सौन्दरनन्दकाव्यम्/एकादशः सर्गः

विकिस्रोतः तः
← दशमः सर्गः सौन्दरनन्दकाव्यम्
एकादशः सर्गः
[[लेखकः :|]]
द्वादशः सर्गः →

सर्ग ११

ततस्ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः ।
बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ।। ११.१ ।।

सोऽनिश्टनिऐष्क्रम्यरसो म्लानतामरसोपमः ।
चचार विरसो धर्मं निवेश्याप्सरसो हृदि ।। ११.२ ।।

तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः ।
इन्द्रियार्थवशादेव बभूव नियतेन्द्रियः ।। ११.३ ।।

कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः ।
परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः ।। ११.४ ।।

संवृतेन च शान्तेन तीव्रेण मदनेन च ।
जलाग्नेरिव संसर्गाच्छशाम च शुशोष च ।। ११.५ ।।

स्वभावदर्शनीयोऽपि वैरूप्यं अगमत्परं ।
चिन्तयाप्सरसां चैव नियमेनायतेन च ।। ११.६ ।।

प्रस्तवेष्वपि भार्यायां प्रियभार्यस्तथापि सः ।
वीतराग इवोत्तस्थौ न जहर्ष न चुक्षुभे ।। ११.७ ।।

तं व्यवस्थितं आज्ञाय भार्यारागात्पराङ्मुखं ।
अभिगम्याभ्रवीन्नन्दं आनन्दः प्रणयादिदं ।। ११.८ ।।

अहो सदृशं आरब्धं श्रुतस्याभिजनस्य च ।
निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ।। ११.९ ।।

अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः ।
यदियं संविदुत्पन्ना नेयं अल्पेन हेतुना ।। ११.१० ।।

व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते ।
प्रबलः प्रबलैरेव यत्नैर्नश्यत्ति वा न वा ।। ११.११ ।।

दुर्हरो मानसो व्याधिर्बलवांश्च तवाभवत् ।
विनिवृत्तो यदि स ते सर्वथा धृतिमानसि ।। ११.१२ ।।

दुष्करं साध्वनार्येण मानिना चैव मार्दवं ।
अतिसर्गश्च लुब्धेन ब्रमचर्यं च रागिणा ।। ११.१३ ।।

एकस्तु मम संदेहस्तवास्यां नियमे धृतौ ।
अत्रानुनयं इच्छामि वक्तव्यं यदि मनसे ।। ११.१४ ।।

आर्जवाभिहितं वाक्यं न च गन्तव्यं अन्यथा ।
रूक्षं अप्याशये शुद्धे रूक्षतो नैति सज्जनः ।। ११.१५ ।।

स्प्रियं हि हितं स्निग्धं अस्निग्धं अहितं प्रियं ।
दुर्लभं तु प्रियहितं स्वादु पथ्यं इवौषधं ।। ११.१६ ।।

विश्वासश्चार्थचर्या च सामान्यं सुखदुःखयोः ।
मर्षणं प्रणयश्चैव मित्रवृत्तिरियं सतां ।। ११.१७ ।।

तदिदं त्वा विवक्षामि प्रणयान्न जीघांसया ।
त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्युपेक्षितुं ।। ११.१८ ।।

अप्सरोभृतको धर्मं चरसीत्यभिदीयसे ।
किं इदं भूतं आहोस्वित्प्ररिहासोऽयं ईदृशः ।। ११.१९ ।।

यदि तावदिदं सत्यं वक्ष्याम्यत्र युदषधं ।
औद्धत्यं अथ वक्त्éमा, अभिदास्यामि तत्त्वतः ।। ११.२० ।।

श्लक्ष्णपूर्वं अथो तेन हृदि सोऽभिहतस्तदा ।
ध्यात्वा दीर्घं निशश्वास किं चिच्चावाञ्मुखोऽभवत् ।। ११.२१ ।।

ततस्तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकं ।
बभाषे वाक्यं आनन्दो मधुरोदर्कं अप्रियं ।। ११.२२ ।।

आकारेणावगच्छामि तव धर्मप्रयोजनं ।
यज्ज्ञात्वा त्वयि जातं मे हास्यं काउण्यं एव च ।। ११.२३ ।।

यथासनार्थं स्कन्धेन कश्चिद्गुर्वीं शिलां वहेत् ।
तद्वत्त्वं अपि कामार्थं नियमं वोढुं उद्यतः ।। ११.२४ ।।

तिताडयिषयासृप्तो यथा मेषोऽपसर्पति ।
तद्वदब्रह्मचर्याय ब्रह्मचर्यं इदं तव ।। ११.२५ ।।

चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया ।
धर्मचर्या तव तथा पण्यभूता न शान्तये ।। ११.२६ ।।

यथा फलविशेषार्थं बीजं वपति कार्षकः ।
तद्वद्विषयकार्पण्याद्विषयांस्त्यक्तवानसि ।। ११.२७ ।।

आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेप्सया ।
दुःखं अन्विच्छति भवांस्तथा विषयतृश्णया ।। ११.२८ ।।

यथा पश्यति मध्वेव न प्रपातं अवेक्षते ।
पश्यस्यप्सरसस्तद्वद्भ्रंशं अन्ते न पश्यसि ।। ११.२९ ।।

हृदि कामाग्निना दीप्ते कायेन वहतो व्रतं ।
किं इदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः ।। ११.३० ।।

संसारे वर्तमानेन यदा चाप्सरसस्त्वया ।
प्राप्तास्त्यक्ताश्च शतशस्ताभ्यः किं इति ते स्पृहा ।। ११.३१ ।।

तृप्तिर्नास्तीन्धनैरग्नेर्नाम्भसा लवणाम्भसः ।
नापि कामैः सतृष्णस्य तस्मात्कामा न तृप्तये ।। ११.३२ ।।

अतृप्तौ च कुतः शान्तिरशान्तौ च कुतः सुखं ।
असुखे च कुतः पृतिरप्रीतौ च कुतो रतिः ।। ११.३३ ।।

रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः ।
प्रशान्त चानवद्या च नास्त्यध्यात्मसमा रतिः ।। ११.३४ ।।

न तत्र कार्यं तूर्यैस्ते न स्त्रीभिर्न विभूषनैः ।
एकस्त्वं यत्रत्रस्थस्तया रत्याभिरंस्यसे ।। ११.३५ ।।

मानसं बलवद्दुःखं तर्षे तिष्ठति तिष्ठति ।
तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ।। ११.३६ ।।

संपत्तौ वा विपत्तौ वा दिवा वा नक्तं एव वा ।
कामेषु हि सटृष्ञस्य न शान्तिरुपदद्यते ।। ११.३७ ।।

कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर्न विद्यते ।
वियोगान्नियतः शोको वियोगश्च ध्रुवो दिवि ।। ११.३८ ।।

कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभं ।
नृलोकं पुनरेवैति प्रवासात्स्वगृहं यथा ।। ११.३९ ।।

यदा भ्रष्टस्य कुशलं शिष्टं किं चिन्न विद्यते ।
त्रियक्षु पितृलोके वा नरके वोपपद्यते ।। ११.४० ।।

तस्य भुक्तवतः स्वर्गे विषयानुत्तमानपि ।
भ्रष्टस्यार्तस्य दुःखेन किं आस्वादः करोति सः ।। ११.४१ ।।

श्येनाय प्राणिवात्सल्यात्स्वमांसान्यपि दत्तवान् ।
शिभिः स्वर्गात्परिभ्रष्टस्तादृक्कृत्वापि दुष्करं ।। ११.४२ ।।

शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एव यः ।
सदेवतं गते काले मान्धाताधः पुनर्ययौ ।। ११.४३ ।।

राज्यं कृत्वापि देवानां पपात नहुषो भुवि ।
प्राप्तः किल ब्जुअङ्गत्वं नाद्यापि परिमुच्यते ।। ११.४४ ।।

तथैवेलिविलो राज राजवृत्तेन संस्कृतः ।
स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे ।। ११.४५ ।।

भूर्दियुम्नो ययातिश्च ते चान्ये च नृपर्षभाः ।
कर्मभिर्द्यां अभिक्रीय तत्क्षयात्पुनरत्यजन् ।। ११.४६ ।।

असुराः पूर्वद्वास्तु सुरैरपहृतश्रियः ।
श्रियं समनुशोचन्तः पातालं शरञं ययुः ।। ११.४७ ।।

किं च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः ।
महेन्द्राः शतशः पेतुर्माहात्म्यं अपि न स्थिरं ।। ११.४८ ।।

संसदं शोभयित्वैन्द्रीं उपेन्द्रश्च त्रिविक्रमः ।
क्षीणकर्मा पपातोव्रिं मध्यादप्सरसां रसन् ।। ११.४९ ।।

हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये ।
इत्यार्ता विलपन्तोऽपि गां पतन्ति दिवौकसः ।। ११.५० ।।

तीव्रं ह्युप्तद्यते दुःखं इह तावन्मुमूर्षतां ।
किं पुनः पततां स्वर्गादेवान्ते सुखसेविनां ।। ११.५१ ।।

रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः ।
गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने ।। ११.५२ ।।

एतान्यादौ निमित्तानि च्युतौ स्वर्गाद्दिवौकसां ।
अनिष्टानिव मर्त्यानां अरिष्टानि मुमूर्षतां ।। ११.५३ ।।

सुखं उत्पद्यते यच्च दिवि कामानुपाश्नतां ।
यच्च दुःखं निपततां दुःखं एव विषिष्यते ।। ११.५४ ।।

तस्मादस्वन्तं अत्राणं अविश्वास्यं अतर्पकं ।
विज्ञाय क्षयिणं स्वर्गं अपवर्गे मतिं कुरु ।। ११.५५ ।।

अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः ।
कर्मणोऽन्ते च्युतस्तस्मात्तिर्यग्योनिं प्रपत्स्यते ।। ११.५६ ।।

मैत्रया स्प्तवार्षिक्या ब्रह्मलोकं इतो गतः ।
सुनेत्रः पुनरावृत्तो गर्भवासं उपेयिवान् ।। ११.५७ ।।

यद चैश्व्चर्यवन्तोऽपि क्षयिञः स्वर्गवासिनः ।
को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद्बुधः ।। ११.५८ ।।

सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतोऽपि भूयः ।
अज्ञानसूत्रेण तथावबद्धो गतोऽपि दूरं पुनरेति लोकः ।। ११.५९ ।।

कृत्वा कालविलक्षञं प्रतिभुवा मुक्तो यथा बन्धनाद्भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद्बन्धनं ।
तद्वद्द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान्काले कर्मसु तेषु भुक्तविषयेष्वाकृष्यते गां पुनः ।। ११.६० ।।

अन्तर्जालगताः प्रमत्तमनसो मिनास्तडागे यथा जानन्ती व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि ।
अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो मन्यन्ते शिवं अच्युतं ध्रुवं इति स्वं स्थानं आवर्तकं ।। ११.६१ ।।

तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगदिदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च ।
यत्त्राणं निर्भयं यच्छिवं अमरजरं निःषोकं अमृतं तद्धेतोर्ब्रह्मचर्यं चर जहिहि चलं स्वर्गं प्रति रुचिं ।। ११.६२ ।।


Sऔन्दरनन्दे महाकाव्ये स्वर्गापवादो नामैकदशः सर्गः ।