सूर्यसिद्धान्तः/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ सूर्यसिद्धान्तः
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →

ताराग्रहाणां अन्योन्यं स्यातां युद्धसमागमौ ।
समागमः शशाङ्केन सूर्येणास्तमनं सह ।। ७.०१ ।।

शीघ्रे मन्दाधिके +अतीतः संयोगो भवितान्यथा ।
द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् ।। ७.०२ ।।

प्राग्यायिन्यधिके +अतीतो वक्रिण्येष्यः समागमः ।
ग्रहान्तरकलाः स्वस्वभुक्तिलिप्ताः समाहताः ।। ७.०३ ।।

भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः ।
द्वयोर्वक्रिण्यथैकस्मिन्भुक्तियोगेन भाजयेत् ।। ७.०४ ।।

लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति ।
विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ ।। ७.०५ ।।

समालिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ ।
विवरं तद्वदुद्धृत्य दिनादिफलं इष्यते ।। ७.०६ ।।

कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः ।
नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयोः ।। ७.०७ ।।

विषुवच्छाययाम्यस्तद्विक्षेपाद्द्वादशोद्धृतात् ।
फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम् ।। ७.०८ ।।

लब्धं प्राच्यां ऋणं सौम्याद्विक्षेपात्पश्चिमे धनम् ।
दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षमः ।। ७.०९ ।।

सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः ।
विकलाः स्वं ऋणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः ।। ७.१० ।।

नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने ।
शृङ्गोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम् ।। ७.११ ।।

तात्कालिकौ पुनः कार्यौ विक्षेपौ च तयोस्ततः ।
दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् ।। ७.१२ ।।

कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः ।
विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृता ।। ७.१३ ।।

त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः ।
स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः ।। ७.१४ ।।

छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् ।
ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदिश्यते ।। ७.१५ ।।

पञ्चहस्तोच्छ्रितौ शङ्कू यथादिग्भ्रमसंस्थितौ ।
ग्रहान्त्रेण विक्षिप्तावधो हस्तनिखातगौ ।। ७.१६ ।।

छायाकर्णौ ततो दद्याच्छायाग्राच्छङ्कुमूर्धगौ ।
छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् ।। ७.१७ ।।

स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यतां इतौ ।
उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते ।। ७.१८ ।।

युद्धं अंशुविमर्दाख्यं अंशुयोगे परस्परम् ।
अंशादूने +अपसव्याख्यं युद्धं एको +अत्र चेदणुह् ।। ७.१९ ।।

समागमो +अंशादधिके भवतश्चेद्वलान्वितौ ।
अपसव्ये जितो युद्धे पिहितो +अणुरदीप्तितान् ।। ७.२० ।।

रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः ।
उदक्ष्थो दीप्तिमान्स्थूलो जयी याम्ये +अपि यो बली ।। ७.२१ ।।

आसन्नावप्युभौ दीप्तौ भवतश्चेत्समागमः ।
स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहौ ।। ७.२२ ।।

उदक्ष्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी ।
शशाङ्केनैवं एतेषां कुर्यात्संयोगसाधनम् ।। ७.२३ ।।

भावाभावाय लोकानां कल्पनेयं प्रदर्शिता ।
स्वमार्गगाः प्रयान्त्येते दूरं अन्योन्यं आश्रिताः ।। ७.२४ ।।