब्रह्मा ददौ यस्य सदैवामरतां शुभाम् ।
सोहं नाम्ना महासत्वो मृत्यूत्सेधो३५ न संशयः ।।२८।।
न त्वं मम कृतो मृत्युः सिंहस्येव वने शशः ।
अहं तु भविता मृत्युस्तव नास्त्यत्र संशयः ।।२९।।

२८ वह्निमिवोत्सृजत् (?) । २९ ...न्नयिष्याम्यद्य - ख. ।। ३० क्रान्ते - ख. ।। ३१ विमोक्षसे - ख. । ३२ गते - ख. ।। ३३ बन्द्यं (?) । ३४ अंगान्येव - ब. ।। ३५ मृत्युत्सव - ख., मृत्युस्तव (?) ।

489
अद्य त्वाहं दुरात्मानं३६ सर्वलोकभयंकरम् ।
हत्वा श्रेयो विधास्यामि ३७ त्रैलोक्यस्येति मे मतिः ॥8.86.३०।।
देवानाञ्च भवान्नित्यं हन्तव्यो विप्रिये स्थितः ।
तेषामपि प्रियो ह्यद्य भविष्यति हते त्ययि ।३१।।
न त्वयासादितं पूर्वं हरता जीवितानि हि ।
किञ्चिद् भूतं महद्भूतं तेन त्वं निर्भयः सदा ।।३२।।
देवास्तव भयाद् भीता अशक्तस्त्वद्वधे ततः ।
अमृतादीनि लिप्सन्ति पूजयन्ति सदा च ते ।।३३।।
अद्य त्वयि हते क्रूरे निर्द्वन्द्वास्तेपि सामरात् ।
अमृते न तथा३८ प्रीतिं करिष्यन्ति न संशयः ।।३४।।
अद्य गर्वश्च दर्पश्च योगमाहात्म्यमेव च ।
प्राणैः सहैव देहान्ते नाशयिष्यामि सर्वशः ।।३५।।
सनत्कुमार उवाच
स एवमसुरेन्द्रेण तर्जितो भास्करात्मजः ।
दण्डेनासुरशार्दूलमुत्तमांगेभ्यताडयत् ३९ ।। ३६ ।।
कालश्च तं करेणैव४० हृदये समताडयत् ।
मृत्युश्चाशनिना क्षिप्रं शिरस्येवाभ्यताडयत् ।।३७।।
 कण्ठे च नियतिस्तस्य पाशं चिक्षेप दारुणम् ।
कृतान्तः परिघेनैव गण्डदेशे समाहनत् ॥३८॥
स तैरमोघैर्यामैश्च प्रहतोन्धकदानवः ।
पुष्पवृष्टया यथा कश्चिन्नार्तिमानभवत्तथा४१ ।।३९।।
 न पाशास्तस्य लीयन्ते दण्डो वा परिघोपि वा ।
अन्यानि चास्य तीव्राणि न दुःखाय भवन्त्युत ॥8.86.४०॥
ततस्सर्वैस्तदोत्क्रुष्टं दानवैः सर्वतोदिशम् ।
अवाद्यन्त च तूर्याणि मुमुदे चान्धको भृशम् ।४१।।

३६ सुरात्मानं - ख. । ३७ ...भिधास्य1मि - ख ।। ३८ यथा - ख । ३९ ह्यसातयत् - ४० किंकरेणैब - ख. ॥ ४१ तदा - ख. ।

490
स तेषां तुष्टिशब्देन मदवीर्यसमीरितः ।।
विनद्याम्बुदवद् व्यास यममेवाभिदुद्रुवे ॥४२॥
स गत्वा तस्य वेगेन हन्यमानोपि किंकरैः ।
आाजघान महावेगो मुष्टिनोरसि तं यमम् ।।४३।।
पुनश्च४२ महिषं तस्य४३ शिरस्यभिहनत्पदा ।
तावुभौ विह्वलौ तत्र भ्रमित्वा किञ्चिदन्तरम् ।४४।।
हित्वान्धकं ततस्तूर्णं४४ ययतुर्मुनिसत्तम ।
जयन्तश्चेल्वलं प्राप्य विव्याध दशभिः शरैः ।।४५ ।।
तस्येल्वलश्चकर्ताशु ध्वजं रत्नविभूषितम् ।
हयानां चैव योक्त्राणि प्रतोदं चैव काञ्चनम् ।४६।।
विना योक्त्रैर्हयास्तस्य रथं त्यक्त्वा समुद्धताः ।
लाना४५ विजग्मुर्हेषन्तो जयन्तो विरथोभवत् ।।४७।।
स रथं संपरित्यज्य भूस्थः शक्रात्मजः प्रभुः ।
इल्वलस्य हयान्सूतं ध्वजञ्चैव न्यपातयत् ४६ । ।४८।।
अथोभौ४७ विरथौ भूत्वा ह्यन्योन्यविजयैषिणौ४८ ।।
अविध्येतां तदा यस्य४९ कार्मुके सायकैः शितैः ।४९।।
परस्परविनिर्मुक्तानुभौ५० संवार्य सायकान् ।
अस्त्रैरस्त्राणि संवार्य नेदतुः सागराविव ।।8.86.५०।।
अथ शक्रसुतः श्रीमाँल्लब्ध्वा तस्य तदान्तरम् ।
धनुश्चिच्छेद भल्लेन ननाद च पुनः पुनः ।।५१।।
स विकृत्तधनुर्दैत्यः खङ्गं दीप्तानलप्रभम् ।
भ्रामयित्वा विचिक्षेप तमप्यस्याच्छिनत्तदा५१ ॥५२॥
 गृहीत्वान्यस्य पतितां गदां हेमविभूषिताम् ।
भ्रामयित्वा तु चिक्षेप सापदुद्राव वेगवत् ॥५३॥

४२ पुण्ड्रश्च ख. । ४३ महिषस्तस्य - ख ।। ४४ भित्वान्धकस्ततस्तूर्णं - ख. ।। ४५ नाना - ख. । ४६ व्यपातयत् - ख. ।। ४७ अथ तौ - ख. ।। ४८ विजिगीषिणौ (?) ।। ४९ पश्य - ख. ।। ५० ...वुभौ - ख. । ५१ ततस्तस्याच्छिनत्तदा ख।
 
491
स यावत्तां गदां घोरां शरैः सन्नतपर्वभिः ।
विचिच्छेद दितेः पुत्रस्तावदस्याच्छिनद्धनुः ।।५४।।
अथ यावत्स निस्त्रिंशं जग्राहादितिनन्दनः ।
तावदेनं पदा दैत्यो वामेनोरस्यताडयत् ।।५५।।
तमेव तस्य५२ जग्राह पादं स५३ च महाबलः ।
जयन्तो भ्रामयच्चैनं नर्दमानो यथाम्बुदः ।।५६।।
ततो हाहाकृतमभूदसुराणां बले महत् ।
यात त्रायत दैत्येन्द्रमिल्वलं५४ शीघ्रमित्युत ।।५७।।
देवानां सिहनादाश्च शंखशब्दाश्च पुष्कलाः ।
तूर्याणि चाप्यवाद्यन्त साधुसाध्विति चाभवत् ॥५८॥
जयन्तोपि यथा चक्रं विधाता बलवाँस्तदा ।
भ्रामयामास देत्येन्द्रं युगान्ताम्बुदवन्नदन् ।।५९।।
अथ स्वयं हिरण्याक्षः सोन्धको बलिरेव च ।
बाणोथ विप्रचित्तिश्च शंबरोथ विरोचनः ।। 8.86.६० । ।
कालकेयाश्च ते दैत्याः पौलोमाः सिंहिकासुताः ।
निवातकवचाश्चैनं समन्तात् पर्यवारयन् ।।६१।।
स तैः शरैर्गदाभिश्च परिघैर्दीघवेधनैः५५ ।।
अन्यै५६श्च बहुभिश्चित्रैरायुधै:५ ७ प्रहतो भृशम् ।।६२।।
स हन्यमानस्तं देवो जयन्तः शक्रनन्दनः ।
हिरण्याक्षपथे५८ क्षिप्त्वा प्राद्रवद् येन देवताः५९ ॥६३॥
 इति स्कन्दपुराणे युद्धे षडशीतितमोध्यायः

५२ तमेवाभ्येत्य - घ. ॥ ५३ तु (?) स - ख. ॥ ५४ ... मन्धकं - ख. ॥ ५५ ... भेदनैः - घ. । ५६ अस्त्रश्च - ख. ।। ५७ ...राह्न - ख.,...राह्व(?) ।। ५८ पदे(?), ...क्षोपरि - घ. ।। ५९ देवता यतः (?) ।

492
सनत्कुमार उवाच ।
मयश्चन्द्रमसं देवमार्दयत्१ क्रोधमूर्च्छितः ।
शरैराशीविषाकारैर्नर्दमानो यथाम्बुदः२ ।।१।।
तस्यास्यतस्ततो बाणान्३ चन्द्रमाः प्रहसन्निव ।
एकैकं सप्तधा कृत्वा मयं विव्याध पञ्चभि: ।।२।।
तत एनं पृषत्केन ललाटे समविध्यत ।
जहास च पुनर्देवस्तस्य लज्जां समादधत् ।।३।।
स तस्य हसतः शीघ्रं ललाटे कंकपत्रिणा ।
विव्याध भृशमायस्तो यथा विघ्नो यतव्रतम्४ ।।४।।
ततोस्य देव उद्दिश्य५ ध्वजं चिच्छेद नादयन्६ ।
चक्ररक्षाँश्च७ निस्त्रिंशै८रनयद् यमसादनम् ।।५।।
तस्य तच्चापलं वीक्ष्य९ मयो दानवसत्तमः ।
मायां दिव्यां१० समास्थाय राहुः समभवत्तदा ।।६।।
स राहुभूतो दैत्येन्द्रो देवेशं११ शशलक्षणम् ।
अभ्यद्रवद् यथा राहू रथेनाम्बुदनादिना ।।७।।
स तां मायां तदा ज्ञात्वा देवो ह्यमृतसंभवः१२ ।।
अपर्ववद्१३ वियत्स्थं वै१४ तं शरैस्त्रिभिरार्दयत्१५ ।।८।।
सोपि दैत्यो महामायस्ताञ्छरान्माययैव तु ।
वारयन्नभिदुद्राव१६ शीतरश्मिं महासुरः ।।९।।
ततोस्य स्यन्दनं दिव्यं नागयन्तृ१७ महाप्रभम् ।
गृहीत्वा कूबरे दैत्यश्चिक्षेप च ररास च ॥8.87.१०॥
अहिर्बुध्नः समासाद्य राहुश्चन्द्रमसो ग्रहम् ।
विशिखैः पंचभिर्विद्धा ध्वजमस्य न्यपातयत् ।।११।।

१ मर्दयत् - व. ।। २ नर्दमान इवावाग्वृदः - ख ।। ३ व णैः -ख. ।। ४ यथा व्रतम् - ख. ।। ५ ...मुद्दिश्यय - ख. । ६ दानव: - घ । ७ पादरक्षांश्च - घ । ८ निशितै - घ. । ९ अग्ररक्षान्पुनश्चिन्त्यान् – घ १० माया विद्यां – ख। । ११ - वेदेन ख., तं देवं - घ. ॥ १२ कृत्वा व्यतिष्ठदसुरेश्वरः - घ. । ।।१३ अपूर्ववद् - ख.,. अपूरयद् - घ. । १४ द्वितीयरथं - ख. ।। १५ स्तिमिरापहं - घ., राशयत् - ख । १६ वारयानोभिदुद्राव- ख. ।। १७ नाभयच्च घ ।

493
तस्योत्पत्य रथाद्राहुर्गदया भीमरूपया ।
धनुर्ध्वजं ह्याँश्चैव समचूर्णयदव्ययः ।।१२।।
अशनिं शतघंटां स दीप्तां मृत्योरिव स्नुषाम्
जग्राह भृशमायस्तः१८ पाशं मृत्योरिवान्तकः१९ ।।१३।।
भ्रामयित्वा स तामुग्रां यमदण्डनिभां बलात् ।
चिक्षेप राहुमुद्दिश्य विद्युतं मेघराडिव ॥१४॥
सा ज्वलन्ती महोल्केव मेघाशनिरिवोज्ज्वला ।
पपात राहोः शिरसि यथा वज्रं शिलोच्चये ।।१५।।
अथ तेन प्रहारेण नार्त्तिमानभवत् स वै ।
स प्रहस्य भृशं राहुर्वेगं चक्रे महाबलः ।।१६।।
अहिर्बुध्नं प्रति क्रुद्धो नागानामिव पक्षिराट् ।
आपतन्तं स वीक्ष्यैव भगवान्देवसत्तमः ।।१७।।
जगाम तस्य पन्थानं मुक्त्वान्येन यथोरगः ।
शतकेतुश्च तं वीरो रथेनाम्बुदनादिना ।।१८।।
अभ्यद्रवद्रणे क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ।
आाधावतोस्य कापाली हृदयं कंकपत्रिभिः ।।१९।।
बिभेद कुलिशः क्षिप्तो गिरिश्रृंगमिवोच्छितम् ।
स भिन्नहृदयस्तेन रुद्रेण ग्रह्सत्तमः ।।8.87.२०।।
पपात स्वरथे मूढः शक्रध्वज इवोच्छ्रितः ।
ततो हाहाकृतं दैत्यैर्गृह्णगृह्णेति चाप्युत ॥२१॥
साधु साध्विति देवाश्च विनेदुर्जलदा इव ।
अथान्धको हिरण्याक्षो विप्रचित्तिर्विरोचनः ।।२२।।
शम्बरश्चेल्वलश्चैव बाणो बलिरथापि च ।
कालकेयास्सपौलोमा निवातकवचाश्च ये ।२३।

१८ भृशमायस्थ: - ख. ! १९ मृत्युरिवान्तकः - ख. ।

494
अन्ये च बहवो दैत्यास्तं२० रुद्रं पर्यवारयन् ।
ते शरैश्च गदाभिश्च मुशलैः प्राशतोमरैः२१ ।२४।।
न्यवारयन्त तं देवं तर्जयन्त:२२ पुनः पुनः ।
स हन्यमानस्तैर्देवो बहुभिर्मुनिसत्तम ।
अपासर्तत वेगेन समीपात् सुरविद्विषाम् ।२५।।
अजैकपात् कालनेमिं गदिनं गदयासहम्२३ ।
समाह्वयत दैत्येन्द्रं२४ मधुं विष्णुरिवोर्जितम् ।२६।।
तौ सुयुद्धौ२५ गदाहस्तौ२६ मंडलानि महाबलौ ।
अन्योन्यविजये सक्तौ ग्रहाविव विचेरतुः ।।२७।।
कालनेमिस्तु संक्रुद्धो गदां हेमपरिष्कृताम् ।
शतघंटाट्टहासां च मृत्योर्जिह्वामिवाद्भुताम्२७ ॥२८॥
भ्रामयित्वासकृद् दैत्यो नर्दमानो यथा वृषः ।
मुमोच रुद्रमुद्दिश्य स्कन्दः शक्तिमिवाचले ।२९।।
शक्रमुक्तामिवायान्तीमशनिं २८ पर्वतोपरि ।
विद्युतं वा महाशक्तां (?) स रुद्रो भीमविक्रमः ।।8.87.३०।।
वञ्चयामास वेगेन श्वेतो मृत्युमिवागताम् ।
तिष्ठतिष्ठेति चाप्युक्त्वा रुद्रः प्रहरतां वरः ।।३१।।
भ्रामयित्वा गदां घोरां दैत्यस्योपर्यपातयत् ।
स तया गदया दैत्यो दीप्तया भीमरूपया ।३२॥
हतो मूर्ध्नि दिशः सर्वा हारिद्राः समपश्यत ।
अथ दैत्यस्तदा सम्यग् भ्रामयन् स२९ गदां पुनः ।।३३।।
मण्डलानि विचित्राणि दर्शयित्वा महाबलः ।
अजैकपादं गदया स्कन्धदेशे व्यताडयत् ॥३४॥
स चाप्यवहतस्तेन यथा वज्रेण भूधरः ।
विवेश भूमिं३० दुःखार्त्तस्तदद्भुतमिवाभवत् ।।३५।।

२० रुद्रास्तं - ख. । २१ पाशतोमरै: - ख , प्राग . . ( ? ) ।। २२ तर्जयन्तं - घ. ।। २३ गदयासहां - ख., महान् - घ. ।। २४ दैत्येन्द्रो - ख. ।। २५ तौ च क्रुद्धौ - ख. ।। २६ शस्ता... - ख. ।। ... २७ मिवोद्गताम् - घ. । २८ शक्रमुक्तमिवायान्तमशनिं - ख. ॥ २९ भ्रामयानो - ख । ३० भूमौ (?) ।

495
उत्थाय च स वेगेन रुद्रः क्रुद्धो महाबलः ।
अवसव्यं चरन् दैत्यसव्यतो मण्डलेचरः ।३६।।
भ्रामयित्वा गदां भूयो दैत्यस्योपर्यपातयत् ।
स दैत्यस्तेन घातेन भ्रमित्वा त्रिर्महाबलः३१॥३७॥
संस्तभ्य गदया भूयो रुद्रं कुक्षावताडयत् ३२।। ९ ।।
स तया गदया नुन्नो यथा वाय्वीरितो नगः ॥३८॥
पपात भूमौ वेगेन शतश्रृंगो३३ यथा पुरा ।
पतितं तु ततो३४भ्येत्य पदे जग्राह३५ सुव्रतम्३६ ॥३९॥
भ्रामयित्वा च चिक्षेप स चामृत्युरवस्थितः (?)
कार्तस्वनं ज्वरश्चोग्रो रुद्रः प्रहरतां वरः ।।8.87.४०।।
जघान निशितैर्भल्लैर्दशभिः स्तनयोः समम्३७ ।। ७ ।।
कार्तस्वनश्च३८ बाणेन कार्मुकं तस्य दीप्तिमत् ।
चिच्छेद बहुधा चैनं पुनर्विव्याध पत्रिभिः३९ ।।४१।।
. . . . .. . . रुद्रोपि दण्डं सर्वार्थसाधकम् ।
भ्रामयित्वाशु४० चिक्षेप कार्तस्वनरथं प्रति ।॥४२॥
तं युगान्तानलप्रख्यं शतसूर्यानलप्रभम् ।
जघान४१ शरजालेन मेघो वृष्टया यथाचलम् ॥४३॥
हन्यमानश्च तैर्दण्डो हविषेद्ध इवानलः ।
भूयस्तरं प्रजज्वाल वेगवच्चाप्यधावत ।।४४।।
तमप्रतिहतं दण्डं ज्ञात्वा कार्तस्वनस्स तु४२ ॥
रथमुत्सृज्य वेगेन आाकाशस्थोभवद्बली ।४५।।
दण्डश्च रथमभ्येत्य सहयं सह यन्तृणा ।
सध्वजं सपताकश्च भस्म कृत्वा ययौ पुनः ।॥४६॥

३१ भ्रामयित्वा महाबलः - घ. ॥ ३२ अजैकपाद गदया स्कन्धदेशे व्यताडयत् - घ. ।। ३३ शतशृंगं - घ. । ३४ च तदा - घ. ।। ३५ पादैर्जग्राह - 'ा . ग्ादौ {? ) ।। ३६ सोव्रजत् - ख. ।। ३७ दशभिश्च स्तनान्तरे - घ. । ३८ कार्तस्वनस्य - ख. ।। ३९ स त्रिभि: - ख. ।। ४० भ्रामयित्वास्य - ख. ।। ४१ जग्राह् (स) - ख. । ४२ कार्तस्वरस्य तु - घ. ।

496
यावद् दण्डो न पतति४३ रथेनैति४४ च तं प्रति ।
तावत् कार्त्तस्वनो रुद्रं शरैरभ्यद्रवद्४५ बली ।४७।।
छित्त्वा ध्वजं धनुश्चास्य तथा योक्त्राणि वाजिनाम् ।
विरथं तं ज्वरं४६ कृत्वा४७ असिना मूर्ध्न्यताडयत्४८ ।।४८।।
असिघातपरीतात्मा स रुद्रः शत्रुसंसदम् ।
त्यक्त्वान्यतो ययौ तूर्णं पदातिर्मुनिसत्तम ।४९।।
सोसिघातविपरीतचेतनो रक्तचन्दनविलेपनप्रभ:४९ ॥
तं विहाय रिपुमग्र्यविक्रमं५० द्रुद्वे सुरबलं यतस्ततः ।।8.87.५०।।
इति स्कन्दपुराणे युद्धे सप्ताशीतितमोध्यायः

सनत्कुमार उवाच
अर्यमा बहुभिर्बाणैः प्रह्लादं दैत्यपुंगवम् ।
आजघान रथं घोरं ध्वजश्चास्य व्यशातयत् ।।१।।
प्रह्लादोप्यर्यमन्तं१ वै रथं त्यक्त्वैव वीर्यवान् ।
प्रदुद्राव यथा राहुः समये तिमिरापहम् ॥२॥
आाधावन्तं च वेगेन विहस्तं रिपुमर्यमा ।
जघान२ बहुभिर्बाणैर्वृष्ट्या मेघो यथाचलम् ।।३।।
शरानगणयन्नेव हिरण्यकशिपोः सुतः ।
क्रोधान्मानाच्च दर्पाच्च वेगेन समधावत ॥५४॥
गृहीत्वा कूबरे तस्य रथं हेमपरिष्कृतम् ।
चित्रेप सह सूतेन ततो हर्षान्निनाद च ।।५।।
अनुह्रादो धरं प्राप्य तेन विद्धः स्तनान्तरे ।
असिं निष्कृष्य वेगेन धरस्य रथमासदत् ।।६।।
ध्वजं तस्य हयाँश्चैव सारथिं धनुरेव च ।
छित्त्वा स्कन्धे धरं चैव पुनः स्वरथमभ्यगात्३ ।।७।।

४३ निपतति - ख. ।। ४४ नेति - ख. । ४५ शनैरभ्यद्रवद् - ख. | ४६ तदा (?) | ४७ दृष्ट्वा - घ. । ४= मूर्ध्नि ताडयत् - ख. ।। ४९ प्रभु: - ख. ।। ५० रिपुमुग्रविक्रमं - घ. । १ ...र्प्यमाणं - घ. ।। २ ववर्ष - घ. ।। ३ स रथमन्वयात् - घ. ।

497
कर्मणा तेन दैत्यस्य धरोभूद् भृशमर्दित:४ ।
एवमन्यैश्च दैत्येन्द्रैरन्ये देवा महाबलाः ।।८।।
निर्जितास्तर्जिताश्चैव युद्धाय च पुनः स्थिताः ।
ततः संकुलमेवाभूद्देवानां दानवैस्सह ।।९।।
परस्परजिगीषूणां५ युद्धं भीरुभयावहम् ।
ततो भेर्यश्च शंखाश्च पटहासेक्यपुष्कलाः ।।8.88.१०।।
झर्झर्यः पेपुकाश्चैव डिण्डिमा गोविषाणकाः ।
अवाद्यन्त बले६ व्यास उभयेषां सहस्रशः ।।११।।
ततोसृगोघप्रवहा७ पताकध्वजपादपा ।
गजाश्वग्राहबहुला रथप्रवरकच्छपा ॥१२॥
केशशैवालबहुला धनुर्ज्याकृततन्तुका ।
निष्टनच्छस्त्रमण्डूका८ दुकूलच्छत्रफेनिला९ ॥१३॥
उष्णीषवरहंसा१० च करपादशिरोपला११ ॥
हारकेयूरसिकता मुकुटोत्फुल्लपंकजा ॥१४॥
मेदोस्रकफपंका१२ च प्राणजीवितनाशनी ।
प्रावर्तत नदी१३ घोरा हस्त्यश्वरथवाहिनी ।।१५।।
तस्यां स्नायन्ति रक्षांसि पिबन्ति१४ च रमन्ति च ।
नृत्यन्ति१५ चापि विविधा भीरूणां भयदास्तथा१६ ॥१६॥
गृध्रा गोमायवश्चैव श्वानो मार्जारवायसाः१७ ।।
चक्षूंषि करपादान्त्रं भक्षयन्तीभिरेमिरे ।।१७।।
ममायं हस्तिनः पादो ममायं मेदपट्टकः१८ ।
ममायं च करः शुक्रो बाहुश्च१९ रुधिरस्यदः ।।१८।।
ममायं तव नायं च गृह्ण पश्येति चैव हि ।
कलहं चक्रिरे तत्र क्रूराः पिशितभोजनाः ।।१९।।

४ ध्रुवो भयसमीरित: - घ., भग्नसमीरितः - घ. ॥ ५ जिघांसूनां (?) । ६ रणे -घ. ।। ७... प्रभवा - ख. । ८ निष्टन्तोग्रास्त्रमण्डूका - ख. ।। ९ .. फेनिता - ख. ।। १० .. कलहंसा - घ. ।। ११ । शिरोरुहा - ख. । १२...मनुष्यपंका - ख. ।। १३ महा - ख. ।। १४ पिशाचा (?) । १५ नृत्यन्ते - ख. ।। १६ स्तदा - घ. ॥ १७ झर्झरवायसाः - ख. ।। १८ ममायमेव इत्युत - ख. ।। १९ ह्रदश्च - घ. ।

498
त्यक्त्वान्ये च हताँस्तत्र स्वदेहान् सुमहारथाः ।
विमानैः स्त्रीजनाकीर्णैः प्रययुब्रह्मणः सदः२० ।।8.88.२०।।
अपरे पापकर्माणो हन्यमाना रुषान्धितैः ।
पतन्ति नरके घोरे क्रन्दमाना मुहुर्मुहुः ।।२१।।
केचिदार्त्तास्वरं कृत्वा - - - - - षार्दिताः२१ ॥
म्रियन्ते पुरुषा युद्धे शतशोथ सहस्रशः ।।२२।।
दशन्तश्च तृणान्यन्ये भ्रातः पुत्रेति चापरे ।
क्रन्दमाना जना२२ भीताः प्राणान् कृच्छ्रेण तत्यजुः ॥२३।।
संदष्टौष्ठपुटाः केचिद् देवासुरमहारथाः ।
शरसन्नतमर्माणः पतन्त्युर्व्याँ द्रुमा इव ।।२४।।
अशिवानि शिवा नेदुरट्टहासाँश्व राक्षसाः ।
आार्त्तनादाँश्च पुरुषास्तथैव गजवाजिनः ।२५।।
सिंहनादाश्च शूराणां बाहुशब्दाश्च पुष्कलाः ।
धनुषां कृष्यमाणानां शब्दा वाद्यरवास्तथा२३ ॥२६॥
अथेन्द्रश्च धनेशश्च यमः कालश्च वीर्यवान् ।
वरुणो मरुतश्चैव विश्वेदेवाश्च सर्वशः ॥२७॥
मित्रश्चैव जयन्तश्च भगः पूषार्यमा तथा ।
कापाली चापि यो रुद्रो वसवश्व महाबलाः ॥२८॥
नासत्यश्चैव दस्रश्च पृश्नयश्च सुरोत्तमाः ।
एते चान्ये च देवानां प्रवरा बाहुशालिनः ।२९।।
दानवानां बले वेगं बलवन्तो२४ भिचक्रिरे ।
सागरा इव गर्जन्तो युगान्ते अनला इव ।।8.88.३०।।
प्रभञ्जना इवाकाले महान्त इव चाचलाः ।
वृषभा इव नर्दन्तो बृहन्त इव कुञ्जराः ।।३१।।

२० पदम् - घ. ।। २१ जातमानस्य ऊर्जिता: - घ. ।। २२ नरा - ख. ।। २३ स्तदा .. - ख. ।। २४ वेगान्, वेगवन्तो - ख. ।

499
ग्रसन्तश्च यथा ग्राहाश्छिन्दन्तो मकरा इव ।
वर्षमाणा इव घनाः सिंहा इव च नर्दिन:२५ ।।
दानवानां बलं सर्वे वेगेनैवाभ्यवारयन् ।।३२।।
तद्देववेगप्रहताभिवेगं२६ बलं सयत्नं२७ दनुदानवानाम् ।
भवत्यनाधारमतिप्रसक्तं२८ तृणं यथा वह्निमुखावसक्तम् ।३३ ।।
इति स्कन्दपुराणे युद्धेष्टाशीतितमोध्यायः
सनत्कुमार उवाच
तेषां तद्वेगनुन्नानां१ भग्नानां क्लिश्यतां पुन:२ ॥
त्राणार्थमतिदीप्ताक्षो३ हिरण्याक्षोग्रहीत्पदम्४ ।।१।।
अन्धकश्च महामायो भ्रातरश्चास्य५ तत्समाः ।
शतं रथसहस्राणां सर्वेषामपलायिनाम् ।।२।।
प्रह्लादश्च सहभ्राता हिरण्यकशिपोः सुतः ।
विप्रचितिः सहभ्राता सैंहिकेयैश्च तैस्सह ॥३॥
गृह्ण गृह्णेति नर्दन्तो देवान् प्रत्युद्ययुस्तदा ।
तेषां तेषां च संग्रामः सुघोरः समपद्यत ।।४।।
ग्राहाणामिव६ काण्डे७ च गजानामिव वा वने८ ।
इन्द्रस्त्वष्टा च पूषा च हिरण्याक्षमवारयन् ।।५।।
संगत्य सायकैस्तीक्ष्णैः सर्वमर्मस्वताडयन् ।
तेषां धनूंषि चित्राणि अस्यतां तु दिवौकसाम् ।।६।।
मायाबलेन दैत्येन्द्रो व्यष्टम्भयत दीप्तिमान् ।
तानि विष्टम्भितानि स्म तदा दैत्येन मायया ।७।।
नानमन्ति यथा पूर्वं ततस्ते ह्याकुलाभवन् ।
सोपि दैत्यो महामायो नदित्वा मेघनिस्वनम् ।।८।।

२५ च नादिन: - ख. ।। २६ ...तिवेगं (?) ।। २७ सयत्ता - ख. ।। २८ ...त्यनाचारमतिसंसक्त - घ. । १ तद्वशगानां तु - घ. ।। २ प्रभग्नाननुशिष्यतां - ख. ।। ३ ...मिह सांप्राप्तो - घ. ।। ४ ...भ्ययात्सुतम. - घ. । ५ ...श्चैव (?) । ६ ग्रहाणामिव - ख. ॥ ७ काले (?) । ८ चांजने (चाजने?) - ख. ॥

500
बबन्ध तेषां गात्राणि समन्तादस्त्रमायया ।
तान् बद्धाँश्च समीक्ष्यैवमकर्मण्यान्महाबलान्९ ।।९।।
यन्तारो वाहनैः क्षिप्रं जह्रु१०स्तस्माद्रणाजिरात् ।
अथ कालो यमश्चैव धनेशो मित्र एव च ।।8.89.१०।।
वरुणो वसव:११ सर्वे अश्विनौ च महाबलौ ।
प्रगृहीतायुधाः क्रुद्धा१२ स्तिष्ठतिष्ठेतिवादिनः ।।११।।
अभ्यद्रवन्त वेगेन हिरण्याक्षं महासुरम्१३ ।
तेषामापततां संख्ये स दैत्यः क्रोधमूर्छितः ।।१२।।
सर्वेषां सायकैस्तीक्ष्णैर्बिभेद कवचान् युधि ।
ते भिन्नकवचाः सर्वे क्रोधात् प्रज्वलिताननाः ।।१३।।
ससर्जु१४रस्त्रमुख्यानि तदाप्रतिहतान्युत१५ ।।
यमो दण्डं ससर्जास्य तथा कालश्च१६ - - -१७ ॥१४।।
धनेशश्चाशनिं घोरं वरुणः पाशमेव च ।
भगश्च मुशलं घोरमन्ये चान्याँस्तथामराः१८ ।।१५।।
तान् स दैत्यो हसन्नेव सायकैर्मर्मभेदिभिः ।
व्यष्टम्भयददीनात्मा१९ शक्रहस्तं यथा भवः ।।१६।।
साधुवादाँस्ततो हृष्टा दानवानां महारथाः ।
समं चक्रुश्च संपूज्य हिरण्याक्षं महासुरम्२० ।।१७।।
अपरे२१ नैतदाश्चर्यं दितिपुत्रस्य संयुगे ।
कश्यपेन२२ प्रसूतस्य राज्ञोस्माकं च स्वामिनः (?) ।।१८।।
अपरे सिंहनादाँश्व बाहुशब्दाँश्च पुष्कलान् ।
चक्रुर्हृष्टाश्च वाद्यानि तथा सर्वाण्यवादयन् ।।१९।।
एवं हि संप्रहृष्टानां दानवानां महाहवे ।
पाराशर्य गिरो बह्व्यः श्रूयन्ते स्तुति -- - ।। 8.89.२० ।।

९ महाबला: - ख । १० ... ह्र - ख , जहु (?) । ११ वासव: - ख. । १२ सर्वे - घ. । १३ महाबलं - घ ।। १४ ससर्ज - ख., ससृजु - घ. ।। १५ युधा: - घ. ।। १६...स्य - ख. ।। १७ कालस्य चिंतवस्तथा - घ. ।। १८ शरान् - ख. ।। १९ ..दमेयात्मा - घ. ।। २० हिरण्याक्षाय सर्वतः - घ ।। २१ स परे - ख । २२ काश्यपेन - ख. ।। २३ ते - ख. ।

तेषां प्रहर्षं ज्ञात्वेत्थं देवभंगं च तं तदा ।
सर्वप्राणिचरो वायुरसुरानभिदुद्रुवे ॥२१॥
सहस्रनल्वमात्रेण स रथेन प्रभंजनः ।
समन्ताद् ध्वजयुक्तेन पताकाशतमालिना२४ ।२२।।
जवेन यन्तृणां२५ यत्नान्निगृहीतेन शब्दवान् ।
प्रपूरयन् दिशः सर्वाः सहसा प्रत्यदृश्यत ॥२३॥
स पञ्चभिः शरैस्तीक्ष्णैर्दैत्यराजमथाव्यथः२६ ॥
आहृत्य योजने तस्माद्देशात् क्षिप्रमवासृजत् ।।२४।।
अन्धकश्च ततः षष्ट्या विप्रचित्तिश्च सप्तभिः२७ ।।
मयं पञ्चाशता विद्ध्वा सप्तभिः सप्तभिः पुनः ।।२५।।
दैत्याश्च दानवश्चैव सर्वान् विव्याध तत्क्षणात् ।
पुनः पुलोमपुत्राँश्च निवातकवचानपि ।।२६।।
ते तेन बहुभिर्विद्धा: शरैरसुरपुंगवाः ।
दिक्षु सर्वासु विक्षिप्ता योजनान्तरिताः स्थिताः ॥२७॥
यान्याँश्च ते विमुञ्चन्ति गदामुशलपट्टिशान् ।
तान्सर्वान् भगवान् वायुर्दानवोपर्यपातयत् ।।२८।।
ते हता हन्यमानाश्च स्बमुक्तै२८रायुधैभृशम् ।
आार्त्तनादान् प्रकुर्वाणाः प्राद्रवन्त दिशो दिशः२९ ।।२९।।
सोपि वायुर्महावेगो बभंज रथसत्तमान् ।
पांशुवर्षेण च पुनश्चक्षूंष्येषामपूरयत् ।।8.89.३०।।
ततस्ते३० भयसन्त्रस्ता नोत्ससर्जुस्तदा शरान् ।
शस्त्राणि च तथान्यानि युंजशश्चावतस्थिरे ।॥३१॥
तस्य तत्कर्म संवीक्ष्य हिरण्याक्षः प्रतापवान् ।
उवाच दानवान् सर्वान् गर्हयन्३१ दितिनन्दनः ।।३२।।
धिग्वो दैत्या बलं सर्वं३२ धिग्दर्पा धिक्पराक्रमा: ।
विसृज्य रणमव्यग्रा३३ यात स्त्रीकर्म सेवत३४ ॥३३॥

२४ पताकशतमालिना - ख. ॥ २५ यन्त्रिणा - ख. ॥ २६... राजमयाव्ययम - घ., ...राजानमव्यथः - ख. । २७ सप्तति: - ख. ।। २८ सुमुखै - घ ।। २९ दश (? ) ।। ३० तथास्य - ख. ।। ३१ ह्रर्षयत् - घ. । ३२ सर्वे - ख. ।। ३३ बलमव्यग्रा - घ. ।। ३४ सेविनः - घ. ।

502
ये यूयं रणमध्यस्था जीविते सति बालिशाः ।
एकेन वायुना भग्ना धिग्वस्तन्मन्त्रितं३५ पुरा ।।३४।।
अथवा यन्मया प्रोक्तं यूयं बाला रति३६क्लमाः३७ ।। ७ ।।
तत्तथा नास्ति सन्देहो बालैरिव हि वः कृतम्३८ । ।३५।।
तिष्ठध्वं बालवत् सर्वे रक्षन्तो जीवितं स्वकम् ।
अहमेको विजेष्यामि वायुमेनं प्रपश्यत ।।३६।।
ततः स पर्वतो भूत्वा दितिपुत्रः प्रतापवान् ।
समन्ताद् वायुवेगं तं३९ समवारयदव्ययः४० ।।३७।।
 -- - त्वानिलं ज्ञात्वा पर्वतेन निवारितम् ।
अन्धको बाहुपाशेन अवप्लुत्याबबन्ध तम्४१ ॥३८॥
स४२ बद्धो बाहुपाशेन तदा वायुः४३ प्रतापवान् ।
संप्रगृह्यान्धकं शीघ्रमुत्पपात विहायमा ॥३९॥
तस्योत्पतितमात्रस्य प्रगृह्यान्धकदानवम् ।
राहुर्गदां महारौद्रां क्षिप्रं मूर्ध्नि न्यपातयत्४४ ।
अभ्येत्य पादयोश्चैव विप्रचितिर्महाबलः ॥8.89.४०॥
जग्राह सुमहाग्राहो मत्स्यानिव४५ महार्णवे ।
स तेन सुप्रहारेण विह्वलः प्राणिगोचरः ।।४१।।
स्कन्धे केशाभिसंयुक्तो भ्रामितो विप्रचित्तिना ।
स भ्राम्यमाणो विबभौ स्रस्तहारस्रगम्बरः ।४२।।
अलातमिव सन्दीप्तं निशायां मुनिसत्तम ।
भ्राम्यमाणं समालक्ष्य पुनर्देवाः सवासवाः ।४३।।
वेगश्चक्रुर्महावेगा गृह्णगृह्णेति वादिनः ।
विप्रचित्तिस्तु तान् दैत्यः संरब्धानुद्यतायुधान् ।४४।।
आलक्ष्य सुबहून् संख्ये गर्जमान:४६ पयोदवत् ।
अभीक्ष्णं भीमसंह्रादं वायुं दानवयूथपः ।४५।।

३५ धिगस्तु मन्त्रितं - घ. ।। ३६ इति - घ. ।। ३७ क्रमा: - ख., क्रमात् - घ. ।। ३८ बहिःकृतम् - घ , वर्तितं ? ।। ३९ वेगेन - ख. ।। ४० ...दव्यथ: (?) ।। ४१ ... त: - ख. ।। ४२ सं - ख. । ४३ जातदाय (?) - ख. ।। ४४ मूर्ध्न्यवपातयत् - घ. ।। ४५ मत्सानिव - ख. ।। ४६ गर्जमाना: (नं) - ख. ।

503
चिक्षेप शक्रमुद्दिश्य गिरौ वज्रं यथैव सः ।
स चापि तेन विक्षिप्तो लब्धसंज्ञो महाबलः ।४६॥
विधाय वेगं देवेन्द्रमुपतस्थे कृताञ्जलिः ।
ततो वायुश्च देवाश्च सर्व एव सहानुगा:४७ ।॥४७॥
अभ्यद्रवन्त दैत्येन्द्रान् प्रगृहीतवरायुधाः ।
तेषां तेषाञ्च संग्रामः सुघोरः समपद्यत ।।४८।।
सिंहानामिव दृप्तानां४८ विजने४९ शरभैः सह ।
तत्र केचिद्विनिहताः सुप्रहारेण मूर्च्छिताः ।४९।।
साधुसाध्विति भाषन्तः प्राणानूर्ध्वं वितत्यजुः५० ।
अपरे दनुदेत्येन्द्रा मुदा युक्ता५१ महाबलाः ।।8.89.५०।।
परेणाभ्याहतं शूरं समरक्षन्५२ सुपुत्रवत्५३ । ।
केचिद्धत्वापि सुबहून् देवदानवसत्तमाः ।।५१।।
अविक्षताः शितैः शस्त्रैरात्मानं गर्हयन्त्युत ।
अशस्त्रं केचिदभ्येत्य देवदैत्या महाबलाः ॥५२॥
धर्मयुद्धमभीप्सन्तस्त्यक्त्वा शस्त्राण्ययोधयन् ।
बह्वस्तत्र दैत्येन्द्रा युयुधुर्भीमविक्रमाः ।।५३।।
देवाश्च५४ नाहता ये वै नाभिघ्नन्ति कदाचन ।
पदातयस्तत्र सर्वे योधयन्ति पदातिभि:५५ ॥५४॥
सादिनः सादिभिः सार्धं रथिनो रथिभिः सह ।
गजिनो गजिभिश्चेव तथा युद्धमवर्तत ॥५५॥
एवं तेषां हि संग्रामो देवानां दानवैस्सह ।
आवर्तत शतान्यष्टौ वर्षाणि सुमहाभयः५६ ॥५६॥
अथ दैत्यो महामायो गजेनाम्बुदवर्च्चसा ।
तोमरं सुमहद् बिभ्रद्युगान्तानलवर्च्चसम् ॥५७॥
कोकिलाञ्जनमेघाभो विद्रुतो यो विरोचनः ।
सोभ्यद्रवत्तदा देवानातिसव्यानिवोत्थितान् (?) ।॥५८॥

४७ वा - ख. ।। ४८ तृप्तानां - घ. ।। ४९ विजथे - घ. ।। ५० प्राणान्मूर्धनि तत्यजुः (? ) ।। ५१ यदा मुक्ता - ख., मदयुक्ता - घ. ।। ५२ संरक्षन्त - ख ।। ५३ स्वपुत्रवत. - घ. ।। ५४ देवाँश्च ? ।। ५५ पदातिनः - घ. । ५६ तु महाभय: - ख. । -

504
स गजेन प्रभिन्नेन मुखाडम्बरघोषिणा ।
अभिदुद्राव देवेन्द्रं तिष्ठतिष्ठेति चाब्रवीत् ॥५९॥
तस्यापतत एवाथ भगवान् पाकशासनः ।
जत्रुदेशे शरं घोरं निचखान ररास च ॥8.89.६०॥
अनुभूय प्रहारं तं स दैत्यो भीमविक्रमः ।
तस्यास्य तोमरेणाथ बिभेद करमुन्नतम्५ ७ ।।६१।।
अथास्य तोमरोद्भिन्नाद्धस्ताद्धस्ताद्धेमविभूषितम्५८।। ६२।।
पपात तद्धनुर्दिव्यं महाशनिसमप्रभम्५९ ।।६२।।
ततोस्य भूयो दैत्येन्द्रो व्याकुलस्य तदा गजम् ।
तोमरेण बिभेदाशु कुभ्भदेशे महाबलः ।।६३।।
स भिन्नस्तेन दैत्येन वने मत्त इव द्विपः ।
अनंकुशः शनैर्घृ - स्वं बलं ह्यनिवारितः (?) ।।६४।।
. .. .. . .. . .. . . . .. ।
ते तथा वध्यमानास्तु आदित्या दैत्यदानवैः ।
भयार्दिता दिशः सर्वाः६० पलायन्ते स्म६१ सर्वशः ।।६५।।
तत: शंखाश्च भेर्यश्व वाद्यानि विविधान्यपि ।
. .. .. . .. . .. . . . .. ।
सिह्नादाँश्च संचक्रु६२ र्दैत्यदानवसंमताः (?) ।।६६।।
तच्छिन्नभिन्नप्रविदारितान्तरं६३ गजेन दैत्यैश्च पुनर्विलोडितम्६४ ।
बलं महद्दैवतपालितं बभौ यथार्णवो मन्दरमन्थविक्षतः ।॥६७॥
इति स्कन्दपुराणे युद्धे एकोननवतितमोध्यायः

५७ ...मुद्धतं - ख , ...मुद्धृतं - घ , ... मुद्यतं (?) ।। ५८ विभूषितात् - (?) ।। ५९ यथाशनिसमुल्बणं - घ. । ६० सर्वे - ख. ॥ ६१ विपलायन्ति - ख. ॥ ६२ संक्रुद्धै - ख. ॥ ६३ प्रविदारणातुरं - ख. । ६४ पुनर्विलोलितं - ख. ।

505
सनत्कुमार उवाच
तद्देवसैन्यं संदृश्य दैत्यदानवयूथपैः१ ।
वध्यमानं भृशं व्यास व्याघैरिव मृगान् वने ।।१।।
तिमिरारिर्महातेजाः सोमः प्रहरतां वरः ।
तिग्मवर्ष्मा सुशीतार्च्चिः स्वयं पवनसारथिः ।।२।।
तौ बद्धकवचौ सम्यक् शरासनधरावुभौ ।
बद्धगोधांगुलित्रौ च तथा बद्धेषुधी च तौ ।३॥
सखङ्गौ च सघण्टौ च२ सपताकौ गजाविव ।
उभौ वीरौ महावीयौ योद्धुं दैत्यान् व्यवस्थितौ ।।४।।
सोमस्तु दशभिस्तीक्ष्णैः सायकैर्मर्मभेदिभिः ।
विव्याध हृदये दैत्यं हिरण्याक्षं महासुरम् ।।५।।
स भिन्नहृदयो दैत्यः सोमेन दृढमुद्धतः ।
मोहं समाविशद् व्यास क्रौञ्चः शक्त्येव पर्वतः ।।६।।
तं तथाभिसमीक्ष्यैव रथं यन्ता४ सहासुरम्५ ।
अपोवाह महामायं धनेशं निधयो यथा ।।७।।
ततो हाहाकृतं दैत्यैर्दैवतैः साधुसाध्विति ।
गृह्णगृह्णेति दैत्यैश्च मा गृह्णेति च दैवतैः ।।८।।
ततो भेर्यश्च शंखाश्च पणवा गोविषाणका: ।
अवाद्यन्त सुराणां वै हर्षरागप्रवर्तनाः६ ।।९।।
अथान्धकश्च७ तारश्च तारको नमुचिस्तथा ।
विप्रचित्तिः शंबरश्च महामायश्च दानवः ।।8.90.१०।।
धुन्धुः कार्तस्वनश्चैव राहुश्चैव महाबलः ।
शतकेतुः शतावर्तः पुलोमा विल्वलस्तथा ।।११।।
वातापी कालनेमिश्च शतावर्तः८ (?) शतोदरः ।
महापाश्वोंदरश्चैव९ मुसुण्डः१० सुण्ढ११ एव च ॥१२॥

१ ...यूथपा: - ख. ।। २ शितवर्म्मा - घ , तिग्मवर्मा (धर्मा? ) - ख. ।। ३ सुसन्नद्धौ - घ. ।। ४ रथयन्ता - ख । ५ महासुरम. - (? ) ।। ६... प्रवर्धना: - (? ) ।। ७ तथान्धकश्च - ख , तदा (?) ।। ८ शरभश्च (?) । ९ ह्रदश्चैव - घ । १० मुहूतों - घ ।। ११ मुण्ड - ख. ।

506
दुर्लोमा वक्रबन्धश्च विरोमा१२ रोध१३ एव च ।
मारीचश्च सुबाहुश्च श्वेतकुण्डलिरेव१४ च ॥१३॥
वृषपर्वातिकायश्च शरभः सिंह एव च ।
नरान्तको देवहनस्तथा यज्ञहनश्च यः ।।१४।।
दैत्यौ सुन्दनिसुन्दौ च शक्रतापन एव च ।
प्रह्लादश्चानुह्रादश्च शिनिर्बाष्कल एव च ।। १५॥
विरोचनो बलिर्बाणो वाताश्वश्च महाबलः१५ ।
मयोथ तारकाक्षश्च विद्युन्माली प्रभाकरः ।।१६।।
दुन्दुभि१६र्महिषश्चैव अरिष्टो रिष्ट एव च ।
केशी च धेनुकश्चैव अजको व्यंस एव च ।।१७।।
तथा गगनमूर्धा च असिलोमा च दानवः ।
सूचीलोमा तुहुण्डश्च हुण्डश्च परतापनः ।।१८।।
हस्ती दुर्योधनश्चैव विपाकः पाक एव च ।
बलो मुरोथ नरको मूकेन्द्रदमनावपि१७ ।१९।।
अश्वग्रीव: सम्बरश्च तथान्य:१८ कालसंवरः ।
शाल्वः१९ शतभुजश्चैव द्रुमो व्थाघ्रश्च दानव: ।।8.90.२०।।
मधुश्च कैटभश्चैव महासंगर२० एव च ।
छायाग्रहश्च२१ विख्यातः२२ सेंहिकेयाश्च विश्रुताः ॥२१॥
हालाह्लाश्च ते सर्वे बलिपुत्राश्च विश्रुताः ।
तथा मयसुताः सर्वे निवातकवचाश्च ये ।।२२।।
पौलोमाः कालकेयाश्च विप्रचितिसुताश्च ये ।
एते चान्ये च बहुशो२३ दैत्यदानवसंमताः ॥२३॥
सर्वे चन्द्रमसं देवं प्रति वेगं प्रचक्रिरे ।
महिषा इव -- - हस्तिनः शरभं यथा ।।२४।।

१२ विरामो - ख., विराधो - घ. ।। १३ राध - घ. ।। १४ श्वेतकुण्डल एव - घ. ।। १५ सु महाबलः - ख. । १६ धुन्दुभि - ख. । १७ नरकावपि - घ. ।। १८ तता (था) यः - ख. ।। १९ शाल:?, अन्धः - घ. । २० महामगर - ख., महाकवच - घ. ।। २१ मायाग्रहश्च - घ. ।। २२ विख्याता: - ख. ॥ २३ बहवो - घ. ।

507
विघ्ना यतप्रतं यद्वत् कामा मोक्षाश्रितं यथा ।
इन्द्रियार्था यथा योगमनर्था दुःखितं यथा२४ ॥२५॥
नागा इव गरुत्मन्तं भ्रमरा इव पादपम् ।
तथा ते दानवाः सर्वे प्रगृहीतवरायुधाः ।।२६।।
दुद्रुवुः शिशिरं देवं महाजलदनिस्वनाः ।
तेषामापततां व्यास तिमिरारिर्हसन्निव ।।२७।।
उद्यतान्यायुधानि स्म शरैश्चिच्छेद सर्वशः ।
ततः२५ स तान् पुनर्देवः सर्वानेव रुषान्वितः ।।२८।।
हृदयेषु शरैस्तीक्ष्णैर्बिभेद च ररास च ।
तुषारेण च शीतेन ताराधिपतिरव्ययः ।।२९।।
आजघानासुरान् सर्वान् क्रोधसंरक्तलोचनः ।
ते शरैश्च विनिर्भिन्नाः शीतेन च भृशार्दिताः ।॥8.90.३० ।।
स्थितास्तत्रैव दैत्येन्द्राश्चित्रपट्टार्पिता इव ।
चन्द्रोपि देवः समरे मण्डलीकृतकार्मुकः ।।३१।।
बिभेद सर्वान् दैत्येन्द्रान् नर्दमानः पयोदवत् ।
यः कश्चिद्दानवो वापि दैत्यो वा मुनिसत्तम ।३२।।
सर्वे एव शरान् तस्य दधिरे शशिनस्तदा२६ ॥
यत्किञ्चिच्चालयत्यङ्गं तत्र दैत्यः कदाचन ।।३३।।
तत्तत् तीक्ष्णैः शरैर्देवो बिभेद च ररास च ।
ब्रुवतो दैत्ययोधस्य यत्र क्वचन संयुगे ।।३४।।
निचखान शरानष्टौ मुखे तस्यापि चन्द्रमाः ।
निष्पन्दास्ते स्थिताः सर्वे मूकवच्चासुरोत्तमाः ।
शरनिर्भिन्नसर्वाङ्गाश्चित्रपट्टार्पिता इव ।३५।।
यथा स भगवान् देवश्चन्द्रमा दानवार्दनः ।
तथैव भगवान् वह्निरार्दयद् दानवान् युधि ॥३६॥

२४ इव दु:खितं - ख. ।। २५ एनं (नान) - ख., एतान शनैर - घ. ।। २६ ..स्तथा - ख. ।

508
तद्रथाश्वगजयोधसंकुलं प्रक्षरद्रुधिरबिन्दुविह्वलम् ।
सीदते गजकुलोपमं बलं पंकलग्नमिव सर्वमुल्बणम् ॥३७॥
इति स्कन्दपुराणे युद्ध नवतितमोध्यायः