पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सांख्यकारिकाः ।


 उभयात्मकमत्र मनः सङ्कल्पकामेन्द्रियं च साधर्म्यात् ।
 गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च(१) ॥ २७ ॥
 शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
 वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥
 स्वालक्षण्यं[२] वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
 सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥
 युगपञ्चतुष्टयस्य तु[३]वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
 दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥
 स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
 पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥
 करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ॥
 कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥
 अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
 साम्प्रतकाले बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥
 बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयणि ।
 वाग्भवति शब्दविषया शेषाणि तु[४]पञ्चविषयाणि॥३४॥
 सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
 तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥
 एते प्रदीपकल्पाः परस्परविलक्षण गुणविशेषाः ।
 कृत्स्नं पुरुषस्याऽर्थं प्रकाश्य बुद्धौं प्रयच्छन्ति ॥ ३६॥
 सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
 सैव च विशिनष्टि पुनः प्रधानपुरुषान्तर सूक्ष्मम् ॥ ३७॥
 तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ॥
 एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥
 सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
 सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥
 पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
 संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥
 चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।



 (१)ग्राह्यभेदाञ्च--इति मा० वृ० पाठः ।
 (२)स्वालक्षण्या--ति मा० पाठः ।
 (३)हि--इति मा पाठः ।
 (४)शेषाण्यपि--इति मा० पाठः ।






-