सूर्यसिद्धान्तः/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० सूर्यसिद्धान्तः
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

एकायनगतौ स्यातां सूर्यचन्द्रमसौ यदा ।
तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः ।। ११.०१ ।।

विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिका ।
समास्तदा व्यतीपातो भगणार्धे तयोर्युतौ ।। ११.०२ ।।

तुल्यांशुजालसम्पर्कात्तयोस्तु प्रवहाहतः ।
तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते ।। ११.०३ ।।

विनाशयति पातो +अस्मिन्लोकानां असकृद्यतः ।
व्यतीपातः प्रसिद्धो +अयं सञ्ज्ञाभेदेन वैधृतः ।। ११.०४ ।।

स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः ।
सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते ।। ११.०५ ।।

भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः ।
दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ ।। ११.०६ ।।

अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता ।
यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ।। ११.०७ ।।

ऊना चेत्स्यात्तदा भावी वामं युग्मपदस्य च ।
पदान्यत्वं विधोः क्रान्तिविक्षेपाच्चेद्विशुध्यति ।। ११.०८ ।।

क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज्ययोद्धृते ।
तच्चापान्तरं अर्धं वा योज्यं भाविनि शीतगौ ।। ११.०९ ।।

शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम् ।
चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत्फलम् ।। ११.१० ।।

तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् ।
कर्मैतदसकृत्तावद्यावद्क्रान्ती समे तयोः ।। ११.११ ।।

क्रान्त्योः समत्वे पातो +अथ प्रक्षिप्तांशोनिते विधौ ।
हीने +अर्धरात्रिकाद्यातो भावी तात्कालिके +अधिके ।। ११.१२ ।।

स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः ।
षष्टिघ्न्यश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः ।। ११.१३ ।।

रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत् ।
तयोर्भुक्त्यन्तरेणाप्तं स्थित्यर्धं नाडिकादि तत् ।। ११.१४ ।।

पातकालः स्फुटो मध्यः सो +अपि स्थित्यर्धवर्जितः ।
तस्य सम्भवकालः स्यात्तत्संयुक्तो +अन्त्यसांज्ञितः ।। ११.१५ ।।

आद्यन्तकालयोर्मध्यः कालो ज्ञेयो +अतिदारुणः ।
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ।। ११.१६ ।।

एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम् ।
सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ।। ११.१७ ।।

स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः ।
प्राप्यत सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा ।। ११.१८ ।।

रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा ।
द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ।। ११.१९ ।।

शसाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः ।
लब्धं सप्तदशान्तो +अन्यो व्यतीपातस्तृतीयकः ।। ११.२० ।।

सार्पेन्द्रपौष्ण्यधिष्ण्यानां अन्त्याः पादा भसन्धयः ।
तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यते ।। ११.२१ ।।

व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा ।
एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेत् ।। ११.२२ ।।

इत्येतत्परमं पुण्यं ज्योतिषां चरितं हितम् ।
र्हस्यं महदाख्यातं किं अन्यच्छ्रोतुं इच्छसि ।। ११.२३ ।।