पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
91
द्वितीयप्रश्नः

 यावत्पदार्था यावत्कालेषु यावद्रोगविषयेषु निवर्तकत्वेन कार्यकारणत्वेन यावज्जातिषु सन्ति तेषु तत्तज्जातिविहितपदार्था इत्यर्थः ।

 तदेव प्रतिपादयति-- निवर्तकमिति ।

 निवर्तकं भेषजम् ॥ ७३ ॥

 ननु निवर्त्यगुणविशेष्यत्वस्य विकारस्य निवर्तकत्वं ऊर्ध्वाधोविरेककरणमित्युक्तम् । तदनन्तरं यद्दोषहेतुकं भवति तज्जन्यदोषप्रकोपे सति तद्विरेचनकार्यमयोग्यं स्यादित्यस्वरसादाह-- दोषेति ।

 दोषत्रयहेतुकः ॥ ७४ ॥

 दोषत्रयकार्यस्य विरेचनकार्यस्य युक्तत्वात् तत्तन्निवर्तकत्वेन प्रतिपादयितुमशक्यमित्यर्थः ।

 यत्प्रतिपादनेन आमवृद्धेर्दोषजन्यत्वं प्रतिपादितं भवेत् इत्यस्वरसादाह-- सर्वेति ।

 सर्वजन्तूनामनामपालनं निवर्तकम् ॥ ७५ ॥

 सर्वभूतानां अनामपालनं पुरुषार्थः । दोषे प्रथममामविरेचनं करणीयम् । तथाहि-- आमप्रकोपे सति तन्निवृत्तिकरणं जन्तूनामनामपालनं पुरुषार्थकं भवति ।

 ननु अनामपालनं पार्थिवद्रव्यहेतुकं न भवति । तत् अल्पाहारादनं धातुपोषकं दोषोपकारकं च भवेदित्यस्वरसादाह-- वह्नीति ।

 वह्निप्रवर्धकद्रव्यं यावच्छरीरोपबृंहणजठरानलप्रवर्धकद्रव्यम् ॥ ७६ ॥