बृहत्संहिता/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ बृहत्संहिता
अध्यायः १०
वराहमिहिरः
अध्यायः ११ →

१० शनैश्चरचाराध्यायः ।।

 श्रवणानिलहस्तऽर्द्राभरणीभाग्यौपगः सुतो +अर्कस्य ।
 प्रचुरसलिलौपगूढां करोति धात्रीं यदि स्निग्धः ।। १०.०१ ।।

 अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन्न चातिजलम् ।
 क्षुत्शस्त्रावृष्टिकरो मूले प्रत्येकं अपि वक्ष्ये ।। १०.०२ ।।

 तुरगतुरगोपचारककविवैद्यामात्यहाअर्कजो +अश्विगतः ।
 याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान् ।। १०.०३ ।।

 बहुलास्थे पीड्यन्ते सौरे +अग्न्युपजीविनश्चमूपाश्च ।
 रोहिण्यां कोशलमद्रकाशिपञ्चालशाकटिकाः ।। १०.०४ ।।

 मृगशिरसि वत्सयाजकयजमानऽर्यजनमध्यदेशास्च ।
 रौद्रस्थे *पारतरमठास्तैलिकरजक[क्.पारतरातैलिकरजक]चौराश्च ।। १०.०५ ।।

 आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः ।
 पुष्ये घाण्ठिकघौषिकयवनवणिक्कितवकुसुमानि ।। १०.०६ ।।

 सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः ।
 शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ।। १०.०७ ।।

 भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः ।
 आर्यम्णे नृपगुडलवणभिक्षुकाम्बूनि तक्षशिला ।। १०.०८ ।।

 हस्ते नापितचाक्रिकचौरभिषक्सूचिका द्विपग्राहाः ।
 बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ।। १०.०९ ।।

 चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि ।
 स्वातौ मागधचरदूतसूतपोतप्लवनटऽद्याः ।। १०.१० ।।

 ऐन्द्राग्नाख्ये त्रैगर्तचीनकौलूतकुङ्कुमं लाक्षा ।
 सस्यान्यथ माञ्जिष्ठं कौसुम्भं च क्षयं याति ।। १०.११ ।।

 मैत्रे कुलूततङ्गणखसकाश्मीराः समन्त्रिचक्रचराः ।
 उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ।। १०.१२ ।।

 ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः ।
 मूले तु काशिकोशलपाञ्चालफलाउषधीयोधाः ।। १०.१३ ।।

 आप्ये +अङ्गवङ्गकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च ।
 उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ।। १०.१४ ।।

 विश्वेश्वरे +अर्कपुत्रश्चरन्दशार्णान्निहन्ति यवनांश्च ।
 उज्जयिनीं शबरान्पारियात्रिकान्कुन्तिभोजांश्च ।। १०.१५ ।।

 श्रवणे राजाधिकृतान्विप्राग्र्यभिषक्पुरोहितकलिङ्गान् ।
 वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ।। १०.१६ ।।

 साजे शतभिषजि भिषक्कविशौण्डिकपण्यनीति*वृत्तीनाम्[क्.वर्त्तानाम्] ।
 आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च ।। १०.१७ ।।

 रेवत्यां राजभृताः क्रौञ्चद्वीपऽश्रिताः शरत्सस्यम् ।
 शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ।। १०.१८ ।।

 यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनऋक्षयातः ।
 तदा प्रजानां अनयो +अतिघोरः पुरप्रभेदो गतयोर्भं एकम् ।। १०.१९ ।।

 अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतमयूखः ।
 शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ।। १०.२० ।।

वैदूर्यकान्तिविमलः शुभकृत्प्रजानां
बाणातसीकुसुमवर्णनिभश्च शस्तः ।
यं चापि[क्.पञ्चापि] वर्णं उपगच्छति तत्सवर्णान्
सूर्यात्मजः क्षयतीति मुनिप्रवादः ।। १०.२१ ।।