सौन्दरनन्दकाव्यम्/द्वादशः सर्गः

विकिस्रोतः तः
← एकादशः सर्गः सौन्दरनन्दकाव्यम्
द्वादशः सर्गः
[[लेखकः :|]]
त्रयोदशः सर्गः →

सर्ग १२

अप्सरोभृतको धर्मं चरसीत्यथ चोदितः ।
आनन्देन तदा नन्दः परं व्रीडं उपागमत् ।। १२.१ ।।

तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् ।
अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ।। १२.२ ।।

कामरागप्रधानोऽपि परिहाससमोऽपि सन् ।
परिपाकगते हेतौ न स तन्ममृषे वचः ।। १२.३ ।।

अपरीक्षब्कभावाच्च पूर्वं मत्वा दिवं ध्रुवं ।
तस्मात्क्षेष्णुं परिश्रुत्य भृशं संवेगं एयिवान् ।। १२.४ ।।

तस्य स्वर्गान्निववृते संकल्पाश्वो मनोरथः ।
महारथ इवोन्मार्गादप्रमत्तस्य सारथेः ।। १२.५ ।।

स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् ।
मृष्टादपथ्याद्विरतो जिजीव्षुरिवातुरः ।। १२.६ ।।

विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद्यथा ।
तथानित्यतयोद्विग्नस्तत्याजाप्सरसोऽपि सः ।। १२.७ ।।

महतां अपि भूतानां आवृत्ति इति चिन्तयन् ।
संवेगाच्च सरागोऽपि वीतराग इवाभवत् ।। १२.८ ।।

बभूव स हि संवेगः श्रेयसस्तस्य वृद्धये ।
धातुरेधिरिवाख्याते पठितोऽक्षरचिन्तकैः ।। १२.९ ।।

न तु कामान्मनस्तस्य केन चिज्जगृहे धृतिः ।
त्रिषु कालेषु सर्वेषु निपातोऽस्तिरिव स्मृतः ।। १२.१० ।।

खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः ।
सोऽभ्यगच्छद्गुरुं कले विवक्षुर्भावं आत्मनः ।। १२.११ ।।

प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।
कृत्वान्जलिं उवाचेदं ह्रिया किं चिदवाञ्मुखः ।। १२.१२ ।।

अप्सरःप्राप्तये यन्मे भगवन्प्रतिभूरसि ।
नाप्सरोभिर्ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्यहं ।। १२.१३ ।।

श्रुत्वा ह्यावर्तकं स्वर्गं संसारस्य च चित्रतां ।
न मर्त्येषु न देवेषु प्रवृत्तिर्मम रोचते ।। १२.१४ ।।

यदि प्राप्य दिवं यत्नान्नियमेन दमेन च ।
अवितृप्ताः पतनत्यन्ते स्वर्गाय त्यागिने नमः ।। १२.१५ ।।

अतश्च निखिलं लोकं विदिबा सचराचरं ।
सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ।। १२.१६ ।।

तस्माद्व्यासमासाभ्यां तन्मे व्याख्यातुं अर्हसि ।
यच्छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदं ।। १२.१७ ।।

ततस्तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च ।
श्रेयश्चैवामुखीभूतं निजगाद तथागतः ।। १२.१८ ।।

अहो प्रत्यवमर्शोऽयं श्रेयसस्ते पुरोजवः ।
अरण्यां मथ्यमानायां अग्नेर्धूम इवोत्थितः ।। १२.१९ ।।

चिरं उन्मार्गविहृतो लोलैरिन्दियवाजिभिः ।
अवतिर्णोऽसि पन्थानं दिष्ट्या दृश्त्याविमूढया ।। १२.२० ।।

अद्य ते सफलं जन्म लाभोऽद्य सुमहांस्तव ।
यस्य कामरस्ज्ञस्य नैष्क्रम्यायोत्सुकं मनः ।। १२.२१ ।।

लोकेऽस्मिन्नालयारामे निवृत्तौ दुर्लभा रतिः ।
व्यथन्ते ह्यपुनर्भावात्प्रपातादिव बालिशाः ।। १२.२२ ।।

दुःखं न स्यात्सुखं मे स्यादिति प्रयतते जनः ।
अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते ।। १२.२३ ।।

ऐर्भूतेष्वनित्येषु सततं दुःखहेतुशु ।
कामादिषु जगत्सक्तं न वेत्ति सुखं अव्ययं ।। १२.२४ ।।

सर्वदुःखापहं तत्तु हस्तथं अमृतं तव ।
विषं पीत्वा यदगदं समये पातुं इच्छसि ।। १२.२५ ।।

अनर्हसंसारभयं मानार्हं ते चिकीर्षितं ।
रागाग्निस्तादृषो यस्य धर्मोन्मुख पराण्मुखः ।। १२.२६ ।।

रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः ।
सदोषं सलिलं दृष्ट्वा पथिनेव पिपासुना ।। १२.२७ ।।

ईदृशी नाम बुद्धिस्ते निरुद्धा रजसाभवत् ।
रजसा चण्डवातेन विवस्वत इव प्रभा ।। १२.२८ ।।

सा जिघांसुस्तमो हार्दं या संप्रति विजृम्भते ।
तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ।। १२.२९ ।।

युक्तरूपं इदं चैव शुद्धसत्त्वस्य चेतसः ।
यत्ते स्यान्नैष्ठिके सूक्ष्मे श्रेयसि श्रक़्द्दधानता ।। १२.३० ।।

धर्मच्छन्दं इमं तस्माद्विवर्धयितुं अर्हसि ।
सर्वधर्मा हि धर्मज्ञ नियमाच्x छन्दहेतवः ।। १२.३१ ।।

सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।
शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ।। १२.३२ ।।

अन्तर्भूमिगतं ह्यम्भः श्रद्दधाति नरो यदा ।
अर्थित्वे सति यत्नेन तदा खनति गां इमां ।। १२.३३ ।।

नार्थि यद्यग्निना वा स्याच्छ्रद्दध्यात्तं न वारणौ ।
मथ्नीयान्नारणिं कश्चित्तद्भावे सति मथ्यते ।। १२.३४ ।।

सस्योत्पत्तिं यदि न वा श्रद्दध्यात्कार्षकः क्षितौ ।
अर्थी सस्येन वा न स्याद्भीजानि न वपेद्भुवि ।। १२.३५ ।।

अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः ।
यस्माद्गृह्नाति सद्धर्मं दायं हस्त इवाक्षतः ।। १२.३६ ।।

प्राधान्यादिन्द्रियं इति श्तिरत्वाद्बलं इत्यतः ।
गुणदारिद्र्यशमनाद्धनं इत्यभिवर्णिता ।। १२.३७ ।।

रक्षणार्थेन धर्मस्य तथेषीकेत्युदाहृता ।
लोकेऽस्मिन्दुर्लभत्वाच्च रत्नं इत्यभिहाषिता ।। १२.३८ ।।

पुनश्च बीजं इत्युक्ता निमित्तं श्रेयसोत्पदा ।
पावनार्थेन पापस्य नदीत्यभिहिता पुनः ।। १२.३९ ।।

यस्माद्धर्मस्य चोत्त्पत्तौ श्रद्धा कारणं उत्तमं ।
मयोक्ता कार्यतस्तस्मात्तत्र तत्र तथा तथा ।। १२.४० ।।

श्रद्धाञ्कुरं इमं तस्मात्संवर्धयितुं अर्हसि ।
तद्वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ।। १२.४१ ।।

व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।
तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते ।। १२.४२ ।।

यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच्छ्रद्धा न भवति बलस्था स्थिरा वा ।
दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश्चाश्रयास्च ।। १२.४३ ।।


Sऔन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः ।