स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः

।। वालखिल्या ऊचुः ।। ।।
कार्तिके शुक्लनवमी तत्राऽभूद्द्वापरं युगम् ।।
पूर्वाऽपराह्णगा ग्राह्या क्रमाद्दानोपवासयोः ।। १ ।।
अत्र कूष्मांडकोनाम हतो दैत्यस्तु विष्णुना ।।
तद्रोमभिः समुद्भूता वल्ल्यः कूष्मांडसंभवाः ।।२ ।।
तस्मात्कूष्मांडदानेन फलमाप्नोति निश्चितम् ।।
अस्यामेव नवम्यां तु कुर्यात्कृष्णोत्सवं नरः ।। ३ ।।
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम् ।।
कन्यादानफलं तस्य जायते नात्र संशयः ।। ४ ।।
कार्तिके शुक्लनवमीमवाप्य विजितेंद्रियः।।
हरिं विधाय सौवर्णं तुलस्या सहितं शुभम् ।। ५।।
पूजयेद्विधिवद्भक्त्या व्रती तत्र दिनत्रयम् ।।
एवं यथोक्तविधिना कुर्याद्वैवाहिकं विधिम् ।। ६ ।।
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः ।।
मध्याह्नव्यापिनी ग्राह्या नवमी पूर्ववेधिता ।। ७ ।।
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्।।
न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि ।।८।।
कनकस्य सुता पूर्वमेकादश्यां किशोरिका ।।
चकार भक्तितः सायं तुलस्युद्वाहजं विधिम्।।९।।
तेन वैधव्यदोषेण निर्मुक्ताऽऽसीत्सुलोचना।।
तस्मात्सायं प्रकर्तव्यस्तुलस्तुद्वाहजो विधिः ।।2.4.31.१०।।
अवश्यमेव कर्तव्यः प्रतिवर्षं तु वैष्णवैः।।
विधिं तस्य प्रवक्ष्यामि यथा सांगा क्रिया भवेत।११।।
विष्णोस्तु प्रतिमां कुर्यात्पलस्य स्वर्णजां शुभाम्।।
तदर्द्धार्द्धं तदर्द्धार्द्धं यथाशक्त्या प्रकल्पयेत् ।। १२ ।।
प्राणप्रतिष्ठां कृत्वैव तुलसीविष्णुरूपयोः ।।
तत उत्थापयेद्देवं पूर्वोक्तैश्च स्तवादिभिः ।।१३।।
उपचारैः षोडशभिः पूजयेत्पुरुषोक्तिभिः ।।
देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् ।। १४ ।।
पुण्याहं वाचयित्वाथ नांदीश्राद्धं समाचरेत् ।।
वेदवाद्यादिनिर्घोषैर्विष्णुमूर्तिं समानयेत् ।। १५ ।।
तुलसीनिकटे सा तु स्थाप्या चांऽतर्हिता पटैः ।।
आगच्छ भगवन्देव अर्चयिष्यामि केशव ।। ।।१६।।
तुभ्यं दास्यामि तुलसीं सर्वकामप्रदो भव।।
दद्यात्त्रिवारमर्घ्यं च पाद्यं विष्टरमेव च।।१७।।
तत आचमनीयं च त्रिरुक्त्वा च प्रदापयेत्।।
ततो दधि घृतं क्षीरं कांस्यपात्रपुटीकृतम् ।। १८ ।।
मधुपर्कं गृहाण त्वं वासुदेव नमोस्तु ते।।
हरिद्रालेपानाभ्यंगकार्यं सर्वं विधाय च ।। १९ ।।
गोधूलिसमये पूज्यौ तुलसीकेशवौ पुनः।।
पृथक्पृथक्तथा कार्यौ संमुखौ मंगलं पठेत् ।। 2.4.31.२० ।।
ईषद्दृश्ये भास्करे तु संकल्पं तु समुच्चरेत् ।।
स्वगोत्रप्रवरानुक्त्वा तथा त्रिपुरुषादिकम् ।। २१ ।।
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक ।।
इमां गृहाण तुलसीं विवाहविधिनेश्वर ।। २२ ।।
पार्वतीबीजसंभूतां वृंदाभस्मनि संस्थिताम् ।।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ।।२३।।
पयोघटैश्च सेवाभिः कन्यावद्वर्धिता मया ।।
त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः ।। २४ ।।
एवं दत्त्वा च तुलसीं पश्चात्तौ पूजयेत्ततः।।
रात्रौ जागरणं कुर्याद्विवाहोत्सवपूर्वकम् ।।२५।।
ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ।।
वह्निसंस्थापनं कृत्वा द्वादशाक्षरविद्यया ।। २६ ।।
पायसाऽऽज्यक्षौद्रतिलैर्जुह्यादष्टोत्तरंशतम् ।।
ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः ।।
आचार्यं च समभ्यर्च्य होमशेषं समापयेत् ।। २७ ।।
चतुरो वार्षिकान्मासान्नियमो येन यः कृतः ।।
कथयित्वा द्विजेभ्यस्तत्तथाऽन्यत्परिपूरयेत् ।। २८ ।।
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।।
न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्दन ।। २९ ।।
रेवतीतुर्यचरणे द्वादशीसंयुते नरः ।।
न कुर्यात्पारणं कुर्वन्व्रतं निष्फलतां नयेत् ।। 2.4.31.३० ।।
ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् ।।
चातुर्मास्येऽथवा चोर्जे ब्राह्मणेभ्यः समर्पयेत् ।।
ततः सर्वं समश्नीयाद्यद्यत्त्यक्तं व्रते स्थितम् ।। ३१ ।।
दंपतिभ्यां सहैवाऽत्र भोक्तव्यं च द्विजैः सह ।।३२।।
ततो भुक्त्युत्तरं यानि गलितानि दलानि च ।।
तानि भुक्त्वा तुलस्याश्च स्वयं पापैः प्रमुच्यते ।। ३३ ।।
इक्षुदण्डं तथा धात्रीफलं कोलिफलं तथा ।।
भुक्त्वा तु भोजनस्यांऽते तस्योच्छिष्टं विनश्यति ।। ३४ ।।
एषु त्रिषु न भुक्तं चेदेकैकमपि येन तु ।।
ज्ञेय उच्छिष्ट आवर्षं नरोऽसौ नाऽत्र संशयः ।। ३५ ।।
ततः सायं पुनः पूज्याविक्षुदण्डैश्च शोभितैः ।।
तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः ।। ३६ ।।
ततो विसर्जनं कृत्वा दत्त्वा दायादिकं हरेः ।।
वैकुण्ठं गच्छ भगवँस्तुलसीसहितः प्रभो ।।
मत्कृतं पूजनं गृह्य संतुष्टो भव सर्वदा ।। ३७ ।।
गच्छगच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।।
यत्र ब्रह्मादयो देवास्तत्र गच्छ जनार्दन ।। ३८ ।।
एवं विसृज्य देवेशमाचार्याय प्रदापयेत् ।।
मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः ।। ३९ ।।
प्रतिवर्षं तु यः कुर्यात्तुलसीकरपीडनम् ।।
भक्तिमान्धनधान्यैः स युक्तो भवति निश्चितम् ।।
इहलोके परत्राऽपि विपुलं च यशो लभेत् ।। 2.4.31.४० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कूष्मांडनवमीतुलसीविवाहविधिवर्णनंनामैकत्रिंशोऽध्यायः ।। ३१ ।। ।।