पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 37 ]

 As marvelous one regarding him ; as marvelous an other speaketh thereof; as marvelous another heareth thereof ; yet having heard, none indeed understandeth.                    (29)

 आश्चर्यवत् as wonderful; पश्यति sees; काश्चित् some one ; एनं this ; आश्चर्यवत् as wonderful ; वदति speaks ; तथI so ; एव also ; च and ; अन्यः another ; आश्चर्यवत् as wonderful; च and; एनं this ; अन्यः another; शृणोति hears ;श्रुत्वा having heard ; अपि even ; एनं this ; वेद knows; न not ; च and ; एव also ; कश्चित् anyone.

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३०॥

 This dweller in the body of everyone is ever invul nerable, O Bharata; therefore thou shouldst not grieve for any creature.           (30)

 देही the embodied ; नित्यं always ; अवध्यः invulnerable; अयं this; देहे in the body; सर्वस्य of all; भारत 0 Bharata ; तस्मात् therefore ; सर्वाणि (tor) all; भूतानि creatures ; न not ; त्वं thou; शोचितुम् grieve; अर्हसि (thou) shouldst.

स्वधर्ममपि चावेक्ष्य न विकंपितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥

 Further, looking to thine own duty, thou shouldst not tremble; for there is nothing more welcome to a Kshattriya than righteous war.          (31)